Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ | svahṛdi svabījaṃ niścārya kṛṣṇadīptikayāṅkuśākārayā traidhātukasthitān buddhān ākṛṣya aṣṭamātṛbhiḥ saṃpūjyānunāthyate | oṁ | abhisiñcayantu māṃ sarvvatathāgatā iti |

tair buddhai herukarūpaiḥ pañcāmṛtabhṛtapañcatathāgatātmakaiḥ | kalasaiḥ pañcabhir abhisicyamānaḥ | puṣpavṛṣṭir bhavati | dundubhiśabdo bhavati | kuṅkumavṛṣṭir bhavati |

rūpavajrādibhiḥ pūjyate | vajragītyā locanādibhi sthayate | abhiṣicyamāno mūrdhāyāṃ svakuleso bhavati | etena herukaniṣpannaḥ | trisandhyādhiṣṭhānabhāvanā bhāvyottiṣṭhet | devamūrttyā sthātavyaṃ ||

abhiṣekapaṭalaṃ caturthaḥ || ||