Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

atha tatvapalaṃ vyākhyāsyāmaḥ || svarūpeṇa nāsti rūpaṃ na draṣṭā ca | na śabdo nāpi srotā ca na gandho nāpi ghrātā ca | na raso nāpi rāsakaḥ na sparso nāpi praṣṭā ca na cittaṃ nāpi caitasikaṃ |

jananīṃ bhaginīṃ caiva pūjayed yogavit sadā || naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇī tathā | prajñopāyavidhānena pūjayet tatvavatsalaḥ | sevitavyā prayatnena yathā bhedo na jāyate | agupte kriyate duḥkhaṃ vyātacaurāgnibhūcaraiḥ | mudrā pañcakulānīti kathyate mokṣahetunā | vajreṇa mudrite 'neneti mudrā tenābhidhīyate || vajra padman tathā karmma tathāgata ratnam eva ca | kulāni pañcavidhāny āhur uttamā kṛpa || vajraṃ ḍombī bhavet mudrā padman nattī tathaiva ca || karmma rajakī samākhyātā brāhma ca tathāgatī | ratna caṇḍālinī jñeyā pañcamudrā viniścitā || tathāgatānāṃ kulaṃ caiva saṃkṣepenābhidhīyate || tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca || anayā prajñayā yuktā tathāgato 'bhidhīyate || kulāni ṣaḍbhidhāny āhuḥ saṃkṣepeṇa tu pañcadhāḥ | paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ | kulyate gaṇyate 'neneti kulaṃm ity abhidhāyate || nāsti bhāvako na bhāvyo sti mantraṃ nāsti na devatā | santiṣṭhestau mantradevau ca niṣprapañcasvabhāvataḥ | vairocanākṣobhyāmeghaś ca ratnārolikasātvikāḥ brahmā viṣṇu śivaḥ sarvo vibuddhas tatvam ucyate | brahmā nirvṛtito buddhaḥ | viṣṇātīti viṣṇur ucyate | śivaḥ sadā sukalyāṇāt sarvva sarvātmani sthitaḥ | satsukhatvena tatvaṃ ca vibuddho bodhanād rateḥ | dehe saṃbhavatīty asmād devate nigadyate | bhago syāstīti buddhasya bhagavān iti kathyate | bhagāni ṣaḍvidhāny āhur aisvaryyādiguṇākhilāḥ | athavā kleśādimārāṇāṃ bhaṃjanād bhagavān iti | jananī bhaṇyate prajñā janayati yasmāt jagarjjanaṃ | bhaginīti tathā prajñā vibhāgan darśayed yataḥ | rajakī duhitā ca narttikī ca prakathyate | rañjanāt sarvvasatvānāṃ rajakī tathā smṛtā | guṇamya dohanāt prajñā duhitā ca nigadyate | nattakī bhaṇyate prajñā caṃcalatvāt mahākṛpa | asparśā bhagavatī yasmād ḍombī tasmān nigadyate | jalayaṃ na jayam ākhyātaṃm ālikālyoḥ prajalpanāt | maṇḍalaṃ pādalekhaḥ syāt malanāt maṇḍalam ucyate || karasphoṭo bhavet mudrā aṅgulyāmoṭanan tathā tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanam | pitari prāptaṃ ca yat mākhyaṃ tat sarvvaṃkhaṃ bhujyate svayaṃ | maraṇaṃ yena sukhenaiha tat sukhaṃ dhyānam ucyate || ||

tatvapaṭalaḥ pañcamaḥ || ||