NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

tatvapaṭalaṃ vyākhyāsyāmaḥ | svarūpe nāsti rūpaṃ na draṣṭā ca na cittaṃ sabdo nāpi srotāraḥ || na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ | na sparso nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ ||

jananīm bhaginīṃ caiva pūjayed yogavit sadā | naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīm brāhmaṇīn tathā || prajñopāyavidhānena pūjayet tatvavatsalaḥ | sevitavyā prayatnena yathā bhedo na jāyate | agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || mudrā pañcakulānīti kathyate mokṣahetunā | vajreṇa mudryate yena mudrā tenābhidhīyate || vajraṃ padmaṃ tathā karma tathāgataṃ ratnam eva ca | kulāni pañcavidhāny āhur uttamāni mahākṛpā || vajraṃ ḍombī bhaven mudrā padmaṃ narttī tathaiva ca | karma rajakī sadākhyātā brāhmaṇī ca tathāgatā || ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā | tathāgatānāṃ kulaṃ caitan saṃkṣepeṇābhidhīyate || tathatāyāṃ gataḥ srīmān āgataś ca tathaiva ca | anayā prajñayā yuktyā tathāgato bhidhīyate || kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā | paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ || kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ | kulyate gaṇyate aneneti kulam ity abhidhīyate || nāsti bhāvako na bhāvo sti mantraṃ nāsti na devatā | santiṣṭhete mantradevau ca niṣprapañcasvabhāvataḥ || vairocanākṣobhyāmoghaś ca ratnārolikasātvikaḥ | brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tatvam ucyate || brahmā nirvṛtito buddho viṣanād viṣṇur ucyate | śivaḥ sadā sukalyāṇāṃ sadāḥ sarvātmani sthitaḥ | satsukhatvena tatvaṃ ca vibuddho bodhanād rateḥ || dehe saṃbhavatīs tasmād devateti nigadyate | bhago asyāstīti buddhasya bhagavān iti kathyate | bhagāni ṣaḍvidhāny āhur aisvaryādiguṇākhilāḥ | athavā klesādimārāṇāṃ bhaṃjanād bhagavān iti || jananī bhaṇyate prajñā janayati yasmāj jagajjanaṃ | bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ | rajakīti ca duhitā ca narttakī ca prakathyate || raṃjanāt sarvasatvānāṃ rajakīti tathā smṛtā | guṇasya duhanāt prajñā duhiteti nigadyate || narttakī bhaṇyate prajñā cañcalatvān mahākṛpa | asparśā bhagavatī yasmāt ḍombī tasmāt prakathyate || jalpanaṃ japam ākhyātaṃ ālikālyoḥ prajalpanāt | maṇḍalaṃ pādalekhyaḥ syān malanān maṇḍalam ucyate || karasphoṭo bhaven mudrā aṅgulyāmoṭanas tathā | tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ || pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhuñjate svayaṃ | maraṇaṃ yena sukheneha tat sukhaṃ dhyānam ucyate ||

tatvapaṭalaḥ pañcamaḥ || ||