NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

devatāabhiṣekapaṭalaṃ vyākhyāsyāmaḥ || svahṛdi svabīja niścārya kṛṣṇadīptinayāṃkuśākārarūpatā | traidhātukagatān buddhānām ākṛṣya aṣṭamātṛbhiḥ saṃpūjyānunāthyate || oṃ abhiṣicaṃtu māṃ sarvavajratathāgatā iti |

tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛttapañcas tathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate | abhiṣiṃcyamāno puṣpavṛṣṭir bhavati | dundubhiśabdo bhavati | kuṅkumavṛṣṭir bhavati |

rūpavajrādibhiḥ pūjyate | vajragītyā locanādibhi gīyate | abhiṣicyamāno mūrdhnāyāṃ svakuleso bhavati | etena herukaniṣpannaḥ trisandhyādhiṣṭhānabhāvanāṃ vibhāvya uttiṣṭhet | devatāmūrttyā sthātavyaṃ || ||

abhiṣekapaṭalaś caturthaḥ || ||