devatāpaṭalaṃ
vyākhyāsyāmaḥ |
prathamaṃ bhāvayen mantrī dvitīyaṃ karuṇāṃ vibhāvayet |
tṛtīyaṃ bhāvayen muditāṃ upekṣāṃ sarvvaśeṣataḥ |
tasmāt punar api śūnyatābodhi dvitīyaṃ bījasaṃgrahaḥ |
tṛtīye
bimbaniṣpattiḥ | caturthe nyāsam akṣaraṃ |
repheṇa sūryaṃ purato vibhāvya
tasmin ravau hūṁbhavaviśvavajraṃ |
tenaiva vajreṇa vibhāvayet
prākārakaṃ pañjarabandhanaṃ ca |
prathamaṃ bhāvayen mṛ
takaṃ dharmmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvaṃ vibhāvayet |
svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ |
tatraiva hūṁkṛtiñ caiva prajñopāyasvabhā
vakaṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasambhavaṃ
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ |
hūṁkāraṃ pariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajanmaṃ mahākṛṣṇaṃ nīla
paṅkajasannibhaṃ |
athavā nīlāruṇābhañ ca bhāvayet śraddhayā khalu |
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpaṃ |
pūjayed aṣṭadevībhiḥ sarvvālaṅkāradhāribhiḥ |
gaurī mṛgalāñchanaṃ dhatte | caurī mārttaṇḍabhājanaṃ |
vettālī vārihastā ca bhaisajyaṃ dhatte ghasmarī |
pukkasī vajrahastā ca sabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ
candrāli kālimārttaṇḍa bījaṃ madhyagataṃ bhavet |
sa eva satvam ity āhuḥ paramānandasvabhāvakaṃ
visphuranti svadevatābhāḥ gaganamaṇḍala
cchādakāḥ
saṃhāryānayed hṛdaye yogī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktabandhūkanetravān |
piṅgordhvakeśaḥ | vartmma ca pañcamudrābhir alaṃkṛtaḥ |
cakrī kuṇḍala kaṇṭhā ca haste rucakañ ca mekhalaṃ |
pañcabuddhavisuddhyā ca | etā mudrāḥ prakīrttitāḥ |
kruddhadṛṣṭi dvirasṭavarṣākṛtiḥ |
vāme vajrakapālañ ca khaṭvāṅgañ cāpi vā
mataḥ |
dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakaṃ |
smaśāne krīḍate nāthaḥ | aṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā | śmasānety abhidhīyate |
caturbhujaṃ
caturmmāraṃ nirjjitaviśuddhiḥ | pūrvvoktavarṇṇarupaṃ hūṁbhavaṃ | prathamaṃ vāmabhuje narakapālānāṃ raktena pūritaṃ prathamaṃ | dakṣiṇabhuje vajraṃ | śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravarāhī prajñā bhagavanarūpiṇī |
ṣaḍbhujaṃ | trimukhaṃ | vāmaṃ raktaṃ | dakṣiṇaṃ candrāruṇābhaṃ | prathamaṃ nīlaṃ nagnaḥ | pūrvvoktavarṇṇarūpaṃ bhujābhyāṃ prajñāviśuddhiḥ | prathamavāmabhuje tri
śūlaṃ | prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭāṃ | dakṣiṇadvitīyabhuje karttiḥ | śeṣadvibhuje vajraśṛṅkhalāsapttyā | yadvat bhagavān tadvat prajñā |
savyāvasavye karttikapālaḥ | traidhātukātmakamṛtakākrāntaḥ ||
devatāpaṭalas tṛtīyaḥ || ||