National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ | svahṛdi svabījān niścārya kṛṣṇadīptarasmyāṃkuśākārayā traidhātukasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāthyante | oṁ abhiṣiñcantu māṃ sarvvatathāgatā iti

tair buddhair herukākārarūpaiḥ | pañcāmṛtabhṛtapañcatathāgatātmakaiḥ kalaśair abhiṣicyate | abhiṣicyamānaḥ puṣpavṛṣṭir bhavati | dundubhiśabdocchalati | kuṃkumavṛṣṭir bhavati |

rūpavajrādibhis saṃpūjyate | vajragītyā locanādibhir gīyate | abhiṣicyamāno mūrddhāyāṃ svakuleśo bhavati | etena herukaniṣpannaḥ trisandhyādhiṣṭhānabhāvanāṃ bhāvya uttiṣṭhet | devatāmūrttyā sthātavyaṃ

abhiṣekapaṭalaś caturthaḥ || ||