saṃpūjyānunāthyate | oṁ abhiṣiñcantu māṃ sarvatathāgatā iti |
tair buddhair herukākārarūpaiḥ | pañcāmṛtabhṛtaṃ pañcatathāgatātmakaiḥ
kalasaiḥ paṃcabhir abhiṣicyate | abhiṣicyamānaḥ puṣpavṛṣṭir bhavati | dundubhiḥśabdoccalati | kuṅkumavṛṣṭir bhavati |
rūpava
jrādibhijyate | vajragītyā locanādibhiḥ srūyate | abhiṣicyamāno mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ |
trisadhiṣṭhāvanā bhāvya uttiṣṭhet | devatāmūrtyā sthātavyam |
devatābhiṣekapaṭalaś caturthaḥ || ||