Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

purakṣobhamantraḥ |

yoginīnāṃ bījam | a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṁ ||

dvibhujasya || oṁ trailokyākṣepa hūṁ hūṁ hūṁ phaṭ svāhā ||

caturbbhujasya | oṁ jvala 2 bhyo hūṃ 3 phaṭ svāhā ||

ṣaḍbhujasya || oṁ kiṭikiṭivajra hūṁ 3 phaṭ svāhā ||

kāyavākcittādhiṣṭhānamantraḥ || oṁ āḥ hūṁ |

bhūmisodhanamantraḥ | oṁ rakṣa 2 hūṁ 3 phaṭ svāhā |

oṁ hūṁ svāhā || stambhanam |

oṁ aṁ svāhā | vasyaṃ |

oṁ khaṁ svāhā | uccāṭanam |

oṁ jrīṁ svāhā | dveṣaḥ |

oṁ buṁ svāhā | abhicārukam ||

oṁ hūṁ svāhā | ākarṣaṇam |

oṁ ghuḥ svāhā | yāvata māraṇam |

kurukullāyāḥ | oṁ kurukulle hrīḥ svāhā ||

āphuḥkāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇacaturddasyāṃ kṛṣṇapuṣpeṇābhyarcayet | nāgadamanakarasena lepayet | hastimadena lepaye yadi na varṣanti tadā etan mantraṃ viparītaṃ japeta | varṣanti | yadi na varṣanti | tadā mūrddhnā sphuṭati | arjakasyeva mañjarī | iti varṣāvaṇaṃ ||

meghānāṃ sphāṭanaṃ vakṣye | smasānakarppaṭe upavisya mantraṃ japana sphāṭayet | oṁ ārya 2 tarpa 2 smasānapriyāya hūṃ 3 phaṭ svāhā || meghasphāṭanavidhiḥ ||

parasainyavināsanāya khaṭikāsādhanaṃ vakṣye | khaṭikāṃ pṛṣṭvā pañcāmṛtena kuṭṭhāracchinnayā sārddhaṃ vaṭikāṃ kārayet | mantraṃ oṃ vajrakarttari hevajrāya hūṁ 3 phaṭ siddhyarthaṃ koṭiñ japet | pūrvasevā lakṣaṃ japet | khaṭikāṃ tāṃ sādhya kamaṇḍalugrīvāyāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarve satravaḥ | sirohīnā bhavanti || vajrakarttari samāptā || ||

devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ brahmabīja puṣyasādhitaṃ kuṭhāracchinnāmisritaṃ sūryagrāsa || || ākṣobhyena pīṣayet | pṛṣṭvā parśaṃ saṃskaret | taṃ pādenākramya mantrañ japet | oṁ vajrakuṭhā

raṇavidhiḥ |

oṁ nagrā nagrā ity anena krameṇa vikālavelāyāṃ kumāryā arthasādhanārthaṃ cakṣuṣyo ṣṭottarasatenābhimantrya puṣpadhūpādinā pañcopacāreṇa saṃpūjya nimantrayet | caturdasyām aṣṭamyām vā prabhātakāle kalasādikaṃ saṃsthāpya tailam alaktarasaṃ mantreṇāṣṭottarasatavārān abhimantrayet | paścād abhimantritālakatarasena mantriṇo vṛddhāṅguṣṭhaṃ mrakṣayitvā tailenāpi snāpya kumāryyā darśayet || vada kena mama dravyam apahṛtam iti | tatra sā kathayati | amukeneti | vajrajyotiṣaḥ ||

veḍuā veḍuā iti ukte hasti pālāyate |

mammā mammā ity ukte vyāghra pālāyate |

telliā telliā ity ukte gaṇḍā palāyate |

ili mili phuḥ phuḥ ity ukte ahi palāyate |

dhanapālavaineyahastena hastaṃ darśayet | svā palāyate | paśuhṛdayo mantraḥ ||

vajrā gaurī ca vārī ca vajraḍākinī ca nairātmikā bhūcarī khecarī yogāt stambhanādinan ka