IAST transliteration.
devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ— svahṛdi svabījād raśmiṃ niścārya krṣṇadīptayāṅkuśākārayā traidhātukavyavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāyayati | oṃ abhiṣiñcantu māṃ sarvatathāgatā iti || 1 ||
tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate | abhiṣicyamāne puṣpavṛṣṭir bhavati |
dundubhiśabda uccalati kuṅkumavṛṣṭir bhavati || 2 ||
rūpavajrādibhiḥ saṃpūjyate | vajragītyo locanādibhir gīyante | abhiṣicyamāne mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ vibhāvyottiṣṭhet | devatāmūrtyā sthātavyam || 3 ||
abhiṣekapaṭalaś caturthaḥ |