Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
devatāpaṭalaṃ vyākhyāsyāmaḥ || prathamaṃ bhāvayen maitrīṃ dvi | tīye karuṇā bhāvayet | tṛtīye bhāvayet muditām upekṣāṃ sarvaśeṣataḥ || tasmāt punar api sūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ | tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaraṃ || repheṇa sūryyaṃ purato vibhāvya tasmin rapau hūṁbhabimbavajraṃ tenaiva vajreṇa vibhāvayec ca prākārakaṃ paṃjarabandhanaṃ ca || prathamaṃ bhāvayet mṛtakan dharmmadhāsvātmakam viduḥ | yogī tasyopari sthitvā herukatvaṃ vibhāvayet || svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryyamaṇḍalaṃ | tataiva hūṁkṛtiṃ caiva prajñopāyasvasvabhāvakaṃ || kṛṣṇavarṇṇa mahāghoraṃ hūṁkārād vajrasambhavaṃ | vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ || hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet | vajrajatmaṃ mahākṛṣṇaṃ nīlapaṃkajasaṃnibhaṃ || athavā nīlāruṇābhaṃ ca bhāvayec chraddhayo khalu | vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajatma mahākṛpaṃ || pūjayed aṣṭadevībhiḥ sarvvālaṃkāradhāribhiḥ | gaurī mṛgalācchannaṃ rtti caurī mārttaṇḍabhājanaṃ || vetālī vārihastā ca bhaiṣajyaivartti ghasmarī | purkkasī vajrahastā ca sabarī rasadharī tathā || caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ || ḍombyāliṅgitakandharaṃ mahārāgānuāgataḥ | candrāli kālimarttaṇḍa bījamadhyagatam bhavet || sa eva sattvam ity āhuḥ paramānandasvabhāvakaṃ | visphuranti svadehābhā gaganamaṇḍalacchādakāḥ || saṃhāryyānayed dhṛdaye yogī dveṣātmako bhavat | nīlāruṇābhavarṇṇena raktabandhūkanetravān || piṅgalordvakeśavarṣma ca pañcamudrair alaṃkṛtaṃ | cakrī kuṇḍala kaṇṭhyā ca haste rucakaṃ mekhalaṃ || paṃcabuddhaviśuddhyā ca etā mudrāḥ pratāḥ | kruddhadṛṣṭi dvirasṭavarṣākṛtiḥ || vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ | dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakāṃ || śmaśāne krīyaḍate nātha aṣṭayoginībhiḥ parivṛtaḥ | śvasatīty anayā yuktyā śmaśānety abhidhīyate ||

caturbhujaṃ caturmāranirjitaviśuddhitaḥ | pūrvoktaktarūpavarṇṇahūṁbhavaṃ | prathamavāmabhujena kapālaṃ devāsurāṇāṃ raktena pūritaṃ | prathamadakṣiṇe bhuje vajraṃ śeṣabhujābhyāṃ prajñāliṅgitaṃ | vajravārāhī prajñā bhagavadrūpiṇī |

ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ | prathamamukhan nīlaṃ nagnaṃ kṛpūrvvoktarūpaṃ bhujānāṃ pāramitāviśuddhiṃ || prathamavāmabhuje triśūlaṃ | prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭā | dakṣiṇadvitīyabhuje karttiḥ śeṣadvibhujābhyāṃ vajrasṛṃkhalāsamāpatyā yadvad bhagavān tadvat prajñā savyāvasavye karttikapālau traidhātukātmakamṛtakamṛtakākrāntaḥ || ||

devatāpaṭalas tṛtīyaḥ || ||