atha tatvapalaṃ vyākhyāsyāmaḥ ||
svarūpeṇa nāsti rūpaṃ na draṣṭā ca | na śabdo nāpi srotā ca
na gandho nāpi ghrātā ca | na ra
so nāpi rāsakaḥ
na sparso nāpi praṣṭā ca na cittaṃ nāpi caitasikaṃ |
jananīṃ bhaginīṃ caiva pūjayed yogavit sadā ||
naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇī tathā |
prajñopāyavidhānena pūjayet tatvavatsalaḥ |
sevitavyā prayatnena yathā
bhedo na jāyate |
agupte kriyate duḥkhaṃ vyātacaurāgnibhūcaraiḥ |
mudrā pañcakulānīti kathyate mokṣahetunā |
vajreṇa mudrite 'neneti mudrā tenābhidhīyate ||
vajra padman tathā karmma tathāgata ratnam eva ca |
kulāni pa
ñcavidhāny āhur uttamā kṛpa ||
vajraṃ ḍombī bhavet mudrā padman nattī tathaiva ca ||
karmma rajakī samākhyātā
brāhma ca tathāgatī |
ratna caṇḍālinī jñeyā pañcamudrā viniścitā ||
tathāgatānāṃ kulaṃ caiva saṃkṣepenābhidhīyate ||
tathatā
yāṃ gataḥ śrīmān āgataś ca tathaiva ca ||
anayā prajñayā yuktā tathāgato 'bhidhīyate ||
kulāni ṣaḍbhidhāny āhuḥ saṃkṣepeṇa tu pañcadhāḥ |
paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate 'neneti kulaṃm ity a
bhidhāyate ||
nāsti bhāvako na bhāvyo sti mantraṃ nāsti na devatā |
santiṣṭhestau mantradevau ca niṣprapañcasvabhāvataḥ |
vairocanākṣobhyāmeghaś ca ratnārolikasātvikāḥ
brahmā viṣṇu śivaḥ sarvo vibuddhas tatvam ucyate |
brahmā nirvṛtito
buddhaḥ | viṣṇātīti viṣṇur ucyate |
śivaḥ sadā sukalyāṇāt sarvva sarvātmani sthitaḥ |
satsukhatvena tatvaṃ ca vibuddho bodhanā
d rateḥ |
dehe saṃbhavatīty asmād devate nigadyate |
bhago syāstīti buddhasya bhagavān iti kathyate |
bhagāni ṣaḍvidhāny āhur aisvaryyā
diguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhaṃjanād bhagavān iti |
jananī bhaṇyate prajñā janayati yasmāt jagarjjanaṃ |
bhaginīti tathā
prajñā vibhāgan darśayed yataḥ |
rajakī duhitā ca narttikī ca prakathyate |
rañjanāt sarvvasatvānāṃ rajakī tathā smṛtā |
guṇamya dohanāt prajñā duhitā ca nigadyate |
nattakī bhaṇyate prajñā caṃcalatvāt mahākṛpa |
asparśā bhagavatī yasmād ḍombī tasmān nigadyate |
jalayaṃ na jayam ākhyātaṃ
m ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syāt malanāt maṇḍalam ucyate ||
karasphoṭo bhavet mudrā aṅgulyāmoṭanan tathā
tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanam |
pitari prāptaṃ ca yat mākhyaṃ tat sarvvaṃkhaṃ bhujyate svayaṃ |
maraṇaṃ yena sukhenai
ha tat sukhaṃ dhyānam ucyate || ||
tatvapaṭalaḥ pañcamaḥ || ||