Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ || svahṛdi svabījān niṣpasvāryya kṛṣṇadīptis tapā'ṅkuśākārayā vajratraidhātukasthitā buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyanunākathyate || oṁ abhiṣicantu māṃ sarvatathāgatā iti |

tair buddhai herukarūpaiḥ paṃñcāmṛtabhūtapañcatathāgatātmakaiḥ kalasaiḥ paṃcābhir abhiṣicyate abhiṣicyamāne puṣpavṛṣṭir bhavati | dundubhiśabdocchalati kuṃkumavṛṣṭir bhavati |

rūpavajrādibhis saṃpūjyate | vajragītyā locanādibhiḥ yate | abhiṣicyamāno mūrddhāyāṃ svakuleso bhavati | etena herukaniṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ bhāvya | utiṣṭhad devatāmūtyā sthātavya || ||

abhiṣekapaṭalaś caturthaḥ || ||