Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

saṃpūjyānunāthyate | oṁ abhiṣiñcantu māṃ sarvatathāgatā iti |

tair buddhair herukākārarūpaiḥ | pañcāmṛtabhṛtaṃ pañcatathāgatātmakaiḥ kalasaiḥ paṃcabhir abhiṣicyate | abhiṣicyamānaḥ puṣpavṛṣṭir bhavati | dundubhiḥśabdoccalati | kuṅkumavṛṣṭir bhavati |

rūpavajrādibhijyate | vajragītyā locanādibhiḥ srūyate | abhiṣicyamāno mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ | trisadhiṣṭhāvanā bhāvya uttiṣṭhet | devatāmūrtyā sthātavyam |

devatābhiṣekapaṭalaś caturthaḥ || ||