Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

mantrapaṭala vyākhyāsyāmaḥ || sarvvabhautikabalimantraḥ || oṁ akāro mukhan sarvvadharmmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||

tathāgatānāṃ bījaṃ || buṁ āṁ jrīṁ khaṁ hūṁ ||

oṁ deva picuvajrā hūṁ hūṁ hūṁ phaṭ svāhā || hevajrasya hṛdayaṃ ||

sarvvamantrapadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |

oṁ a ka ca ṭa ta pa ya śa svāhā || iti purakṣobhamantraḥ ||

yoginīnāṃ bījaṃ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ ||

dvibhujasya | oṁ trailokākṣepa hūṁ hūṁ hūṁ phaṭ svāhā ||

caturbhujasya || oṃ jvalajvala bhyo hūṁ hūṁ hūṁ phaṭ svāhā ||

oṁ kiṭikiṭivajra hūṃ 3 phaṭ svāhā || ṣaḍbhujasya ||

oṁ āḥ hūṁ kāyavākcittādhiṣṭhānamantraḥ ||

oṁ rakṣa 2 hūṃ 3 phaṭ svāhā || bhūmisodhanamantraḥ ||

oṁ hūṁ svāhā || stambhanaṃ ||

oṁ aṁ svāhā || vaśyaṃ ||

oṁ khaṁ svāhā || uccāṭanaṃ ||

oṁ jrīṁ svāhā || dveṣaḥ ||

oṁ buṁ svāhā || abhicārukaṃ ||

oṁ hūṁ svāhā || ākarṣaṇaṃ ||

oṁ ghuḥ svāhā || māraṇaṃ |

oṁ kurukulle hrīḥ svāhā || kṣarukulāyāḥ ||

āḥ phuḥ kāram anantrapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāragadamarakarasena lepayet | hastisadena siro lepayet | sarātrasaṃpuṭe sthāpayet | kṛṣṇagāvīkṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi puṣkiriṇī kṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalam vartayet | kṛṣṇarajaḥ śmaśānāṃgārakena | sitarajo bhrasthicūrṇṇena | pītarajo haritālakena | rakṣarajaḥ śmaśāneṣṭakena | haritarajo bhrasthicūrṇṇacaurapatrābhyāṃ | nīlarajo bhrasthicūrṇṇaśmaśānāṃgārābhyāṃ | rajobhir ebhi maṇḍalaṃ varttayitvā śmaśānasūtreṇa saṃsūtreṇa sūtrya trayahastra maṇḍalaṃ vattayet | tatmadhye anantrākrānta hevajraṃ likhet || aṣṭāsyaṃ catusvaścaraṇaṃ bhuja

satro nāma likhitvā | tuṣāgnau nikṣipet | mantraṃm ayuktaṃ japet | oṁ hevajra jvala jvara ṇaśatrūn trā hūṃ 3 phaṭ svāhā | ayuktaṃ japena sidhyati |

madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vānti kurvvan dṛsyate | madyam udgirati ||

pramadā vasīkartukāmena asokāṣṭasyām asokatalaṃ gatvā raktavastraṃ paridhāya madanaphala bhakṣayet kācamāvikārasena tilakam vandya mantraṃ japet || oṁ amukī me vasībhavatu hrīḥ svāhā || ayuktenāgacchati ||

candrasūryyavasīkarttukāmena śāpiṣṭakamayaṃ ca | ndrasūryyaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet || oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiṃ japet | santiṣṭhaite candrasūryyau divārātri āviśeṣo bhavati || candrasūryyor vidhāraṇavidhiḥ || ||

oṁ nagrā nagrā ity anena mantreṇa vikālavelāyāṅ kumāryyāś cakṣuṣī aṣṭottaraśatenābhimantrya puṣpādinā paṃcocāreṇa saṃpūjya ca nimantrayet | caturdasyām aṣṭamyāṃ vā prabhātakāle kalasādikaṃ saṃsthāpya tailam alaktakarasañ cānenaiva mantreṇāṣṭottaravāram abhimantrayet | paścād abhimantritālaktakarasena mantrikho vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi snāpya taṃ kumāryā darśayet | vada kena sama dravyam apahṛtam iti | tatra sā thayati amukeneti || vajrājyotiṣaḥ || ||

veḍuyā 2 ity ukte hastī palāyate ||

masmā 2 ity ukte vyāghraḥ palāyate ||

telliyā 2 ity ukte gaṇḍa palāpalāyate ||

ili mili phuḥ phur ity ukte sarppaḥ palāyate ||

dhanapālavaineyahastaṃ darśayet || svā palāyate ||

vajrā gaurī ca vārī ca vajraḍākinī ca nairātmikā | bhūcarī khecarī yoga stambhanādīn kared vratī || ||

mantrapaṭalo dvitīyaḥ || ||