Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
vyomni bhaṭṭārakaṃ dṛṣṭvā vajranma mahākṛpam | pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ | gaurī mṛgalāñchanan dharttī | gaurī mārttaṇḍabhājanaṃ | vettālī vārihastā ca bhaiṣajyan dhartti ghasmarī | pukkasī vajrahastā ca śabarī rasadharī tathā | caṇḍālī ḍamarukam vādayet | etābhiḥ pūjyate prabhuḥ | ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ | caṇḍāli kālimārttaṇḍa bījamadhyagataṃ bhavet | sa eva satvam ity āhuḥ paramānandasvabhāvakam | visphuranti svadehābhā gaganamaṇḍalacchādakāḥ | saṃhāryānayed yogī dveṣātmako bhavat | nīlāruṇābhavarṇṇena raktabandhūkanetravān | piṅgordvakeśavartmā ca pañcamudrair alaṃkṛtam | cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam | pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrttitāḥ | kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ | vāme vavajrakapālañ ca khaṭvāṅgaṃ cāpi vāmataḥ | dakṣiṇe nīlavajrañc ca hūṁkāroccāraṇātmakam | smasāne krīḍate nāthaḥ | aṣṭayo