Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

atha tattvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca | na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ | na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam || 1 ||

jananīṃ bhaginīṃ caiva pūjayed yogavit sadā | naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇīṃ tathā | prajñopāyavidhānena pūjayet tattvavatsalaḥ || 2 || sevitavyāḥ prayatnena yathā bhedo na jāyate | agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || 3 || mudrā pañcakulānīti kathyate mokṣahetunā | vajreṇa mudryate 'neneti mudrā tenābhidhīyate || 4 || vajraṃ padmaṃ tathā karma tathāgataṃ ratnam eva ca | kulāni pañcavidhāny āhur uttamāni mahākṛpa || 5 || vajraṃ ḍombī bhaven mudrā padmaṃ nartī tathaiva ca | karma rajakī samākhyātā brāhmaṇī ca tathāgatā || 6 || ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā | tathāgatānāṃ kulaṃ caiva saṃkṣepeṇābhidhīyate || 7 || tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca | anayā prajñayā yuktyā tathāgato 'bhidhīyate || 8 || kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā | paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ || 9 || kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇām | kulyate gaṇyate 'neneti kulam ity abhidhīyate || 10 || nāsti bhāvako na bhāvo 'sti mantraṃ nāsti na devatā | tiṣṭhetau mantradevau ca niṣprapañcasvabhāvataḥ || 11 || vairocanākṣobhyāmoghaś ca ratnārolikasāttvikaḥ | brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || 12 || brahmā nirvṛtito buddho viśaṇād viṣṇur ucyate | śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || 13 || satsukhatvena tattvaṃ ca vibuddho bodhanād rateḥ | dehe sambhavatīty asmād devateti nigadyate || 14 || bhago 'syāstīti buddhasya bhagavānn iti kathyate | bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ | athavā kleśādimārāṇāṃ bhañjanād bhagavānn iti || 15 || jananī bhaṇyate prajñā janayati yasmāj jagajjanam | bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ || 16 || rajakīti ca duhitā ca nartakī ca prakathyate | rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || 17 || guṇasya duhanāt prajñā duhitā ca nigadyate | nartakī bhaṇyate prajñā cañcalatvān mahākṛpa | asparśā bhagavatī yasmāt tasmād ḍombī prakathyate || 18 || jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt | maṇḍalaṃ pādalekhaḥ syān malanān maṇḍalam ucyate || 19 || karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā | tad dhyeyaṃ cintitaṃ yac ca dhyānaṃ yasmād vicintanam || 20 || pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayam | maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || 21 ||

tattvapaṭalaḥ pañcamaḥ ||