mantrapaṭalaṃ vyākhyāsyāmaḥ ||
sārvvabhautikabalimantraḥ | oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt oṁ
āḥ hūṁ phaṭ svāhā ||
tathāgatānāṃ bījam—buṁ āṁ jrīṁ khaṁ hūṁ ||
oṁ deva picuvajra hūṁ 3 phaṭ svāhā || hevajrasya hṛdayaṃ |
sarvve mantrapadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |
oṁ a ka ca ṭa ta pa ya śa
ḥ ||
yoginīnāṃ bījaṃ | a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ
dvibhujasya oṁ trailokyakṣepa hūṁ 3 phaṭ svāhā ||
caturbhujasya | oṁ jvalajvala bhyo hūṁ 3 phaṭ svāhā ||
ṣaḍbhujasya | oṁ kiṭiki
āḥ hūṁ | adhiṣṭhānamantraḥ ||
bhūmiśodhanamantraḥ || oṁ rakṣa 2 hūṃ 3 phaṭ svāhā |
oṁ hūṁ svāhā || stambhanaṃ |
oṁ aṁ svāhā | vaśyaṃ |
oṁ khaṃ svāhā || uccāṭanaṃ |
oṁ jrīṁ svāhā | dveṣaṃ |
oṁ buṁ svāhā | ābhi
māraṇaṃ ||
oṁ kurukulle hrīḥ svāhā || kurukullāyāḥ ||
āḥphuḥkāraṃ | caturdasyāṃ anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāgadamarakarase
ro lepayet | śarāvadvaye saṃpuṭīkṛtya sthāpayet | kṛṣṇagāvīṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās ta
kṛṣṇarajaḥ śmaśānāṅgāreṇa śitarajo narāsthicūrṇṇena na pītarajo haritālakena | raktarajaḥ śmaśāneṣṭakena | haritarajo narāsthicūrṇṇacauryapatrābhyāṃ | nīlarajo na
rāsthicūrṇṇaśmaśānāṅgārābhyāṃ rajobhir ebhir mmaṇḍalaṃ varttayitvā śmaśānasūtreṇa saṃsūtrya trayahastan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuḥcaraṇaṃ | bhujaṣoḍaśabhūṣitaṃ | caturvviṃśati
tā 3netrāḍhyaṃ | paścād ācāryaḥ | ādhmātaḥ krūracetasā mantraṃ japet vijane deśe || oṁ ghuru 2 ghuḍu 2 ghaḍa 2 masa 2 ghaṭa 2 ghoṭaya 2 | anantakṣobhakarāya nāgādhipataye he he ru ru
ka saptapātālagatān nāgān ākarṣaya 2 varṣaya 2 garjaya 2 tarjaya 2 phuḥ 8 hūṁ 3 phaṭ svāhā || yadi na varṣati tadā etan mantraṃ viparitaṃ japet | varṣanti | yadi na varṣanti | tadā mūrdhā sphuṭati || yathāryakasyeva mañjarī
| iti varṣāpaṇavidhiḥ || ||
meghānāṃ sphāṭanam vakṣye | śmaśānakarpaṭe upaviśya mantraṃ japan sphāṭayet | oṁ ārya3śmaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ ||
parasainyavināśāya khaṭikāsādhanam vakṣye | khaṭṭikāṃ piṣṭvā pañcāmṛtena kuṭṭhāracchinnayā sārddham vaṭikāṃ kārayet | mantraṃ | oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiñ japet | pūrvvasevā lakṣañ japet | tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭa
yet | veṣṭayitvā bhañjayet | sarvve śatravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||
devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭṭhāracchinnāmiśritaṃ sūryagrāse akṣobhye
na pīṣayet piṣṭvā paraśuṃ saṃskaret | taṃ pādenākramya mantraṃ japet | oṁ vajrakuṭhāra pāṭaya 2 phaṭ 3 hūṁ 3 phaṭ svāhā || koṭiṃ japya tilakaṃ vandayet | yam avalagayati sa sphuṭati | devātānāṃ sphā
ṭanavidhiḥ || ||
tāpajvaraṃ kartukāmena | arkadale viṣarājikācitrakarasena śatror nnāma likhet | tuṣāgnau nikṣipet mantram ayutaṃ japet | oṁ hevajra hūṁ 3 jvala 2 śatrūṁ bhrūṁ hūṁ 3 pha
m udgiritukāmena sādhyasya nābhau maṁkāraṃ bhāvayet | maṁkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvvantaṃ dṛṣyate | madyam udgirati ||
pramadāṃ vaśīkarttukāmena | aśokāṣṭa
ktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakam vandya mantraṃ japet oṁ amukī me hrīḥ vaśībhavatu svāhā | ayutenāgacchati ||
candrasūryau vaśīkarttukāmena
ke nikṣipet | mantraṃ japet | oṁ candrārka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiñ japet | tiṣṭhataś candrasūryau rātriṃ divā aviśeṣo bhavati tatāyaṃ mantraḥ oṁ hevajramaghamuñjirayamaṃ hūṁ 3 phaṭ svāhā |
grā 2 ity anena mantreṇa vikālavelāyāṃ kumāryā arthasādhanārthañ cakṣuṣī aṣṭottaraśatenābhimantrya puṣpadhūpādīnāṃ pañcopacāreṇa saṃpūjya nimantrayet |
kāle kalaśādikaṃ saṃsthāpya tailam alaktarasañ cānenaiva mantreṇāṣṭottaraśatavāram abhimantrayet | paścād abhimantritālaktarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi
ryān darśayet vada kena mama dravyam apahṛtam iti || tatra sā kathayeati amukeneti | vajrajyotiṣaḥ || ||
veḍuyā 2 ity ukte hastī prapalāyate |
mammā 2 ity ukte vyā
graḥ prapalāyate ||
teliyā 2 ity ukte gaṇḍā prapalāyate ||
oṁ ili mili phuḥ phuḥ ity ukte sarppaḥ prapalāyate ||
dhanapālavaineyahastena hastaṃ darśayet | śvā prapalāyate ||
vajrā gau
rī ca vārī ca vajraḍākinī nairātmikā |
bhūcarī khecarī yogāt | stambhanādīn kared vratī
mantrapaṭalo dvitīyaḥ || ||