devatāpaṭalaṃ vyākhyāsyāmaḥ—
prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ tathā |
tṛtīye bhāvayen modaṃ upekṣāṃ sarvaśeṣataḥ || 1 ||
tasmāt punar api
prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham |
tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaram || 2 ||
repheṇa sūryaṃ purato vibhāvya
tasmin nābhau hūṃbhavaviśvavajram |
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ pañjarabandhanaṃ ca || 3 ||
prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvaṃ vibhāvayet || 4 ||
tataḥ
svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalam |
tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakam || 5 ||
kṛṣṇavarṇaṃ mahāghoraṃ hūṁkāraṃ vajrasambhavam |
vajravaraṭakamadhyasthaṃ hūṁtattvaṃ vibhāvayet || 6 ||
punaḥ |
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmakaṃ vibhāvayet |
vajrajanmamahākṛṣṇaṃ nīlapaṅkajasannibham |
athavā nīlāruṇābhaṃ ca bhāvayec chandayā khalu || 7 ||
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanmamahākṛpam |
pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || 8 ||
caurī mṛgalāñchanadhartrī gaurī mārtaṇḍabhājanam |
vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī || 9 ||
pukkasī vajrahastā ca śavarī rasadharī tathā |
caṇḍālī ḍamaruṃ vādya etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharo mahārāgānurāgitaḥ || 10 ||
candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet |
sa eva sattva ity āhuḥ paramānandasvabhāvakaḥ || 11 ||
visphuranti svadehābhāḥ gaganamaṇḍalacchādakāḥ |
saṃhāryānayed hṛdaye yogī dveṣātmako bhavat || 12 ||
nīlāruṇābhavarṇena raktabandhukanetravān |
piṅgordhvakeśavartaś ca pañcamudreṇālaṅkṛtaḥ || 13 ||
cakrī kuṇḍala kaṇṭhī ca haste rucakamekhalā |
pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || 14 ||
kruddhadṛṣṭir vyāgracarmā sa dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakaḥ || 15 ||
śmaśāne krīḍate nātho 'ṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā śmaśānety abhidhīyate || 16 ||
caturbhujaś caturmāranirjitaviśuddhitaḥ | pūrvoktavarṇarūpo hūṁbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravārāhī prajñā bhagavadrūpiṇī || 17 ||
ṣaḍbhujas trimukho vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlam | nagnoḥ (gnaḥ) pūrvoktavarṇarūpo bhujānāṃ ṣaṭpāramitāviśuddhiḥ | prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭā dakṣiṇadvitīyabhuje kartiḥ | śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpannaḥ | yadvad bhagavān tadvat prajñā | savyāpasavye kartṛkapālam | traidhātukātmakamṛtakākrāntaḥ || 18 ||
sarvatathāgatakāyavākcittahevajradevatāpaṭalas tṛtīyaḥ ||