National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
atha devatāpaṭalaṃ vyākhyāsyāmaḥ | prathamaṃ bhāvayen maitrīṃ dvitīyena karuṇāṃ vibhāvayet | tṛtīyena bhāvayen muditāṃ | upekṣāṃ sarvvaśeṣataḥ | tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ tṛtīyam bimbaniṣpattiḥ | caturthaṃ nyāsam akṣaraṃ | repheṇa sūryaṃ purato vibhāvya tasmin ravau hūṁbhavaviśvavajraṃ | tenaiva vajreṇa vibhāvayec ca | prākārakaṃ pañjarabandhanañ ca | prathamaṃ bhāvayen mṛtakaṃ | dharmmadhātvātmakaṃ viduḥ | yogī tasyopari sthitvā herukatvam vibhāvayet | svahṛdi bhāvayed rephan tadbhavaṃ sūryamaṇḍalaṃ | tatraiva hūṁkṛtiñ caiva prajñopāyasvabhāvakaṃ | kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasaṃbhavet vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet | vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ athavā nīlāruṇābhañ ca bhāvayet | śraddhaāyā khalu || vyomni bhaṭṭāraṃ dṛṣṭvā vajrajanma mahākṛpaṃ | pūjayed aṣṭadevībhiḥ sarvvālaṃkāradhāribhiḥ | gaurī mṛgalāñchanaṃ dhartti | caurī mārttaṇḍabhājanaṃ | vetāliī vārihastā ca | bhaiṣajyaṃ dhartti ghasmarī | pukkasī vajrahastā ca | śabarī rasadharī tathā | caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ | ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ | candrāli kālimārttaṇḍa bījaṃ madhyagatam bhaveta | sa eva satvam ity āhuḥ paramānandasvabhāvakaṃ | visphuranti svadehābhāḥ | gaganamaṇḍalacchādakāḥ | saṃghāryānagī dveṣātmako bhavat | nīlāruṇābhavarṇṇena raktabandhūkanetravān | piṅgordvakeśavartmā ca pañcamudrair alaṃkṛtaḥ | cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalāṃ | pañcabuddhakīrttitāḥ kruddhadṛṣṭis trinetraś ca dviraṣṭavarṣākṛtiḥ | vāme vajrakapālaṃ ca khaṭvāṅgañ cāpi vāmataḥ | dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakaṃ | śmaśāne krīḍate nāthaḥ | aṣṭa nayā yuktyā śmaśānety abhidhīyate || ||

caturbhujaś caturmmāraśuddhitaḥ | pūrvvoktarūpavarṇṇahūṁbhavaḥ | prathamavāmabhuje narakapālaṃ devāsurāṇāṃ raktena pūritaṃ | jñāliṅgitaṃ | vajravārāhī prajñā bhagavadrūpiṇī |

ṣaḍbhujan trimukhaṃ vāmaṃ raktaṃ dakṣiṇañ candrāruṇābhaṃ | prathamaṃ mukhaṃ nīlaṃ nagnaḥ pūrvvoktavarṇṇarūpa bhujānāṃ pāramitāviśuddhiḥ | prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭā | dakṣiṇadvitīyabhuje karttī | śeṣabhujābhyāṃ vajraśṛṅkhalāsamāpatyā | yadvad bhagavān tadvat prajñā | savyāsavye karttikapālaḥ | traidhākākrāntaḥ ||

devatāpaṭalaṃ tṛtīyaṃ || ||