Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
devatāpaṭalaṃ vyākhyāsyāmaḥ | prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ tathā || tṛtīye bhāvayen modam upekṣāṃ sarvaśeṣataḥ || (1) tasmāt punar api prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ || tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaraṃ || (2) rephena sūryaṃ purato vibhāvya tasmin nābhau hūṃbhavaviśvavajraṃ || tenaiva vajreṇa vibhāvayec ca prākārakaṃ pañjarabandhanañ ca || (3) prathamam bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ || yogī tasyopari sthitvā herukatvaṃ vibhāvayet || (4) tataḥ svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ || tatraiva hūṃkṛtiṃ caiva prajñopāyasvabhāvakaṃ || (5) kṛṣṇavarṇaṃ mahāghoraṃ hūṃkāraṃ vajrasaṃbhavaṃ || vajravaraṭakamadhyasthaṃ hūṃtattvaṃ vibhāvayet || (6) punaḥ | hūṃkārapariṇataṃ dṛṣṭvā dveṣātmakaṃ vibhāvayet || vajrajanmamahākṛṣṇaṃ nīlapaṅkajasannibhaṃ || athavā nīlāruṇābhaṃ ca bhāvayec chandayā khalu || (7) vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanmamahākṛpaṃ || pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || (8) caurī mṛgalāñchanadhartrī gaurī mārtaṇḍabhājanaṃ || vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī || (9) pukkasī vajrahastā ca śavarī rasadharī tathā || caṇḍālī ḍamaruṃ vādya etābhiḥ pūjyate prabhuḥ || ḍombyāliṅgitakandharo mahārāgānurāgitaḥ || (10) candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet || sa eva sattva ity āhuḥ paramānandasvabhāvako || (11) visphuranti svadehābhāḥ gagaṇamaṇḍalacchādakāḥ || saṃhāryānayed dhṛdaye yogī dveṣātmako bhavat || (12) nīlāruṇābhavarṇena raktabandhukanetravān || piṅgordhvakeśavartaś ca pañcamudreṇālaṅkṛtaḥ || (13) cakrī kuṇḍala kaṇṭhī ca haste rūcaka mekhalā || pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || (14) kruddhadṛṣṭir vyāgracarmā (sa) dviraṣṭavarṣākṛtiḥ || vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ || dakṣiṇe kṛṣṇavajraṃ ca hūṃkāroccāraṇātmakaḥ || (15) śmaśāne krīḍate nātho 'ṣṭayoginī[bhiḥ] parivṛtaḥ || śvasatīty anayā yuktyā śmaśānety abhidhīyate || (16)

caturbhujaś caturmāranirjitaviśuddhitaḥ | pūrvoktavarṇarūpo hūṃbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravārāhī prajñā bhagavadrūpiṇī || (17)

ṣaḍbhujas trimukho | vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlaṃ | nagnoḥ pūrvoktavarṇarūpo | bhujānāṃ ṣaṭpāramitāviśuddhiḥ | prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭhā dakṣiṇadvitīyabhuje kartiḥ | śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpannaḥ | yadvad bhagavān tadvat prajñā | savyāvasavye kartṛkapālaṃ | traidhātukātmakamṛtakākrāntaḥ || (18)

sarvatathāgatakāyavākcittahevajradevatāpaṭalas tṛtīyaḥ ||