atha tatvapaṭalaṃ vyākhyāsyāmaḥ |
nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotāraḥ |
na gandho nāpi ghrātā ca | na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca | na cittaṃ nāpi caittikaṃ |
jananīṃ bhaginīṃ caiva pūjayet yogavit sadā |
naṭī rajakī tathā vajrī cāṇḍālī brāhmaṇī tathā |
prajño
pāyavidhānena | pūjayet tatvavatsalaḥ |
sevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ |
mudrā pañcakulānīti kathyate mokṣahetunā
vajreṇa mudryate aneneti | mudrā tenābhidhīyate |
vajra padma tathā karmma tathāgata ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa |
vajraṃ ḍombī bhaven mu
drā | padma narttī tathaiva ca |
karmma rajakī sadākhyātā | brāhmaṇī ca tathāgatā |
ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā |
tathāgatānāṃ kulañ caiva saṃkṣepeṇā
bhidhīyate |
tathatāyā gataḥ śrīmān | āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato 'bhidhīyate |
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā
paścāt trivi
dhā yānti kāyavākcittabhedanaiḥ |
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate aneneti kulam ity abhidhīyate |
nāsti bhāvo nābhāvo sti mantraṃ nāsti
na devatā |
tiṣṭhettau mantradevau ca niṣprapañcasvabhāvataḥ |
vairocanākṣobhyāmoghaś ca | ratnācārolikasātvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvve vibuddhas tatvam ucyate |
brahmā nirvṛttito buddhaḥ viśanāt viṣṇur ucyate |
śivaṃ sadā sukalyāṇāt sarvva sarvvātmani sthite |
satasukhatvena tatvañ ca vibuddho bodhanād rateḥ |
dehe sambhavatīty asmād devateibhidhīyate |
bhago 'syāstīti buddhasya bhagavānn iti kathyate |
bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhañjanād bhagavān iti |
jananīti bhaṇyate |
prajñā janayati yasmāj jagajjanaṃ |
bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ |
rajakīti ca duhitā | narttakīti ca prakathyate |
rañjanāt sarvvasatvānāṃ rajakīti tathā
smṛtā |
guṇasya duhanāt prajñā duhitā ca nigadyate |
narttakīti bhaṇyate prajñā cañcalatvān mahākṛpa |
sparśā bhagavatī yasmāt tasmād ḍombī prakalpyate |
jalpanaṃ
jāpyam ākhyātaṃ | alikālyoḥ prajalpanāt |
maṇḍala pādalekha syān maṇḍalanānān maṇḍalam ucyate |
karasphoṭo bhaven mudrā aṅgulyāmoṭanāt tathā |
tad dheyaṃ cinti
taṃ yac ca dheyaṃ yasmād vicintanam |
pitari prāpytaṃ yat saukhyaṃ tat sukhaṃ bhuñjate svayaṃ |
maraṇaṃ yena sausukhyena tat sukhaṃ dhyānam ucyate ||
tatvapaṭala pañcamaḥ || ||