atha ta
tvapaṭalam vyāsyāmaḥ |
svarūpeṇa nāsti rūpaṃ na draṣṭā ca na sabdo na srotā ca |
na gandho nāpi ghrātā ca na ra|| ||so nā
pi rāsaka
sparśo nāpi spraṣṭā ca na cittaṃ nāpi caitikam ||
jananīṃ bhaginīṃ caiva pūjayed yogavit sadā |
naṭī rajakī ta
thā vajrī caṇḍālī brāhmaṇī tathā |
prajñopāyavidhānena pūjaye tatvavatsalaḥ ||
sevitavyā prayatnena yathā bhedo na jāyate |
a
brahmā viṣṇu śivaḥ sarvo vibuddhas tatvam ucyate |
brahmā nirvṛtito buddhaḥ visnād viṣṇur ucyate |
śivaḥ sadā svakalyāt sa
rva sarvā sthitaḥ |
tatsukhatvena tatvañ ca vibuddho bodhanād rate |
dehe sambhavatīti asmād devateti nigadyate |
bhago
'syāvān iti kathyate |
bhagāni ṣaḍvidhāny āhur aisvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bha
ñjanād bhagavān iti |
jananī bhaṇyate prajñā janayati yasmāj jagajjanam |
bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ |
ra
jakī prakathyate |
rañjanāt sarvasattvānāṃ rajakīti tathā smṛtāḥ |
guṇasya dūhanāt prajñā duhitā
ca |
cañcalatvān mahākṛpa |
asparśā bhagavatī yasmād ḍombī tasmāt prakalpyate |
jalpanaṃ
ja ālikālyo prajalpanāt |
maṇḍala pādalekha syān maṇḍalanān maṇḍalam ucyate |
karasphoṭo bhave