Palm-leaf MS of unknown provenance
P
A palm-leaf manuscript in Nepālākṣara of unknown provenance
HevajratantraSanskrit in Nepālākṣara.
7 lines, two columns.
String
IAST transliteration.
First version.
vyomni bhaṭṭārakaṃ dṛṣṭvā vajranma mahākṛpam |
pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ |
gaurī mṛgalāñchanan dharttī | gaurī
mārttaṇḍabhājanaṃ |
vettālī vārihastā ca bhaiṣajyan dhartti ghasmarī |
pukkasī vajrahastā ca śabarī rasadharī tathā |
caṇḍālī ḍamaru
kam vādayet | etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ |
caṇḍāli kālimārttaṇḍa bījamadhyaga
taṃ bhavet |
sa eva satvam ity āhuḥ paramānandasvabhāvakam |
visphuranti svadehābhā gaganamaṇḍalacchādakāḥ |
saṃhāryānaye
d yogī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktabandhūkanetravān |
piṅgordvakeśavartmā ca pañcamudrair alaṃkṛtam |
cakrī kuṇḍa
la kaṇṭhā ca haste rucaka mekhalam |
pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrttitāḥ |
kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ |
vāme va
vajrakapālañ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe nīlavajrañc ca hūṁkāroccāraṇātmakam |
smasāne krīḍate nāthaḥ | aṣṭayo