IAST transliteration.
devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ |
svahṛdi svabījād raśmiṃ niścārya kṛṣṇadīptayā 'ṅkuśākārayā traidhātukavyavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāyayati | (1)
oṃ abhiṣiñcantu māṃ sarvatathāgatā
iti
tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate abhiṣicyamāne puṣpavṛṣṭir bhavati | dundubhiśabda uccalati kuṅkumavṛṣṭir bhavati | (2)
rūpavajrādibhiḥ saṃpūjyate | vajragītyo locanādibhir gīyante | abhiṣicyamāne mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ vibhāvyottiṣṭhet | devatāmūrtyā sthātavyaṃ || (3)
abhiṣekapaṭalaś caturthaḥ ||