Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

atha tattvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca || na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ || na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ || (1)

jananīṃ bhaginīṃ caiva pūjayed yogavit sadā || naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā || prajñopāyavidhānena pūjayet tattvavatsalaḥ || (2) sevitavyāḥ prayatnena yathā bhedo na jāyate || agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || (3) mudrāḥ pañcakulānīti kathyate mokṣahetunā || vajreṇa mudryate 'nena mudrā tenābhidhīyate || (4) vajra padma tathā karma tathāgata ratnaiva ca || kulāni pañcavidhāny āhur uttamāni mahākṛpa || (5) vajre ḍombī bhaven mudrā padme nartī tathaiva ca || karmaṇi rajaky āhyātā brāhmaṇī ca tathāgate || (6) ratne caṇḍālinī jñeyā pañcamudrā viniścitāḥ || tathāgatakulaṃ caitat saṃkṣepenābhidhīyate || (7) tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca || anayā prajñayā yuktyā tathāgato 'bhidhīyate || (8) kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā || paścāc ca traividhyaṃ yānti kāyavakcittabhedena || (9) kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ || kulyate gaṇyate 'nena kulam ity abhidhīyate || (10) nāsti bhāvako na bhāvo 'sti mantran nāsti na devatā || saṃsthitau mantradevau ca niḥprapañcasvabhāvataḥ || (11) vairocanākṣobhyāmoghaś ca ratnārolic ca sātvikaḥ || brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || (12) brahmā nirvṛtito buddhaḥ viṣanād viṣṇur ucyate || śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || (13) satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ || dehe saṃbhavatīty asmād devateti nigadyate || (14) bhago 'syāstīti buddhasya bhagavān iti kathyate || bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ || athavā kleśādimārāṇāṃ bhañjanād bhagavān iti || (15) jananī bhaṇyate prajñā janayati yasmāj jagat || bhaginīti tathā prajñā vibhāgaṃ darśayed yathā || (16) rajakīti duhitā ca nartakī ca prakathyate || rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || (17) guṇasya duhanāt prajñā duhitā ca nigadyate || nartakī bhaṇyate prajñā cañcalatvān mahākṛpa || asparśā bhagavatī yasmāt tasmād ḍombī prakathyate || (18) jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt | maṇḍalaṃ pādalekhaḥ syān malanād maṇḍalam ucyate || (19) karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā | tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ || (20) pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayaṃ || maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || (21)

tattvapaṭalaḥ pañcamaḥ ||