Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.

atha tattvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa— nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca | na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ | na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam || 1 ||

jananīṃ bhaginīṃ caiva pūjayed yogavit sadā | naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā | prajñopāyavidhānena pūjayet tattvavatsalaḥ || 2 || sevitavyāḥ prayatnena yathā bhedo na jāyate | agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || 3 || mudrāḥ pañcakulānīti kathyate mokṣahetunā | vajreṇa mudryate 'nena mudrā tenābhidhīyate || 4 || vajra padma tathā karma tathāgata ratnaiva ca | kulāni pañcavidhāny āhur uttamāni mahākṛpa || 5 || vajre ḍombī bhaven mudrā padme nartī tathaiva ca | karmaṇi rajaky āhyātā brāhmaṇī ca tathāgate || 6 || ratne caṇḍālinī jñeyā pañcamudrā viniścitāḥ | tathāgatakulaṃ caitat saṃkṣepeṇābhidhīyate || 7 || tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca | anayā prajñayā yuktyā tathāgato 'bhidhīyate || 8 || kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā | paścāc ca traividhyaṃ yānti kāyavākcittabhedena || 9 || kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇām | kulyate gaṇyate 'nena kulam ity abhidhīyate || 10 || nāsti bhāvako na bhāvo 'sti mantraṃ nāsti na devatā | saṃsthitau mantradevau ca niḥprapañcasvabhāvataḥ || 11 || vairocanākṣobhyāmoghaś ca ratnārolic ca sāttvikaḥ | brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || 12 || brahmā nirvṛtito buddhaḥ viṣaṇād viṣṇur ucyate | śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || 13 || satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ | dehe saṃbhavatīty asmād devateti nigadyate || 14 || bhago 'syāstīti buddhasya bhagavān iti kathyate | bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ | athavā kleśādimārāṇāṃ bhañjanād bhagavān iti || 15 || jananī bhaṇyate prajñā janayati yasmāj jagat | bhaginīti tathā prajñā vibhāgaṃ darśayed yathā || 16 || rajakīti duhitā ca nartakī ca prakathyate | rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || 17 || guṇasya duhanāt prajñā duhitā ca nigadyate | nartakī bhaṇyate prajñā cañcalatvān mahākṛpa | asparśā bhagavatī yasmāt tasmād ḍombī prakathyate || 18 || jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt | maṇḍalaṃ pādalekhaḥ syān malanād maṇḍalam ucyate || 19 || karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā | tad dhyeyaṃ cintitaṃ yac ca dhyānaṃ yasmād vicintanam || 20 || pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayam | maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || 21 ||

tattvapaṭalaḥ pañcamaḥ ||