devatāpaṭala vyākhyāsyāmaḥ ||
prathamaṃ bhāvayen maitrīṃ | dvitīye karuṇāṃ vibhāvayet |
tṛtīye bhāvayen muditām upekṣāṃ sarva
seṣataḥ ||
tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ |
tṛtīyaṃ bimbaniṣpattiḥ | caturthaṃ nyāsam akṣaraṃ ||
repheṇa sūryaṃ purato vibhāvya
tasmin
ravau hūṃbhavavisvavajraṃ |
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ pañjarabandhanaṃ ca ||
prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā || herukatvaṃ vibhāvayet |
saṃhāryenayed dhṛdaye svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ |
tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakaṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajra
sambhavaṃ |
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ vibhāvayet punaḥ |
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ |
athavā
nīlāruṇābhaṃ ca bhāvayec chraddhayā khalu |
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpaṃ |
pūjayed aṣṭadevībhiḥ sarvālaṃkāradhāribhiḥ |
gaurī mṛgalāṃcchanaṃ
dhartti caurī mārttaṇḍabhājanaṃ |
vettālī vārihastā ca bhaiṣajya dhartti ghasmarī ||
pukkasī vajrahastāṃ ca sabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayet || etābhiḥ
pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgārāgataḥ |
candrāli kālimārttaṇḍa bījamadhyagataṃ bhavet |
sa eva satvam ity āhuḥ paramānandasvabhāvakaḥ |
visphuranti svadehābhā gaganamaṇḍalacchādakāḥ |
yogī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktabaṃdhūkanetravān |
piṅgalordvakeśavartmā ca pañca
mudrair alaṅkṛtaṃ |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalaṃ
pañcabuddhaviśuddhyā ca ete mudrāḥ prakīrtitāḥ |
kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālañ ca
khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakaṃ ||
śmaśāne krīḍate nātha aṣṭayoginībhiḥ parivṛtaḥ |
svasatīty anayā yuktyā sma
śāneanity abhidhīyate |
caturbhuja caturmāranirjitavisuddhiḥ | pūrvoktarūpavarṇṇahūṁbhavaḥ | prathamavāmabhujena narakapāla devāsurāṇāṃ raktena pūritaṃ |
prathamadakṣiṇabhujena vajraṃ śeṣabhujābhyām prajñāliṅgitaṃ | vajravārāhī prajñā bhagavanrūpiṇī |
ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇa candrāruṇābhaṃ prathamaṃ nīlaṃ | nagnaḥ pūrvoktavarṇṇarūpaṃ bhujānāṃ pāramitāvisuddhiḥ | prathamaṃ vāmabhuje trisūlaṃ | dakṣiṇe vajraṃ | vāmabhuje ghaṇṭā | dvitīyadakṣiṇato kartṛ | śe
ṣadvibhujābhyāṃ vajrasṛṃkhalāsamāpatyā | yad bhagavān tadvat prajñā savyāvasavye kartṛkapālaḥ | traidhātukātmakamṛtakākrāntaḥ ||
devatāpaṭalas tṛtīyaḥ || ||