atha devatāpaṭalaṃ vyākhyāsyāmaḥ |
prathamaṃ bhāvayen maitrīṃ dvitīye
na karuṇāṃ vibhāvayet |
tṛtīyena bhāvayen muditāṃ | upekṣāṃ sarvvaśeṣataḥ |
tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ
tṛtīyam bimbaniṣpattiḥ | caturthaṃ nyāsam akṣaraṃ |
repheṇa sūryaṃ purato vibhāvya
tasmi
n ravau hūṁbhavaviśvavajraṃ |
tenaiva vajreṇa vibhāvayec ca |
prākārakaṃ pañjarabandhanañ ca |
prathamaṃ bhāvayen mṛtakaṃ | dharmmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvam vibhāvayet |
svahṛdi bhāvayed rephan tadbhavaṃ sūryamaṇḍalaṃ |
tatraiva hūṁkṛtiñ caiva prajñopāyasvabhāvakaṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasaṃbhavet
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajra
janma mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ
athavā nīlāruṇābhañ ca bhāvayet | śraddhaāyā khalu ||
vyomni bhaṭṭāraṃ dṛṣṭvā vajrajanma mahākṛpaṃ |
pūjayed aṣṭadevībhiḥ sarvvālaṃkāradhāribhiḥ |
gaurī mṛgalāñchanaṃ dha
rtti | caurī mārttaṇḍabhājanaṃ |
vetāliī vārihastā ca | bhaiṣajyaṃ dhartti ghasmarī |
pukkasī vajrahastā ca | śabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitaka
ndharaṃ mahārāgānurāgataḥ |
candrāli kālimārttaṇḍa bījaṃ madhyagatam bhaveta |
sa eva satvam ity āhuḥ paramānandasvabhāvakaṃ |
visphuranti svadehābhāḥ | gaganamaṇḍalacchādakāḥ |
saṃghāryāna
gī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktabandhūkanetravān |
piṅgordvakeśavartmā ca pañcamudrair alaṃkṛtaḥ |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalāṃ |
pañcabuddha
kīrttitāḥ
kruddhadṛṣṭis trinetraś ca dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālaṃ ca khaṭvāṅgañ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakaṃ |
śmaśāne krīḍate nāthaḥ | aṣṭa
nayā yuktyā śmaśānety abhidhīyate || ||
caturbhujaś caturmmāraśuddhitaḥ | pūrvvoktarūpavarṇṇahūṁbhavaḥ | prathamavāmabhuje narakapālaṃ devāsurāṇāṃ raktena pūritaṃ | jñāliṅgitaṃ | vajravārāhī prajñā bhagavadrūpiṇī |
ṣaḍbhujan trimukhaṃ vāmaṃ raktaṃ dakṣiṇañ candrāruṇābhaṃ | prathamaṃ mukhaṃ nīlaṃ nagnaḥ pūrvvoktavarṇṇarūpa bhujānāṃ pāramitāviśuddhiḥ |
prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭā | dakṣiṇadvitīyabhuje karttī | śeṣabhujābhyāṃ vajraśṛṅkhalāsamāpatyā | yadvad bhagavān tadvat prajñā | savyāsavye karttikapālaḥ | traidhā
kākrāntaḥ ||
devatāpaṭalaṃ tṛtīyaṃ || ||