devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ |
svahṛdi svabījaṃ niścārya
kṛṣṇadīptikayāṅkuśākārayā traidhātukasthitān buddhān ākṛṣya aṣṭamātṛbhiḥ saṃpūjyānunāthyate | oṁ | abhisiñcayantu māṃ sarvvatathāgatā iti |
tair buddhai
herukarūpaiḥ pañcāmṛtabhṛtapañcatathāgatātmakaiḥ | kalasaiḥ pañcabhir abhisicyamānaḥ | puṣpavṛṣṭir bhavati | dundubhiśabdo bhavati | kuṅkumavṛṣṭir bhavati |
rūpava
jrādibhiḥ pūjyate | vajragītyā locanādibhiḥ sthayate | abhiṣicyamāno mūrdhāyāṃ svakuleso bhavati | etena herukaniṣpannaḥ | trisandhyādhiṣṭhānabhāvanā bhāvyotti
ṣṭhet | devamūrttyā sthātavyaṃ ||
abhiṣekapaṭalaṃ caturthaḥ || ||