devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ | svahṛdi svabījān niścārya krṣṇadīptim āṅkuśākārayā traidhātukavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāthyate—oṁ abhiṣiñcantu māṃ sarvatathāgatā | iti || 1 ||
tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛtapañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate | abhiṣicyamānaḥ puṣpavṛṣṭir bhavati | dundubhiśabdo bhavati | kuṅkumavṛṣṭir bhavati || 2 ||
rūpavajrādibhiḥ saṃpūjyate | vajragītyā locanādibhir gīyate | abhiṣicyamāno mūrdhāyāṃ svakuleśo bhavati | etena herukaniṣpannaḥ trisandhyādhiṣṭhānabhāvanāṃ vibhāvyottiṣṭhet | devatāmūrtyā sthātavyam || 3 ||
abhiṣekapaṭalaś caturthaḥ |