NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

tatra mantrapaṭalaṃ vyākhyāsyāmaḥ || sarvabhautikabalimantraḥ | oṁ akāro mukha sarvadharmāṇā ādyanutpannatvāt oṃ āḥ hūṁ phaṭ svāhā ||

tathāgatānāṃ bīja | 1

hūṁ 3 phaṭ svāhā |

sarvamantrapadā | oṃkārādisvāhāntāḥ phaṭkāravidarbhitāḥ |

a ka ca ṭa ta pa ya sa || purakṣobhaḥ |

yoginīnāṃ bījaṃ || a ā i ī u ū ai o au aṃ aḥ ||

dvibhujasya | oṁ trailokyākṣepa hūṃ hūṃ hūṃ phaṭ svāhā ||

caturbhujasya | oṁ jvala 2 bhyo hūṁ 3 phaṭ svāhā ||

ṣaṭbhujasya | oṁ kiṭi 2 vajra hūṁ 3 phaṭ svāhā ||

adhiṣṭhānamantraḥ | oṃ āḥ hūṃ ||

bhūmisodhanamantraḥ || rakṣa 2 hūṃ 3 phaṭ svāhā ||

oṃ hūṃ svāhā stambhanaṃ ||

oṃ aṃ svāhā | vasyaṃ ||

oṃ khaṁ svāhā | uccāṭanaṃ ||

oṃ jrīṁ svāhā | dveṣa ||

oṃ buṁ svāhā | abhicārukaṃ ||

oṃ hūṃ svāhā | ākarṣaṇaṃ ||

oṃ ghuṁ svāhā | māraṇaṃ ||

oṁkurukullāyā mantraḥ | oṁ kurukulle hrīḥ hūṃ svāhā

phuḥ kāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārccayet | nāgadamanakarasena lepayet | hastimadanena śiro lepayet || sarāvasaṃpuṭadvayena sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyaṃ disi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyā | kṛṣṇarajaḥ smasānāṅgareṇa | sitarajo asthicūrṇṇena | pītarajo haritālakena | raktarajaḥ smasāneṣṭakena | haritarajo narāsthicūrṇṇacaurapatrābhyāṃ | nīlarajo asthismasānāṅgārābhyāṃ | rajobhir ebhir maṇḍala varttayitvā śmaśānasūtreṇa saṃsūtrya trayahastaṃ maṇḍalan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍasabhūṣitaṃ | caturviṃsatinetrāḍhyaṃ || paścāt ācārya ādhmātmakrūracetasā mantrañ japet | vijane dese | oṃ ghuru ghuru ghuḍu ghuḍu ghaḍa ghaḍa masa ma ghaṭa ghaṭa ghoṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ka saptapātālagatān nāgān ākarṣaya varṣaya garjaya tarjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ phaṭ svāhā || yadi na varṣati tadā etan mantraṃ viparītaṃ japet varṣayati | yadi na varṣayati tadā mūrdhni sphuṭaṃti | arjakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||

meghānāṃ sphāṭanaṃ vakṣye | śmasānakarppaṭe upavisya mantraṃ japan sphāṭayati || oṁ arya arya smaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ || ||

parasainyavināsāya khaṭikāsādhanaṃ vakṣye || khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā sārddham vaṭikāṃ kārayet mantraḥ || oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiṃ japet | pūrvasevā lakṣaṃ japet | tāṃ sādhya kamaṇḍalugrīvām veṣṭayet | veṣṭayitvā bhañjayet | sarve satravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||

devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmisritaṃ | sūryagrāse akṣobhyena pīṣayet | piṣṭvā parasuṃ saṃskaret | taṃ pādenākramya mantraṃ japet || oṃ vajrakuṭhāra pāṭaya pāṭaya hūṁ 3 phaṭ 3 svāhā | koṭiṃ japya tilakaṃ vandayet | yam avalagati saṃpuṭati | devatāsphāṭanavidhiḥ || ||

tāpajvaraṃ kartukāmena | arkadale viṣarājikācitrakarasenai satror nāma likhet | tuṣāgnau nikṣipet | mantram ayutaṃ japet | oṃ hevajra jvara jvara satrūn bhrūṁ hūṃ 3 phaṭ 3 svāhā || ayutajāpena sidhyati |

madyam udgiritukāmena sādhyanābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvantaṃ dṛsyate madhyam udgirati ||

pramadā vasīkarttukāmena asokāṣṭamyām asokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṃ amukī me hrīḥ vasībhavatu svāhā || ayutenāgacchati |

candrasūryavasīkarttukāmena | śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet | oṁ vajrārkke mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || sapta 2koṭiṃ japet | santiṣṭhate candrasūryau rātriṃ divā aviśeṣo bhavati || candrasūryavidhāraṇavidhiḥ || ||

oṁ nagrā nagrā ity anena mantreṇa vikālavelāyāṃ kumāryā arthasādhanārthaṃ cakṣuṣy āṣṭottaraśatenābhimaṃtrya puṣpādinā pañcopacāreṇa saṃpūjya nimantrayet | caturdasyām aṣṭamyām vā prabhātakāle kalasādikaṃ saṃsthāpya tailam alaktarasañ ca anenaiva mantreṇa aṣṭottaraśatavārān abhimantrayet || paścād abhimantritālaktakarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā taileānāpi snāpya kumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sā kathayaty amukeneti || || vajrajyoti

ḍuyā 2 ity ukte hastī pralāyate ||

mammā 2 ity ukte vyāghraḥ pralāyate ||

telliyā 2 ity ukte gaṇḍaḥ pralāyate ||

ili mili phuḥ phur ity ukte sarppaḥ prayate ||

dhanapālavaineyahastaṃ darśayet | svā pralāyate ||

vajra gaurī ca vārī ca vajraḍākinī nairātmikā | bhūcarī khecarī yogāt stambhanādīn kared vratī || ||

mantrapaṭalo dvitīyaḥ || ||