Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
ataḥ paraṃ pravakṣyāmi caryāṃ pāraṅgatāṃ varām | gamyate yena siddhāntaṃ hevajre siddhihetunā || 1 || bhāvakena vidhartavyaṃ karṇayor divyakuṇḍalam | śirasi cakrī vidhartavyā hastayo rucakadvayam || 2 || kaṭyāṃ mekhalaṃ caiva pādayor nūpuraṃ tathā | bāhumūle ca keyūraṃ grīvāyām asthimālikā || 3 || paridhānaṃ vyāghracarmaṃ ca bhakṣaṇaṃ daśārdhāmṛtam | herukayogasya puṃso viharaṇaṃ pañcavarṇasu || 4 || pañcavarṇasamāyuktam ekavarṇaṃ tu kalpitam | anekenaikavarṇena yasmād bhedo na lakṣyate || 5 || ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā | mātṛgṛhe tathā rātrau 'thavā vijane prāntare || 6 || kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate | siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || 7 || cāruvaktrāṃ viśālākṣīṃ svābhiṣiktāṃ kṛpāvatīm | vajrakanyām imāṃ gṛhya caryāṃ kartuṃ tu budhyate || 8 ||

vajrakulābhāvāt sveṣṭadevatāyāḥ kulena kriyate | athavānyakulodbhavāṃ bodhibījanikṣepeṇa saṃskṛtām gṛhya || 9 ||

yadi gītaṃ gīyata ānandāt tarhi vajrānvitaṃ param | yady ānande samutpanne nṛtyate mokṣahetunā | tarhi vajrapadair nāṭyaṃ kurute yogī samāhitaḥ || 10 || akṣobhyaś cakrirūpeṇāmitābhaḥ kuṇḍalātmakaḥ | ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ || 11 || mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī | ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ || 12 || mantraviśuddhyā sthitā gītā nartanā bhāvanā smṛtā | tasmād gītaṃ ca nāṭyaṃ ca kurute yogī sadā sadā || 13 || bhakṣitavyaṃ tu bhaiṣajyaṃ pātavyaṃ vāri nityatām | jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet || 14 || cauryakeśakṛtā mukuṭī tatra hūṁbhava yojayet | pañcabuddhakapālāni dhartavyaṃ yogacaryayā || 15 || pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate sadā | kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ | bhasma keśapavitraṃ ca yogī vibharti caryayā || 16 || jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṃgabhāvanā | jāpyaṃ bhāvyaṃ bhaved etad vajrakāpālacaryayā || 17 || lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryaṃ ca varjayet | nidrām ātmānam utsṛjya caryā kriyate na saṃśayaḥ || 18 || śarīraṃ dānaṃ dattvā paścāc caryāṃ samārabhet | bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate || 19 || bhakṣyabhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet | graham atra na kartavyaṃ miṣṭāmiṣṭavikalpataḥ || 20 || bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca | gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet || 21 || siddhilabdho 'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ | abhivandayati guruṃ siddho 'vīcyās tyājyahetunā || 22 || śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca | sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ || 23 || homayāgatapotīto mantradhyānavivarjitaḥ | samayasaṃvaravinirmuktaś caryāṃ kurute suyogavān || 24 || śakratulyo 'pi yo daityaḥ purato bhavati niścitam | bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet || 25 || karuṇā pīyate nityaṃ sarvasattvārthahetunā | yogapānarato yogī nānyapānena majjanam || 26 ||

caryāpaṭalaḥ ṣaṣṭḥaḥ || ||