Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
atha devatāpaṭalaṃ vyākhyāsyāmaḥ— prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ vibhāvayet | tṛtīye bhāvayen muditām upekṣāṃ sarvaśeṣataḥ || 1 || tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham | tṛtīyaṃ bimbaniṣpattiś caturthaṃ nyāsam akṣaram || 2 || repheṇa sūryaṃ purato vibhāvya tasmin ravau hūṁbhavaviśvavajram | tenaiva vajreṇa vibhāvayec ca prākārakaṃ pañjarabandhanaṃ ca || 3 || prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ | yogī tasyopari sthitvā herukatvaṃ vibhāvayet || 4 || svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalam | tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakam || 5 || kṛṣṇavarṇaṃ mahāghoraṃ hūṁkārād vajrasambhavam | vajravaraṭakamadhyasthaṃ hūṁtattvaṃ vibhāvayet punaḥ || 6 || hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet | vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibham | athavā nīlāruṇābhaṃ ca bhāvayec chradhayā khalu || 7 || vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpam | pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || 8 || gaurī mṛgalāñchanaṃ dharti caurī mārtaṇḍabhājanam | vettālī vārihastā ca bhaiṣajyaṃ dharti ghasmarī || 9 || pukkasī vajrahastā ca śabarī rasadharī tathā | caṇḍālī ḍamarukaṃ vādayed etābhiḥ pūjyate prabhuḥ | ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ || 10 || candrāli kālimārtaṇḍa bījaṃ madhyagataṃ bhavet | sa eva sattvam ity āhuḥ paramānandasvabhāvakam || 11 || visphuranti svadehābhā gaganamaṇḍalacchādakāḥ | saṃhāryānayed dhṛdaye yogī dveṣātmako bhavat || 12 || nīlāruṇābhavarṇena raktabandhūkanetravān | piṅgordhvakeśavartmā ca pañcamudrair ālaṅkṛtaḥ || 13 || cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam | pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || 14 || kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ | vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ | dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakam || 15 || śmaśāne krīḍate nātho 'ṣṭayoginībhiḥ parivṛtaḥ | śvasatīty anayā yuktyā śmaśānety abhidhīyate || 16 ||

caturbhujaś caturmāranirjitaviśuddhitaḥ pūrvoktarūpavarṇahūṁbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitam | vajravārāhī prajñā bhagavadrūpiṇī || 17 ||

ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlam | nagnaḥ pūrvoktavarṇarūpam | bhujānāṃ pāramitāviśuddhiḥ prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭā dakṣiṇadvitīyabhuje kartiḥ śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpatyā | yadvad bhagavāns tadvat prajñā | savyāvasavye kartikapālaḥ | traidhātukātmakamṛtakākrāntaḥ || 18 ||

devatāpaṭalas tṛtīyaḥ || ||