Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ | svahṛdi svabījād raśmiṃ niścārya kṛṣṇadīptayā 'ṅkuśākārayā traidhātukavyavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāyayati | (1) oṃ abhiṣiñcantu māṃ sarvatathāgatā iti

tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate abhiṣicyamāne puṣpavṛṣṭir bhavati | dundubhiśabda uccalati kuṅkumavṛṣṭir bhavati | (2)

rūpavajrādibhiḥ saṃpūjyate | vajragītyo locanādibhir gīyante | abhiṣicyamāne mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ vibhāvyottiṣṭhet | devatāmūrtyā sthātavyaṃ || (3)

abhiṣekapaṭalaś caturthaḥ ||