Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
ataḥ paraṃ pravakṣyāmi caryāṃ pāragatāṃ varāṃ | gamyate yena siddhāntaṃ hevajre mokṣahetunā | bhāvakena vidharttavyaṃ karṇṇayor ddivyakuṇḍalaṃ | śirasi cakraṃ vidharttavyaṃ | hastayo rucakadvayaṃ | kaṭyāṃ mekhalañ caiva pādayor nnūpuraṃ tathā bāhumūle ca keyūraṃ | grīvāyāṃ asthimālikā | paridhānaṃ vyāghracarmmañ ca bhakṣaṇaṃ daśārddhāmṛtaṃ | herukayogayuktasya punso viharaṇaṃ pañcavarṇṇeṣu | pañcavarṇṇasamāyuktaṃ ekavarṇṇan tu kalpitaṃ | anekenaikavarṇṇena yasmād bhedo na lakṣate | ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā mātṛgṛhe tathā rātrau athavā vijane prāntare | kiñcid uṣme tu prāpte caryāṃ karttuṃ yadīṣyate siddhiṃ gantuṃ yadīcchāsti caryā tena yāvac caret | cāruvaktrāṃ viśālākṣīṃ svābhiṣiktāṃ kṛpāvatīṃ | vajrakanyām imāṃ gṛhya caryāṃ karttun tu budhyate |

vajrakulābhāvāt | sveṣṭadevatāyāḥ kulena kriyate | athavā anyakulodbhavāṃ | bodhibījanikṣepeṇa saṃskṛtāṃ gṛhya |

yadi gītaṃ gīyate ānandāt tarhi vajrānvitaṃ paraṃ | yadānande samutpanne narttate mokṣahetunā | tarhi vajrapadair nnāṭyaṃ kurute yogī samāhitaḥ | akṣobhyaṃ cakrarūpeṇa | amitābha kuṇḍalātmakaḥ | ratnesa kaṇṭhamālāyāṃ | haste vairocanaḥ smṛtaḥ | mekhalāyāṃ sthito 'mobhaghaṃ prajñā khaṭvāṅgarūpiṇī ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ | mantraśuddhyā sthitā gītā narttanā bhāvanā kṛtā tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā bhakṣitavyan tu bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ | jarāmṛtyau na bādhet rakṣābhūtaḥ sadā bhavet | cauryakeśakṛtā mukuṭī tatra hūṁbhava yojyate | pañcabuddhakapālāni dharttavyāni yogacaryayā | pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭo dhriyate | kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ | bhasma keśapavitrañ ca yogī bibhartti caryayā | jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā | jāpya bhāvyaṃ bhaved etat | vajrakapālacaryayā | lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryañ ca varjjayet | nidrām ātmānam utsṛjya caryā kṛyate na saṃśayaḥ śarīraṃ dānaṃ dattvā paścāc caryāṃ samārabhet | bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate | bhakṣyaṃ bhojyaṃ yathā prāptaṃ tu bhakṣyayet | graham atra na karttavyaṃ | iṣṭāniṣṭavikalpataḥ | bhakṣābhakṣaṃ vicāran tu peyāpeyaṃ tathaiva ca | gamyāgamya tathā mantrī vikalpaṃ naiva kārayet | siddhilabdho pi yaḥ śiṣyaḥ samyakjñānāvabhāsakaḥ | abhivandya guruṃ siddho 'vīcyās tyājyahetunā | śikṣādiīkṣāvinirmmukto lajyākāryan tathaiva ca | sarvvabhāvasvabhāvena vicared yogī mahākṛpaḥ | homayāgatapotītaḥ | mantradhyānavivarjjitaḥ samayasamvaravinirmmuktaḥ caryāṃ kurute suyogamān | śakratulyo pi yo daityaḥ purato bhavati niścitaṃ | bhayaṃ tatra na kurvvīta siṅgharūpeṇa paryaṭet | karuṇā pīyate nityaṃ sarvvasatvārthahetunā | yogapānarato yogī nānyapāneṣu majjanaṃ ||

caryāpaṭala ṣaṣṭḥaḥ || ||