Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
devatāpaṭalaṃ vyākhyāsyāmaḥ | prathamaṃ bhāvayen mantrī dvitīyaṃ karuṇāṃ vibhāvayet | tṛtīyaṃ bhāvayen muditāṃ upekṣāṃ sarvvaśeṣataḥ | tasmāt punar api śūnyatābodhi dvitīyaṃ bījasaṃgrahaḥ | tṛtīye bimbaniṣpattiḥ | caturthe nyāsam akṣaraṃ | repheṇa sūryaṃ purato vibhāvya tasmin ravau hūṁbhavaviśvavajraṃ | tenaiva vajreṇa vibhāvayet prākārakaṃ pañjarabandhanaṃ ca | prathamaṃ bhāvayen mṛtakaṃ dharmmadhātvātmakaṃ viduḥ | yogī tasyopari sthitvā herukatvaṃ vibhāvayet | svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ | tatraiva hūṁkṛtiñ caiva prajñopāyasvabhāvakaṃ | kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasambhavaṃ vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ | hūṁkāraṃ pariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet | vajrajanmaṃ mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ | athavā nīlāruṇābhañ ca bhāvayet śraddhayā khalu | vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpaṃ | pūjayed aṣṭadevībhiḥ sarvvālaṅkāradhāribhiḥ | gaurī mṛgalāñchanaṃ dhatte | caurī mārttaṇḍabhājanaṃ | vettālī vārihastā ca bhaisajyaṃ dhatte ghasmarī | pukkasī vajrahastā ca sabarī rasadharī tathā | caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ | ḍombyāliṅgitakandharaṃ mahārāgānugataḥ candrāli kālimārttaṇḍa bījaṃ madhyagataṃ bhavet | sa eva satvam ity āhuḥ paramānandasvabhāvakaṃ visphuranti svadevatābhāḥ gaganamaṇḍalacchādakāḥ saṃhāryānayed hṛdaye yogī dveṣātmako bhavat | nīlāruṇābhavarṇṇena raktabandhūkanetravān | piṅgordhvakeśaḥ | vartmma ca pañcamudrābhir alaṃkṛtaḥ | cakrī kuṇḍala kaṇṭhā ca haste rucakañ ca mekhalaṃ | pañcabuddhavisuddhyā ca | etā mudrāḥ prakīrttitāḥ | kruddhadṛṣṭi dvirasṭavarṣākṛtiḥ | vāme vajrakapālañ ca khaṭvāṅgañ cāpi vāmataḥ | dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakaṃ | smaśāne krīḍate nāthaḥ | aṣṭayoginībhiḥ parivṛtaḥ | śvasatīty anayā yuktyā | śmasānety abhidhīyate |

caturbhujaṃ caturmmāraṃ nirjjitaviśuddhiḥ | pūrvvoktavarṇṇarupaṃ hūṁbhavaṃ | prathamaṃ vāmabhuje narakapālānāṃ raktena pūritaṃ prathamaṃ | dakṣiṇabhuje vajraṃ | śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravarāhī prajñā bhagavanarūpiṇī |

ṣaḍbhujaṃ | trimukhaṃ | vāmaṃ raktaṃ | dakṣiṇaṃ candrāruṇābhaṃ | prathamaṃ nīlaṃ nagnaḥ | pūrvvoktavarṇṇarūpaṃ bhujābhyāṃ prajñāviśuddhiḥ | prathamavāmabhuje triśūlaṃ | prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭāṃ | dakṣiṇadvitīyabhuje karttiḥ | śeṣadvibhuje vajraśṛṅkhalāsapttyā | yadvat bhagavān tadvat prajñā | savyāvasavye karttikapālaḥ | traidhātukātmakamṛtakākrāntaḥ ||

devatāpaṭalas tṛtīyaḥ || ||