String
IAST transliteration.
mantrapa
ṭala vyākhyāsyāmaḥ ||
sarvvabhautikabalimantraḥ || oṁ akāro mukhan sarvvadharmmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ
svāhā ||
tathāgatānāṃ bījaṃ || buṁ āṁ jrīṁ khaṁ hūṁ ||
oṁ deva picuvajrā hūṁ hūṁ hūṁ phaṭ svāhā || hevajrasya hṛdayaṃ ||
sarvvamantra
oṁ a ka ca ṭa ta pa ya śa svāhā || iti purakṣobhamantraḥ ||
yogi
nīnāṃ bījaṃ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ ||
dvibhujasya | oṁ trailokākṣepa hūṁ hūṁ hūṁ phaṭ svāhā ||
caturbhu
jasya || oṃ jvalajvala bhyo hūṁ hūṁ hūṁ phaṭ svāhā ||
oṁ āḥ hūṁ kā
yavākcittādhiṣṭhānamantraḥ ||
oṁ rakṣa 2 hūṃ 3
oṁ hūṁ svāhā || stambhanaṃ ||
oṁ aṁ
svāhā || vaśyaṃ ||
oṁ khaṁ svāhā || uccāṭanaṃ ||
oṁ jrīṁ svāhā || dveṣaḥ ||
oṁ buṁ svāhā || abhicārukaṃ ||
oṁ hūṁ svāhā || ākarṣa
ṇaṃ ||
oṁ ghuḥ svāhā || māraṇaṃ |
oṁ kurukulle hrīḥ svāhā ||
āḥ phuḥ kāram anantrapratikṛtiṃ kṛ
t | sarātrasaṃpuṭe sthāpayet | kṛṣṇagāvīkṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi
puṣkiriṇī kṛtvā tam anantaṃ sthāpayet |
tarajo bhrasthicūrṇṇena | pītarajo haritā
caurapatrābhyāṃ | nīlarajo bhrasthicūrṇṇaśmaśānāṃgārābhyāṃ | rajobhir ebhi maṇḍalaṃ varttayitvā śmaśānasūtreṇa saṃ
sūtreṇa sūtrya trayahastra maṇḍalaṃ vattayet | tatmadhye
ṇatrā hūṃ 3 phaṭ svāhā | a
yuktaṃ japena sidhyati |
madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāva
yet | vānti kurvvan dṛsyate | madyam udgira
pramadā vasīkartukāmena asokāṣṭasyām
tvā raktavastraṃ paridhāya
me vasībhavatu hrīḥ svāhā || ayuktenāgacchati ||
candrasūryyavasīkarttukāmena śāpiṣṭakamayaṃ ca | ndrasūryyaṃ kṛtvā va
jrodake nikṣipet | mantraṃ japet || oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiṃ japet | sa
oṁ nagrā nagrā ity a
nena mantreṇa vikālavelāyāṅ kumāryyāś cakṣuṣī aṣṭottaraśatenābhimantrya puṣpādinā paṃcocāreṇa saṃpūjya ca nimantra
yet | caturdasyām aṣṭamyāṃ vā prabhātakāle ka
ravāram abhimantrayet | paścād abhimantritā
kumāryā darśayet | vada kena sama dravyam apahṛtam iti | tatra sā thayati amukeneti || vajrājyotiṣaḥ ||
veḍuyā 2 ity u
kte hastī palāyate ||
masmā 2 ity ukte vyāghraḥ palāyate ||
telliyā 2 ity ukte gaṇḍa palāpalāyate ||
ili mili phuḥ phu
dhanapālavaineyahastaṃ darśayet || svā palāyate ||
mantrapaṭalo dvitīyaḥ ||