atha tatvapaṭalaṃ vyākhyāsyāmaḥ |
svarūpeṇa nāsti rūpan na draṣṭā na ca śabdo nāpi śrotā ca |
na gandho nāpi ghrātā
ca na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ |
jananīṃ bhaginīñ caiva pūjayed yogavit sadā |
naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇīn tathā ||
prajñopāyavidhānena pūjayet tatvavatsalaḥ ||
sevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ |
mudrā pañcakulānīti kathyate mokṣahetunā
vajreṇa mudryate 'neneti mudrā tenābhidhīyate ||
vajraṃ padman tathā karmma tathāgata ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa |
vajraṃ ḍombī bhaven mudrā padmaṃ narttī tathaiva ca |
karmma rajakī samākhyātā | brāhmaṇī ca tathāgatā |
ratna caṇḍālinī jñe
yā pañcamudrā viniścitāḥ ||
tathāgatānāṃ kulañ caiva saṃkṣepeṇābhidhīyate |
tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato 'bhidhīyate ||
kulāni
ṣaḍvidhāny āhuḥ saṃkṣeṇa tu pañcadhā |
paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate 'neneti kulam ity abhidhīyate ||
nāsti
na bhāvyo sti mantran nāsti na devatā |
tiṣṭhettau mantradevau ca niṣprapañcasvabhāvāataḥ ||
vairocanākṣobhyāmoghāś ca ratnārolikasātvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvvo vibuddhas ta
nivṛttito buddhaḥ viśanād viṣṇur ucyate |
śivaḥ sadā sukalyāṇātḥ sarvvaḥ sarvvātmani sthitaḥ ||
satsukhatvena tatvañ ca vibuddho bodhanād rateḥ |
dehe sambhavatīty asmād devateti ni
bhagavānn iti kathyate |
bhagāniti ṣaḍvidhāny āhuḥ aiśvaryādiguṇākhilāḥ ||
athavā kleśādimārāṇām bhañjanād bhagavān iti kathyate |
jananī bhaṇyate prajñā ja
thā prajñā vibhāgan darśayed yataḥ |
rajakī ca duhitā ca narttakīti ca kathyate |
rañjanāt sarvvasatvānāṃ rajakīti tathā smṛtā ||
guṇasya duhanāt prajñā duhitā ca nigadya
cañcalatvān mahākṛpa ||
sparśā bhagavatī yasmād ḍombī tasmāt prakalpyate |
jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syāt | malanān maṇḍala
bhaven mudrā aṅgulyāmoṭanaṃ tathā ||
tad dhyeyañ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ |
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayaṃ |
maraṇaṃ yena sukheneha tat sukhaṃ dhyānam u
cyate ||
tatvapaṭalaḥ pañcamaḥ || ||