Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.

devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ— svahṛdi svabījād raśmiṃ niścārya krṣṇadīptayāṅkuśākārayā traidhātukavyavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāyayati | oṃ abhiṣiñcantu māṃ sarvatathāgatā iti || 1 ||

tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate | abhiṣicyamāne puṣpavṛṣṭir bhavati | dundubhiśabda uccalati kuṅkumavṛṣṭir bhavati || 2 ||

rūpavajrādibhiḥ saṃpūjyate | vajragītyo locanādibhir gīyante | abhiṣicyamāne mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ vibhāvyottiṣṭhet | devatāmūrtyā sthātavyam || 3 ||

abhiṣekapaṭalaś caturthaḥ |