Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.
devatāpaṭalaṃ vyākhyāsyāmaḥ— prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ tathā | tṛtīye bhāvayen modaṃ upekṣāṃ sarvaśeṣataḥ || 1 || tasmāt punar api prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham | tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaram || 2 || repheṇa sūryaṃ purato vibhāvya tasmin nābhau hūṃbhavaviśvavajram | tenaiva vajreṇa vibhāvayec ca prākārakaṃ pañjarabandhanaṃ ca || 3 || prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ | yogī tasyopari sthitvā herukatvaṃ vibhāvayet || 4 || tataḥ svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalam | tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakam || 5 || kṛṣṇavarṇaṃ mahāghoraṃ hūṁkāraṃ vajrasambhavam | vajravaraṭakamadhyasthaṃ hūṁtattvaṃ vibhāvayet || 6 || punaḥ | hūṁkārapariṇataṃ dṛṣṭvā dveṣātmakaṃ vibhāvayet | vajrajanmamahākṛṣṇaṃ nīlapaṅkajasannibham | athavā nīlāruṇābhaṃ ca bhāvayec chandayā khalu || 7 || vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanmamahākṛpam | pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || 8 || caurī mṛgalāñchanadhartrī gaurī mārtaṇḍabhājanam | vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī || 9 || pukkasī vajrahastā ca śavarī rasadharī tathā | caṇḍālī ḍamaruṃ vādya etābhiḥ pūjyate prabhuḥ | ḍombyāliṅgitakandharo mahārāgānurāgitaḥ || 10 || candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet | sa eva sattva ity āhuḥ paramānandasvabhāvakaḥ || 11 || visphuranti svadehābhāḥ gaganamaṇḍalacchādakāḥ | saṃhāryānayed hṛdaye yogī dveṣātmako bhavat || 12 || nīlāruṇābhavarṇena raktabandhukanetravān | piṅgordhvakeśavartaś ca pañcamudreṇālaṅkṛtaḥ || 13 || cakrī kuṇḍala kaṇṭhī ca haste rucakamekhalā | pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || 14 || kruddhadṛṣṭir vyāgracarmā sa dviraṣṭavarṣākṛtiḥ | vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ | dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakaḥ || 15 || śmaśāne krīḍate nātho 'ṣṭayoginībhiḥ parivṛtaḥ | śvasatīty anayā yuktyā śmaśānety abhidhīyate || 16 ||

caturbhujaś caturmāranirjitaviśuddhitaḥ | pūrvoktavarṇarūpo hūṁbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravārāhī prajñā bhagavadrūpiṇī || 17 ||

ṣaḍbhujas trimukho vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlam | nagnoḥ (gnaḥ) pūrvoktavarṇarūpo bhujānāṃ ṣaṭpāramitāviśuddhiḥ | prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭā dakṣiṇadvitīyabhuje kartiḥ | śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpannaḥ | yadvad bhagavān tadvat prajñā | savyāpasavye kartṛkapālam | traidhātukātmakamṛtakākrāntaḥ || 18 ||

sarvatathāgatakāyavākcittahevajradevatāpaṭalas tṛtīyaḥ ||