Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

atha tatvapaṭalam vyāsyāmaḥ | svarūpeṇa nāsti rūpaṃ na draṣṭā ca na sabdo na srotā ca | na gandho nāpi ghrātā ca na ra|| ||so nāpi rāsaka sparśo nāpi spraṣṭā ca na cittaṃ nāpi caitikam ||

jananīṃ bhaginīṃ caiva pūjayed yogavit sadā | naṭī rajakī tathā vajrī caṇḍālī brāhmaṇī tathā | prajñopāyavidhānena pūjaye tatvavatsalaḥ || sevitavyā prayatnena yathā bhedo na jāyate | a brahmā viṣṇu śivaḥ sarvo vibuddhas tatvam ucyate | brahmā nirvṛtito buddhaḥ visnād viṣṇur ucyate | śivaḥ sadā svakalyāt sarva sarvā sthitaḥ | tatsukhatvena tatvañ ca vibuddho bodhanād rate | dehe sambhavatīti asmād devateti nigadyate | bhago 'syāvān iti kathyate | bhagāni ṣaḍvidhāny āhur aisvaryādiguṇākhilāḥ | athavā kleśādimārāṇāṃ bhañjanād bhagavān iti | jananī bhaṇyate prajñā janayati yasmāj jagajjanam | bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ | rajakī prakathyate | rañjanāt sarvasattvānāṃ rajakīti tathā smṛtāḥ | guṇasya dūhanāt prajñā duhitā ca | cañcalatvān mahākṛpa | asparśā bhagavatī yasmād ḍombī tasmāt prakalpyate | jalpanaṃ ja ālikālyo prajalpanāt | maṇḍala pādalekha syān maṇḍalanān maṇḍalam ucyate | karasphoṭo bhave