atha tattvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa—
nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca |
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam || 1 ||
jananīṃ bhaginīṃ caiva pūjayed yogavit sadā |
naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā |
prajñopāyavidhānena pūjayet tattvavatsalaḥ || 2 ||
sevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || 3 ||
mudrāḥ pañcakulānīti kathyate mokṣahetunā |
vajreṇa mudryate 'nena mudrā tenābhidhīyate || 4 ||
vajra padma tathā karma tathāgata ratnaiva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa || 5 ||
vajre ḍombī bhaven mudrā padme nartī tathaiva ca |
karmaṇi rajaky āhyātā brāhmaṇī ca tathāgate || 6 ||
ratne caṇḍālinī jñeyā pañcamudrā viniścitāḥ |
tathāgatakulaṃ caitat saṃkṣepeṇābhidhīyate || 7 ||
tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato 'bhidhīyate || 8 ||
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā |
paścāc ca traividhyaṃ yānti kāyavākcittabhedena || 9 ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇām |
kulyate gaṇyate 'nena kulam ity abhidhīyate || 10 ||
nāsti bhāvako na bhāvo 'sti mantraṃ nāsti na devatā |
saṃsthitau mantradevau ca niḥprapañcasvabhāvataḥ || 11 ||
vairocanākṣobhyāmoghaś ca ratnārolic ca sāttvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || 12 ||
brahmā nirvṛtito buddhaḥ viṣaṇād viṣṇur ucyate |
śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || 13 ||
satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ |
dehe saṃbhavatīty asmād devateti nigadyate || 14 ||
bhago 'syāstīti buddhasya bhagavān iti kathyate |
bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhañjanād bhagavān iti || 15 ||
jananī bhaṇyate prajñā janayati yasmāj jagat |
bhaginīti tathā prajñā vibhāgaṃ darśayed yathā || 16 ||
rajakīti duhitā ca nartakī ca prakathyate |
rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || 17 ||
guṇasya duhanāt prajñā duhitā ca nigadyate |
nartakī bhaṇyate prajñā cañcalatvān mahākṛpa |
asparśā bhagavatī yasmāt tasmād ḍombī prakathyate || 18 ||
jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syān malanād maṇḍalam ucyate || 19 ||
karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā |
tad dhyeyaṃ cintitaṃ yac ca dhyānaṃ yasmād vicintanam || 20 ||
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayam |
maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || 21 ||
tattvapaṭalaḥ pañcamaḥ ||