String
IAST transliteration.
yoginīnāṃ bījam | a ā i ī
dvibhujasya || oṁ trailokyākṣepa hūṁ hūṁ hūṁ
phaṭ svāhā ||
caturbbhujasya | oṁ jvala 2 bhyo hūṃ 3 phaṭ
ṣaḍbhujasya || oṁ kiṭikiṭivajra hūṁ 3 phaṭ svāhā ||
kāyavā
kcittādhiṣṭhānamantraḥ || oṁ āḥ hūṁ |
bhūmisodhanama
oṁ hūṁ svāhā || stambhanam |
oṁ aṁ svā
hā | vasyaṃ |
oṁ khaṁ svāhā | uccāṭanam |
oṁ jrīṁ svāhā
oṁ buṁ svāhā | abhicārukam ||
oṁ hūṁ svāhā | ākarṣaṇam |
oṁ ghuḥ svāhā | yāvata māraṇam |
kurukullāyāḥ |
ñcāmṛtena snāpayet | kṛṣṇacaturddasyāṃ kṛṣṇapuṣpe
ti varṣāvaṇaṃ ||
meghānāṃ sphāṭanaṃ vakṣye | smasāna
napriyāya hūṃ 3 phaṭ svāhā || meghasphāṭanavidhiḥ
parasainyavināsanāya khaṭikāsādhanaṃ vakṣye | khaṭikāṃ pṛṣṭvā pañcāmṛte
na kuṭṭhāracchinnayā sārddhaṃ vaṭikāṃ kārayet | mantraṃ
|| vajrakarttari samāptā ||
devān sphā
nnāmisritaṃ sūryagrāsa ||
oṁ nagrā nagrā ity anena krameṇa
mantrya puṣpadhūpādinā pañcopacāreṇa saṃpūjya
pya tailam alaktarasaṃ
kṣayitvā tailenāpi snāpya kumāryyā
jyotiṣaḥ ||
mammā mammā ity ukte vyāghra pālāyate |
telliā telliā ity u
kte gaṇḍā palāyate |
ili mili phuḥ phuḥ i
dhanapālavaineyahastena hastaṃ darśayet | svā palā
yate | paśuhṛdayo mantraḥ ||