tatvapaṭalaṃ vyākhyāsyāmaḥ |
svarūpe nāsti rūpaṃ na draṣṭā ca na cittaṃ sabdo nāpi srotāraḥ ||
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ |
na sparso nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ ||
jananīm bhaginīṃ caiva pūjayed yogavit sadā |
naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīm brāhmaṇīn tathā ||
prajño
pāyavidhānena pūjayet tatvavatsalaḥ |
sevitavyā prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ ||
mudrā pañcakulānī
ti kathyate mokṣahetunā |
vajreṇa mudryate yena mudrā tenābhidhīyate ||
vajraṃ padmaṃ tathā karma tathāgataṃ ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpā ||
vajraṃ ḍombī bhaven mudrā padmaṃ narttī tathaiva ca |
karma rajakī sadākhyātā brāhmaṇī ca tathāgatā ||
ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā |
tathā
gatānāṃ kulaṃ caitan saṃkṣepeṇābhidhīyate ||
tathatāyāṃ gataḥ srīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato bhidhīyate ||
kulāni ṣaḍvidhā
ny āhuḥ saṃkṣepeṇa tu pañcadhā |
paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate aneneti
kulam ity abhidhīyate ||
nāsti bhāvako na bhāvo sti mantraṃ nāsti na devatā |
santiṣṭhete mantradevau ca niṣprapañcasvabhāvataḥ ||
vairocanākṣobhyāmoghaś ca ratnā
rolikasātvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tatvam ucyate ||
brahmā nirvṛtito buddho viṣanād viṣṇur ucyate |
śivaḥ sadā sukalyāṇāṃ sadāḥ sarvātmani sthitaḥ |
satsukhatvena tatvaṃ ca vibuddho bodhanād rateḥ ||
dehe saṃbhavatīs tasmād devateti nigadyate |
bhago asyāstīti buddhasya bhagavān iti kathyate |
bhagāni ṣa
ḍvidhāny āhur aisvaryādiguṇākhilāḥ |
athavā klesādimārāṇāṃ bhaṃjanād bhagavān iti ||
jananī bhaṇyate prajñā janayati yasmāj jagajjanaṃ |
bhaginīti tathā pra
jñā vibhāgaṃ darśayed yataḥ |
rajakīti ca duhitā ca narttakī ca prakathyate ||
raṃjanāt sarvasatvānāṃ rajakīti tathā smṛtā |
guṇasya duhanāt prajñā duhiteti nigadyate ||
nartta
kī bhaṇyate prajñā cañcalatvān mahākṛpa |
asparśā bhagavatī yasmāt ḍombī tasmāt prakathyate ||
jalpanaṃ japam ākhyātaṃ ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhyaḥ
syān malanān maṇḍalam ucyate ||
karasphoṭo bhaven mudrā aṅgulyāmoṭanas tathā |
tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ ||
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhuñjate svayaṃ |
maraṇaṃ yena sukheneha tat sukhaṃ dhyānam ucyate ||
tatvapaṭalaḥ pañcamaḥ || ||