Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

atha tatvapaṭalaṃ vyākhyāsyāmaḥ | nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotāraḥ | na gandho nāpi ghrātā ca | na raso nāpi rāsakaḥ | na sparśo nāpi spraṣṭā ca | na cittaṃ nāpi caittikaṃ |

jananīṃ bhaginīṃ caiva pūjayet yogavit sadā | naṭī rajakī tathā vajrī cāṇḍālī brāhmaṇī tathā | prajñopāyavidhānena | pūjayet tatvavatsalaḥ | sevitavyāḥ prayatnena yathā bhedo na jāyate | agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ | mudrā pañcakulānīti kathyate mokṣahetunā vajreṇa mudryate aneneti | mudrā tenābhidhīyate | vajra padma tathā karmma tathāgata ratnam eva ca | kulāni pañcavidhāny āhur uttamāni mahākṛpa | vajraṃ ḍombī bhaven mudrā | padma narttī tathaiva ca | karmma rajakī sadākhyātā | brāhmaṇī ca tathāgatā | ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā | tathāgatānāṃ kulañ caiva saṃkṣepeṇābhidhīyate | tathatāyā gataḥ śrīmān | āgataś ca tathaiva ca | anayā prajñayā yuktyā tathāgato 'bhidhīyate | kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā paścāt trividhā yānti kāyavākcittabhedanaiḥ | kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ | kulyate gaṇyate aneneti kulam ity abhidhīyate | nāsti bhāvo nābhāvo sti mantraṃ nāsti na devatā | tiṣṭhettau mantradevau ca niṣprapañcasvabhāvataḥ | vairocanākṣobhyāmoghaś ca | ratnācārolikasātvikaḥ | brahmā viṣṇuḥ śivaḥ sarvve vibuddhas tatvam ucyate | brahmā nirvṛttito buddhaḥ viśanāt viṣṇur ucyate | śivaṃ sadā sukalyāṇāt sarvva sarvvātmani sthite | satasukhatvena tatvañ ca vibuddho bodhanād rateḥ | dehe sambhavatīty asmād devateibhidhīyate | bhago 'syāstīti buddhasya bhagavānn iti kathyate | bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ | athavā kleśādimārāṇāṃ bhañjanād bhagavān iti | jananīti bhaṇyate | prajñā janayati yasmāj jagajjanaṃ | bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ | rajakīti ca duhitā | narttakīti ca prakathyate | rañjanāt sarvvasatvānāṃ rajakīti tathā smṛtā | guṇasya duhanāt prajñā duhitā ca nigadyate | narttakīti bhaṇyate prajñā cañcalatvān mahākṛpa | sparśā bhagavatī yasmāt tasmād ḍombī prakalpyate | jalpanaṃ jāpyam ākhyātaṃ | alikālyoḥ prajalpanāt | maṇḍala pādalekha syān maṇḍalanānān maṇḍalam ucyate | karasphoṭo bhaven mudrā aṅgulyāmoṭanāt tathā | tad dheyaṃ cintitaṃ yac ca dheyaṃ yasmād vicintanam | pitari prāpytaṃ yat saukhyaṃ tat sukhaṃ bhuñjate svayaṃ | maraṇaṃ yena sausukhyena tat sukhaṃ dhyānam ucyate ||

tatvapaṭala pañcamaḥ || ||