NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
devatāpaṭala vyākhyāsyāmaḥ || prathamaṃ bhāvayen maitrīṃ | dvitīye karuṇāṃ vibhāvayet | tṛtīye bhāvayen muditām upekṣāṃ sarvaseṣataḥ || tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ | tṛtīyaṃ bimbaniṣpattiḥ | caturthaṃ nyāsam akṣaraṃ || repheṇa sūryaṃ purato vibhāvya tasmin ravau hūṃbhavavisvavajraṃ | tenaiva vajreṇa vibhāvayec ca prākārakaṃ pañjarabandhanaṃ ca || prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ | yogī tasyopari sthitvā || herukatvaṃ vibhāvayet | saṃhāryenayed dhṛdaye svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ | tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakaṃ | kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasambhavaṃ | vajravaraṭakamadhyasthaṃ hūṁtatvaṃ vibhāvayet punaḥ | hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet | vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ | athavā nīlāruṇābhaṃ ca bhāvayec chraddhayā khalu | vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpaṃ | pūjayed aṣṭadevībhiḥ sarvālaṃkāradhāribhiḥ | gaurī mṛgalāṃcchanadhartti caurī mārttaṇḍabhājanaṃ | vettālī vārihastā ca bhaiṣajya dhartti ghasmarī || pukkasī vajrahastāṃ ca sabarī rasadharī tathā | caṇḍālī ḍamarukaṃ vādayet || etābhiḥ pūjyate prabhuḥ | ḍombyāliṅgitakandharaṃ mahārāgārāgataḥ | candrāli kālimārttaṇḍa bījamadhyagataṃ bhavet | sa eva satvam ity āhuḥ paramānandasvabhāvakaḥ | visphuranti svadehābhā gaganamaṇḍalacchādakāḥ | yogī dveṣātmako bhavat | nīlāruṇābhavarṇṇena raktabaṃdhūkanetravān | piṅgalordvakeśavartmā ca pañcamudrair alaṅkṛtaṃ | cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalaṃ pañcabuddhaviśuddhyā ca ete mudrāḥ prakīrtitāḥ | kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ | vāme vajrakapālañ ca khaṭvāṅgaṃ cāpi vāmataḥ | dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakaṃ || śmaśāne krīḍate nātha aṣṭayoginībhiḥ parivṛtaḥ | svasatīty anayā yuktyā smaśāneanity abhidhīyate |

caturbhuja caturmāranirjitavisuddhiḥ | pūrvoktarūpavarṇṇahūṁbhavaḥ | prathamavāmabhujena narakapāla devāsurāṇāṃ raktena pūritaṃ | prathamadakṣiṇabhujena vajraṃ śeṣabhujābhyām prajñāliṅgitaṃ | vajravārāhī prajñā bhagavanrūpiṇī |

ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇa candrāruṇābhaṃ prathamaṃ nīlaṃ | nagnaḥ pūrvoktavarṇṇarūpaṃ bhujānāṃ pāramitāvisuddhiḥ | prathamaṃ vāmabhuje trisūlaṃ | dakṣiṇe vajraṃ | vāmabhuje ghaṇṭā | dvitīyadakṣiṇato kartṛ | śeṣadvibhujābhyāṃ vajrasṛṃkhalāsamāpatyā | yad bhagavān tadvat prajñā savyāvasavye kartṛkapālaḥ | traidhātukātmakamṛtakākrāntaḥ ||

devatāpaṭalas tṛtīyaḥ || ||