National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

atha tatvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa nāsti rūpan na draṣṭā na ca śabdo nāpi śrotā ca | na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ | na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ |

jananīṃ bhaginīñ caiva pūjayed yogavit sadā | naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇīn tathā || prajñopāyavidhānena pūjayet tatvavatsalaḥ || sevitavyāḥ prayatnena yathā bhedo na jāyate | agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ | mudrā pañcakulānīti kathyate mokṣahetunā vajreṇa mudryate 'neneti mudrā tenābhidhīyate || vajraṃ padman tathā karmma tathāgata ratnam eva ca | kulāni pañcavidhāny āhur uttamāni mahākṛpa | vajraṃ ḍombī bhaven mudrā padmaṃ narttī tathaiva ca | karmma rajakī samākhyātā | brāhmaṇī ca tathāgatā | ratna caṇḍālinī jñeyā pañcamudrā viniścitāḥ || tathāgatānāṃ kulañ caiva saṃkṣepeṇābhidhīyate | tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca | anayā prajñayā yuktyā tathāgato 'bhidhīyate || kulāni ṣaḍvidhāny āhuḥ saṃkṣeṇa tu pañcadhā | paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ || kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ | kulyate gaṇyate 'neneti kulam ity abhidhīyate || nāsti na bhāvyo sti mantran nāsti na devatā | tiṣṭhettau mantradevau ca niṣprapañcasvabhāvāataḥ || vairocanākṣobhyāmoghāś ca ratnārolikasātvikaḥ | brahmā viṣṇuḥ śivaḥ sarvvo vibuddhas ta nivṛttito buddhaḥ viśanād viṣṇur ucyate | śivaḥ sadā sukalyāṇāt sarvvaḥ sarvvātmani sthitaḥ || satsukhatvena tatvañ ca vibuddho bodhanād rateḥ | dehe sambhavatīty asmād devateti ni bhagavānn iti kathyate | bhagāniti ṣaḍvidhāny āhuḥ aiśvaryādiguṇākhilāḥ || athavā kleśādimārāṇām bhañjanād bhagavān iti kathyate | jananī bhaṇyate prajñā ja thā prajñā vibhāgan darśayed yataḥ | rajakī ca duhitā ca narttakīti ca kathyate | rañjanāt sarvvasatvānāṃ rajakīti tathā smṛtā || guṇasya duhanāt prajñā duhitā ca nigadya cañcalatvān mahākṛpa || sparśā bhagavatī yasmād ḍombī tasmāt prakalpyate | jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt | maṇḍalaṃ pādalekhaḥ syāt | malanān maṇḍala bhaven mudrā aṅgulyāmoṭanaṃ tathā || tad dhyeyañ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ | pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayaṃ | maraṇaṃ yena sukheneha tat sukhaṃ dhyānam ucyate ||

tatvapaṭalaḥ pañcamaḥ || ||