ataḥ paraṃ pravakṣyāmi caryāṃ pāraṅgatāṃ varām |
gamyate yena siddhāntaṃ hevajre siddhihetunā || 1 ||
bhāvakena vidhartavyaṃ karṇayor divyakuṇḍalam |
śirasi cakrī vidhartavyā hastayo rucakadvayam || 2 ||
kaṭyāṃ mekhalaṃ caiva pādayor nūpuraṃ tathā |
bāhumūle ca keyūraṃ grīvāyām asthimālikā || 3 ||
paridhānaṃ vyāghracarmaṃ ca bhakṣaṇaṃ daśārdhāmṛtam |
herukayogasya puṃso viharaṇaṃ pañcavarṇasu || 4 ||
pañcavarṇasamāyuktam ekavarṇaṃ tu kalpitam |
anekenaikavarṇena yasmād bhedo na lakṣyate || 5 ||
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā |
mātṛgṛhe tathā rātrau 'thavā vijane prāntare || 6 ||
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || 7 ||
cāruvaktrāṃ viśālākṣīṃ svābhiṣiktāṃ kṛpāvatīm |
vajrakanyām imāṃ gṛhya caryāṃ kartuṃ tu budhyate || 8 ||
vajrakulābhāvāt sveṣṭadevatāyāḥ kulena kriyate | athavānyakulodbhavāṃ bodhibījanikṣepeṇa saṃskṛtām gṛhya || 9 ||
yadi gītaṃ gīyata ānandāt tarhi vajrānvitaṃ param |
yady ānande samutpanne nṛtyate mokṣahetunā |
tarhi vajrapadair nāṭyaṃ kurute yogī samāhitaḥ || 10 ||
akṣobhyaś cakrirūpeṇāmitābhaḥ kuṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ || 11 ||
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ || 12 ||
mantraviśuddhyā sthitā gītā nartanā bhāvanā smṛtā |
tasmād gītaṃ ca nāṭyaṃ ca kurute yogī sadā sadā || 13 ||
bhakṣitavyaṃ tu bhaiṣajyaṃ pātavyaṃ vāri nityatām |
jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet || 14 ||
cauryakeśakṛtā mukuṭī tatra hūṁbhava yojayet |
pañcabuddhakapālāni dhartavyaṃ yogacaryayā || 15 ||
pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate sadā |
kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitraṃ ca yogī vibharti caryayā || 16 ||
jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṃgabhāvanā |
jāpyaṃ bhāvyaṃ bhaved etad vajrakāpālacaryayā || 17 ||
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryaṃ ca varjayet |
nidrām ātmānam utsṛjya caryā kriyate na saṃśayaḥ || 18 ||
śarīraṃ dānaṃ dattvā paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate || 19 ||
bhakṣyabhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet |
graham atra na kartavyaṃ miṣṭāmiṣṭavikalpataḥ || 20 ||
bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca |
gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet || 21 ||
siddhilabdho 'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ |
abhivandayati guruṃ siddho 'vīcyās tyājyahetunā || 22 ||
śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca |
sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ || 23 ||
homayāgatapotīto mantradhyānavivarjitaḥ |
samayasaṃvaravinirmuktaś caryāṃ kurute suyogavān || 24 ||
śakratulyo 'pi yo daityaḥ purato bhavati niścitam |
bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet || 25 ||
karuṇā pīyate nityaṃ sarvasattvārthahetunā |
yogapānarato yogī nānyapānena majjanam || 26 ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || ||