devatāpaṭalaṃ vyākhyā
syāmaḥ ||
prathamaṃ bhāvayen maitrīṃ dvi | tīye karuṇā bhāvayet |
tṛtīye bhāvayet muditām upekṣāṃ sarvaśeṣataḥ ||
tasmāt punar api sūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ |
tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaraṃ ||
repheṇa sū
ryyaṃ purato vibhāvya
tasmin rapau hūṁbhabimbavajraṃ
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ paṃjarabandhanaṃ ca ||
prathamaṃ bhāvayet mṛ
takan dharmmadhāsvātmakam viduḥ |
yogī tasyopari sthitvā herukatvaṃ vibhāvayet ||
svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryyamaṇḍalaṃ |
tataiva hūṁkṛtiṃ caiva prajñopāyasvasvabhāvakaṃ ||
kṛṣṇavarṇṇa mahāghoraṃ hūṁkārād vajrasambhavaṃ |
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ
bhāvayet punaḥ ||
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajatmaṃ mahākṛṣṇaṃ nīlapaṃkajasaṃnibhaṃ ||
atha
vā nīlāruṇābhaṃ ca bhāvayec chraddhayo khalu |
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajatma mahākṛpaṃ ||
pūjayed aṣṭadevī
bhiḥ sarvvālaṃkāradhāribhiḥ |
gaurī mṛgalācchannaṃ rtti caurī mārttaṇḍabhājanaṃ ||
vetālī vārihastā ca bhaiṣajyai
vartti ghasmarī |
purkkasī vajrahastā ca sabarī rasadharī tathā ||
caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate pra
bhuḥ ||
ḍombyāliṅgitakandharaṃ mahārāgānuāgataḥ |
candrāli kālimarttaṇḍa bījamadhyagatam bhavet ||
sa eva sattvam ity āhuḥ paramānandasvabhāvakaṃ |
visphuranti svadehābhā gaganamaṇḍalacchādakāḥ ||
saṃhāryyānayed dhṛdaye yogī dveṣātma
ko bhavat |
nīlāruṇābhavarṇṇena raktabandhūkanetravān ||
piṅgalordvakeśavarṣma ca pañcamudrair alaṃkṛtaṃ |
cakrī kuṇḍala ka
ṇṭhyā ca haste rucakaṃ mekhalaṃ ||
paṃcabuddhaviśuddhyā ca etā mudrāḥ pratāḥ |
kruddhadṛṣṭi dvirasṭavarṣā
kṛtiḥ ||
vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakāṃ ||
śmaśāne krīyaḍate nātha aṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā śmaśānety abhidhīyate ||
caturbhu
jaṃ caturmāranirjitaviśuddhitaḥ | pūrvoktaktarūpavarṇṇahūṁbhavaṃ | prathamavāmabhujena kapālaṃ devāsurāṇāṃ raktena pūritaṃ | prathamadakṣiṇe bhuje vajraṃ śeṣabhujābhyāṃ prajñāliṅgitaṃ | vajravārāhī prajñā bhagavadrūpiṇī |
ṣaḍbhujaṃ trimu
khaṃ vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ | prathamamukhan nīlaṃ nagnaṃ kṛpūrvvoktarūpaṃ bhujānāṃ pāramitāviśuddhiṃ || pratha
mavāmabhuje triśūlaṃ | prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭā | dakṣiṇadvitīyabhuje karttiḥ
śeṣadvibhujābhyāṃ vajrasṛṃkhalāsamāpatyā yadvad bhagavān tadvat prajñā savyāvasavye karttikapālau traidhātukā
tmakamṛtakamṛtakākrāntaḥ || ||
devatāpaṭalas tṛtīyaḥ || ||