tatra mantrapaṭalaṃ vyākhyāsyāmaḥ ||
sarvabhautikabalimantraḥ | oṁ akāro mukha sarvadharmāṇā ādyanutpannatvāt oṃ āḥ hūṁ phaṭ svāhā ||
tathāgatānāṃ bīja | 1
hūṁ 3 phaṭ svāhā |
sarvamantrapadā | oṃkārādisvāhāntāḥ phaṭkāravidarbhitāḥ |
a ka ca ṭa ta pa ya sa || purakṣobhaḥ |
yoginīnāṃ bījaṃ || a ā i ī u ū
ai o au aṃ aḥ ||
dvibhujasya | oṁ trailokyākṣepa hūṃ hūṃ hūṃ phaṭ svāhā ||
caturbhujasya | oṁ jvala 2 bhyo hūṁ 3 phaṭ svāhā ||
ṣaṭbhujasya | oṁ kiṭi 2 vajra hūṁ 3 phaṭ
svāhā ||
adhiṣṭhānamantraḥ | oṃ āḥ hūṃ ||
bhūmisodhanamantraḥ || rakṣa 2 hūṃ 3 phaṭ svāhā ||
oṃ hūṃ svāhā stambhanaṃ ||
oṃ aṃ svāhā | vasyaṃ ||
oṃ khaṁ svāhā | uccāṭanaṃ ||
oṃ jrīṁ svāhā | dveṣa ||
oṃ buṁ svāhā | abhicārukaṃ ||
oṃ hūṃ svāhā | ākarṣaṇaṃ ||
oṃ ghuṁḥ svāhā | māraṇaṃ ||
oṁkurukullāyā mantraḥ | oṁ kurukulle hrīḥ hūṃ svāhā
phuḥ kāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārccayet | nāgadamanakarasena lepayet | hastimadanena śiro lepayet || sarāva
saṃpuṭadvayena sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyaṃ disi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyā | kṛṣṇara
jaḥ smasānāṅgareṇa | sitarajo asthicūrṇṇena | pītarajo haritālakena | raktarajaḥ smasāneṣṭakena | haritarajo narāsthicūrṇṇacaurapatrābhyāṃ | nīlarajo asthisma
sānāṅgārābhyāṃ | rajobhir ebhir maṇḍala varttayitvā śmaśānasūtreṇa saṃsūtrya trayahastaṃ maṇḍalan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhuja
ṣoḍasabhūṣitaṃ | caturviṃsatinetrāḍhyaṃ || paścāt ācārya ādhmātmakrūracetasā mantrañ japet | vijane dese | oṃ ghuru ghuru ghuḍu ghuḍu ghaḍa ghaḍa masa ma ghaṭa ghaṭa ghoṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ka saptapātālagatān nāgān ākarṣaya varṣaya garjaya tarjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ pha
ṭ svāhā || yadi na varṣati tadā etan mantraṃ viparītaṃ japet varṣayati | yadi na varṣayati tadā mūrdhni sphuṭaṃti | arjakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||
meghānāṃ
sphāṭanaṃ vakṣye | śmasānakarppaṭe upavisya mantraṃ japan sphāṭayati || oṁ arya arya smaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ || ||
parasainyavināsā
ya khaṭikāsādhanaṃ vakṣye || khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā sārddham vaṭikāṃ kārayet mantraḥ || oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiṃ ja
pet | pūrvasevā lakṣaṃ japet | tāṃ sādhya kamaṇḍalugrīvām veṣṭayet | veṣṭayitvā bhañjayet | sarve satravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||
devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmisritaṃ | sūryagrāse akṣobhyena pīṣayet | piṣṭvā parasuṃ saṃskaret | taṃ pādenākra
mya mantraṃ japet || oṃ vajrakuṭhāra pāṭaya pāṭaya hūṁ 3 phaṭ 3 svāhā | koṭiṃ japya tilakaṃ vandayet | yam avalagati saṃpuṭati | devatāsphāṭanavidhiḥ || ||
tāpa
jvaraṃ kartukāmena | arkadale viṣarājikācitrakarasenai satror nāma likhet | tuṣāgnau nikṣipet | mantram ayutaṃ japet | oṃ hevajra jvara jvara satrūn bhrūṁ hūṃ 3 phaṭ 3
svāhā || ayutajāpena sidhyati |
madyam udgiritukāmena sādhyanābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvantaṃ dṛsyate madhyam udgira
ti ||
pramadā vasīkarttukāmena asokāṣṭamyām asokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṃ amukī me hrīḥ vasībhavatu svāhā || ayutenāgacchati |
candrasūryavasīkarttukāmena | śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet | oṁ vajrā
rkke mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || sapta 2koṭiṃ japet | santiṣṭhate candrasūryau rātriṃ divā aviśeṣo bhavati || candrasūryavidhāraṇavidhiḥ || ||
oṁ nagrā
nagrā ity anena mantreṇa vikālavelāyāṃ kumāryā arthasādhanārthaṃ cakṣuṣy āṣṭottaraśatenābhimaṃtrya puṣpādinā pañcopacāreṇa saṃpūjya nimantrayet | caturda
syām aṣṭamyām vā prabhātakāle kalasādikaṃ saṃsthāpya tailam alaktarasañ ca anenaiva mantreṇa aṣṭottaraśatavārān abhimantrayet || paścād abhimantritālaktakarase
na mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā taileānāpi snāpya kumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sā kathayaty amukeneti || || vajrajyoti
ḍuyā 2 ity ukte hastī pralāyate ||
mammā 2 ity ukte vyāghraḥ pralāyate ||
telliyā 2 ity ukte gaṇḍaḥ pralāyate ||
ili mili phuḥ phur ity ukte sarppaḥ pra
lāyate ||
dhanapālavaineyahastaṃ darśayet | svā pralāyate ||
vajra gaurī ca vārī ca vajraḍākinī nairātmikā |
bhūcarī khecarī yogāt stambhanādīn kared vratī || ||
mantrapaṭalo dvitīyaḥ || ||