National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

mantrapaṭalaṃ vyākhyāsyāmaḥ || sārvvabhautikabalimantraḥ | oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||

tathāgatānāṃ bījam—buṁ āṁ jrīṁ khaṁ hūṁ ||

oṁ deva picuvajra hūṁ 3 phaṭ svāhā || hevajrasya hṛdayaṃ |

sarvve mantrapadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |

oṁ a ka ca ṭa ta pa ya śa ḥ ||

yoginīnāṃ bījaṃ | a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ

dvibhujasya oṁ trailokyakṣepa hūṁ 3 phaṭ svāhā ||

caturbhujasya | oṁ jvalajvala bhyo hūṁ 3 phaṭ svāhā ||

ṣaḍbhujasya | oṁ kiṭiki

āḥ hūṁ | adhiṣṭhānamantraḥ ||

bhūmiśodhanamantraḥ || oṁ rakṣa 2 hūṃ 3 phaṭ svāhā |

oṁ hūṁ svāhā || stambhanaṃ |

oṁ aṁ svāhā | vaśyaṃ |

oṁ khaṃ svāhā || uccāṭanaṃ |

oṁ jrīṁ svāhā | dveṣaṃ |

oṁ buṁ svāhā | ābhi

māraṇaṃ ||

oṁ kurukulle hrīḥ svāhā || kurukullāyāḥ ||

āḥphuḥkāraṃ | caturdasyāṃ anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāgadamarakarasero lepayet | śarāvadvaye saṃpuṭīkṛtya sthāpayet | kṛṣṇagāvīṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās ta kṛṣṇarajaḥ śmaśānāṅgāreṇa śitarajo narāsthicūrṇṇena na pītarajo haritālakena | raktarajaḥ śmaśāneṣṭakena | haritarajo narāsthicūrṇṇacauryapatrābhyāṃ | nīlarajo narāsthicūrṇṇaśmaśānāṅgārābhyāṃ rajobhir ebhir mmaṇḍalaṃ varttayitvā śmaśānasūtreṇa saṃsūtrya trayahastan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuḥcaraṇaṃ | bhujaṣoḍaśabhūṣitaṃ | caturvviṃśati3netrāḍhyaṃ | paścād ācāryaḥ | ādhmātaḥ krūracetasā mantraṃ japet vijane deśe || oṁ ghuru 2 ghuḍu 2 ghaḍa 2 masa 2 ghaṭa 2 ghoṭaya 2 | anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān ākarṣaya 2 varṣaya 2 garjaya 2 tarjaya 2 phuḥ 8 hūṁ 3 phaṭ svāhā || yadi na varṣati tadā etan mantraṃ viparitaṃ japet | varṣanti | yadi na varṣanti | tadā mūrdhā sphuṭati || yathāryakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||

meghānāṃ sphāṭanam vakṣye | śmaśānakarpaṭe upaviśya mantraṃ japan sphāṭayet | oṁ ārya3śmaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ ||

parasainyavināśāya khaṭikāsādhanam vakṣye | khaṭṭikāṃ piṣṭvā pañcāmṛtena kuṭṭhāracchinnayā sārddham vaṭikāṃ kārayet | mantraṃ | oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiñ japet | pūrvvasevā lakṣañ japet | tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarvve śatravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||

devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena pīṣayet piṣṭvā paraśuṃ saṃskaret | taṃ pādenākramya mantraṃ japet | oṁ vajrakuṭhāra pāṭaya 2 phaṭ 3 hūṁ 3 phaṭ svāhā || koṭiṃ japya tilakaṃ vandayet | yam avalagayati sa sphuṭati | devātānāṃ sphāṭanavidhiḥ || ||

tāpajvaraṃ kartukāmena | arkadale viṣarājikācitrakarasena śatror nnāma likhet | tuṣāgnau nikṣipet mantram ayutaṃ japet | oṁ hevajra hūṁ 3 jvala 2 śatrūṁ bhrūṁ hūṁ 3 pha

m udgiritukāmena sādhyasya nābhau maṁkāraṃ bhāvayet | maṁkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvvantaṃ dṛṣyate | madyam udgirati ||

pramadāṃ vaśīkarttukāmena | aśokāṣṭaktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakam vandya mantraṃ japet oṁ amukī me hrīḥ vaśībhavatu svāhā | ayutenāgacchati ||

candrasūryau vaśīkarttukāmena ke nikṣipet | mantraṃ japet | oṁ candrārka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiñ japet | tiṣṭhataś candrasūryau rātriṃ divā aviśeṣo bhavati tatāyaṃ mantraḥ oṁ hevajramaghamuñjirayamaṃ hūṁ 3 phaṭ svāhā |

grā 2 ity anena mantreṇa vikālavelāyāṃ kumāryā arthasādhanārthañ cakṣuṣī aṣṭottaraśatenābhimantrya puṣpadhūpādīnāṃ pañcopacāreṇa saṃpūjya nimantrayet | kāle kalaśādikaṃ saṃsthāpya tailam alaktarasañ cānenaiva mantreṇāṣṭottaraśatavāram abhimantrayet | paścād abhimantritālaktarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi ryān darśayet vada kena mama dravyam apahṛtam iti || tatra sā kathayeati amukeneti | vajrajyotiṣaḥ || ||

veḍuyā 2 ity ukte hastī prapalāyate |

mammā 2 ity ukte vyāgraḥ prapalāyate ||

teliyā 2 ity ukte gaṇḍā prapalāyate ||

oṁ ili mili phuḥ phuḥ ity ukte sarppaḥ prapalāyate ||

dhanapālavaineyahastena hastaṃ darśayet | śvā prapalāyate ||

vajrā gaurī ca vārī ca vajraḍākinī nairātmikā | bhūcarī khecarī yogāt | stambhanādīn kared vratī

mantrapaṭalo dvitīyaḥ || ||