ataḥ paraṃ pravakṣyāmi caryāṃ pāragatāṃ varāṃ |
gamyate yena siddhāntaṃ hevajre mokṣahetunā |
bhāvakena vidharttavyaṃ karṇṇayor ddivyakuṇḍalaṃ |
śirasi cakraṃ vidharttavyaṃ | hastayo rucakadvayaṃ |
kaṭyāṃ mekhalañ caiva pādayor nnūpuraṃ tathā
bāhumūle ca keyūraṃ | grīvāyāṃ asthimālikā |
paridhānaṃ vyāghracarmmañ ca bhakṣaṇaṃ daśārddhāmṛtaṃ |
herukayogayuktasya punso vi
haraṇaṃ pañcavarṇṇeṣu |
pañcavarṇṇasamāyuktaṃ ekavarṇṇan tu kalpitaṃ |
anekenaikavarṇṇena yasmād bhedo na lakṣate |
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā
mātṛgṛhe
tathā rātrau athavā vijane prāntare |
kiñcid uṣme tu prāpte caryāṃ karttuṃ yadīṣyate
siddhiṃ gantuṃ yadīcchāsti caryā tena yāvac caret |
cāruvaktrāṃ viśālākṣīṃ
svābhiṣiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛhya caryāṃ karttun tu budhyate |
vajrakulābhāvāt | sveṣṭadevatāyāḥ kulena kriyate | athavā anyakulodbhavāṃ | bodhibījanikṣe
peṇa saṃskṛtāṃ gṛhya |
yadi gītaṃ gīyate ānandāt tarhi vajrānvitaṃ paraṃ |
yadānande samutpanne narttate mokṣahetunā |
tarhi vajrapadair nnāṭyaṃ kurute yogī samāhitaḥ |
akṣobhyaṃ cakrarūpeṇa | amitābha kuṇḍalātmakaḥ |
ratnesa kaṇṭhamālāyāṃ | haste vairocanaḥ smṛtaḥ |
mekhalāyāṃ sthito 'mobhaghaṃ prajñā khaṭvāṅgarūpiṇī
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ |
mantraśuddhyā sthitā gīnātā narttanā bhāvanā kṛtā
tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā
bhakṣitavyan tu
bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ |
jarāmṛtyau na bādhet rakṣābhūtaḥ sadā bhavet |
cauryakeśakṛtā mukuṭī tatra hūṁbhava yojyate |
pañcabuddhakapālāni dharttavyāni yogacaryayā |
pañcā
ṅgulakapālakhaṇḍaṃ kṛtvā mukuṭo dhriyate |
kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitrañ ca yogī bibhartti caryayā |
jāpaṃ ḍamarukāśabdaṃ prajñā
khaṭvāṅgabhāvanā |
jāpya bhāvyaṃ bhaved etat | vajrakapālacaryayā |
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryañ ca varjjayet |
nidrām ātmānam utsṛjya caryā kṛyate na
saṃśayaḥ
śarīraṃ dānaṃ dattvā paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate |
bhakṣyaṃ bhojyaṃ yathā prāptaṃ tu bhakṣyayet |
graham atra na ka
rttavyaṃ | iṣṭāniṣṭavikalpataḥ |
bhakṣābhakṣaṃ vicāran tu peyāpeyaṃ tathaiva ca |
gamyāgamya tathā mantrī vikalpaṃ naiva kārayet |
siddhilabdho pi yaḥ śiṣyaḥ samyakjñānāvabhāsakaḥ |
abhivandya guruṃ siddho 'vīcyās tyājyahetunā |
śikṣādiīkṣāvinirmmukto lajyākāryan tathaiva ca |
sarvvabhāvasvabhāvena vicared yogī mahākṛpaḥ |
homayāgatapotītaḥ | mantra
dhyānavivarjjitaḥ
samayasamvaravinirmmuktaḥ caryāṃ kurute suyogamān |
śakratulyo pi yo daityaḥ purato bhavati niścitaṃ |
bhayaṃ tatra na kurvvīta siṅgharūpeṇa paryaṭet |
karuṇā pīya
te nityaṃ sarvvasatvārthahetunā |
yogapānarato yogī nānyapāneṣu majjanaṃ ||
caryāpaṭala ṣaṣṭḥaḥ || ||