Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.

mantrapaṭalaṃ vyākhyāsyāmaḥ— sārvabhautikabalimantraḥ—oṃ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt—oṃ āḥ hūṁ phaṭ svāhā || 1 ||

tathāgatānāṃ bījam—buṃ aṃ jrīṃ khaṃ hūṃ || 2 ||

hevajrasya hṛdayaṃ—oṃ deva picuvajra hūṁ hūṁ hūṁ phaṭ svāhā || 3 ||

sarvamantrapadāḥ—oṃ kārādi svāhāntā hūṁ phaṭkāra vidarbhitāḥ || 4 ||

purakṣobhamantraḥ—oṃ a ka ca ṭa ta pa ya śa svāhā || 5 ||

yoginīnāṃ bījaṃ—a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || 6 ||

dvibhujasya—oṃ trailokyākṣepa hūṃ hūṃ hūṃ phaṭ svāhā || 7 ||

caturbhujasya—oṃ jvala jvalabhyo hūṃ hūṃ hūṃ phaṭ svāhā || 8 ||

ṣaḍbhujasya—oṃ kiṭi kiṭi vajra hūṃ hūṃ hūṃ phaṭ svāhā || 9 ||

kāyavākcittādhiṣṭhānamantraḥ—oṃ āḥ hūṃ || 10 ||

bhūmiśodhanamantraḥ—oṃ rakṣa rakṣa hūṃ hūṃ hūṃ phaṭ svāhā || 11 ||

stambanam—oṃ hūṁ svāhā || 12 ||

vaśyam—oṃ aṃ svāhā || 13 ||

uccāṭanam—oṃ khaṃ svāhā || 14 ||

vidveṣaṇam—oṃ jrīṃ svāhā || 15 ||

abhicārukam—oṃ buṃ svāhā || 16 ||

ākarṣaṇam—oṃ hūṃ svāhā || 17 ||

māraṇam—oṃ ghuḥ svāhā || 18 ||

oṃ kurukulle hrīḥ svāhā || 19 ||

oṃ āḥ phuḥ kāram anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārcayet | nāgadamanakarasena lepayet | hastimadena śiro lepayet | śarāvadvayena saṃpuṭīkṛtya sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkartitasūtreṇa veṣṭayet | vāyavyāṃ diśi puṣkariṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalaṃ vartayet | kṛṣṇarajaḥ śmaśānāṅgāreṇa sitarajo narāsthicūrṇena pītarajo haritālakena raktarajaḥ śmaśāneṣṭakena haritarajaś cauryapatranarāsthicūrṇābhyāṃ nīlarajo narāsthiśmaśānāṅgāracūrṇābhyāṃ rajobhir ebhir maṇḍalaṃ vartayitvā śmaśānasūtreṇa saṃsūtrya trayahastaṃ maṇḍalaṃ tryāṅguṣṭhādikam | tanmadhye 'nantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitam | caturviṃśatinetrādyaṃ *bhayasyāpi bhayaṅkaram* || paścād ācāryo 'dhyātmakrūracetasā mantraṃ japed vijane deśe | oṃ ghuru ghuru ghuḍu ghuḍu masa masa ghaṭa ghaṭa ghoṭaya ghoṭaya | anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān karṣaya karṣaya varṣaya varṣaya garjaya garjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ hūṁ hūṁ phaṭ svāhā | yadi na varṣanti tadā etan mantraṃ viparītaṃ japet | varṣanti | yadi na varṣanti tadā mūrdhā sphuṭati arjakasyeva mañjarī | varṣāyan (varṣāpaṇa) vidhiḥ || 20 ||

meghānāṃ sphāṭanaṃ vakṣye | śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet | oṃ āryaśmaśānapriyāya hūṃ hūṃ hūṃ phaṭ svāhā | meghasphāṭanavidhiḥ || 21 ||

parasainyavināśāya khaṭikāsādhanaṃ vakṣye | khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā sārdhaṃ vaṭikāṃ kārayet | mantraḥ—oṃ vajrakartari hevajrāya hūṃ hūṃ hūṃ phaṭ | siddhyarthaṃ koṭiṃ japet | pūrvasevāṃ lakṣaṃ japet | tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarve śatravaḥ śirohīnā bhavanti | vajrakartarividhiḥ || 22 ||

devān sphāṭayitukāmena tilakaṃ sādhanīyam | brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet | piṣṭvā paraśuṃ saṃskaret | taṃ pādenākramya mantraṃ japet | oṃ vajrakuṭhāra pāṭaya pāṭaya hūṃ hūṃ hūṃ phaṭ svāhā | koṭiṃ japya tilakaṃ vandayet | yaṃ ca lagati sa sphuṭati | devatāsphāṭanavidhiḥ || 23 ||

tāpajvaraṃ kartukāmena arkadale viṣarājikāra(la)vaṇacitrakarasena śatror nāma likhet | tuṣāgnau nikṣipet | mantram ayutaṃ japet | oṃ hevajra jvala jvala śatrūn bhrūṃ hūṃ hūṃ hūṃ phaṭ svāhā | ayutajāpena sidhyati || 24 ||

madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntiṃ kurvan dṛṣyate | madyam udgirati || 25 ||

pramadāṃ vaśīkartukāmena aśokāṣṭamyām aśokatalaṃ gatvāraktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṃ hrīḥ amukī me vaśībhavatu svāhā | ayutajāpenāgacchati || 26 ||

candrasūryau vaśīkartukāmena śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet | oṃ candrārka mā cala mā cala tiṣṭha tiṣṭha hevajrāya hūṁ hūṁ hūṁ phaṭ svāhā | saptakoṭiṃ japet | tiṣṭhate | candrasūryaṃ rātriṃ divā'viśeṣakaṃ bhavati | iti candrasūryavidhāraṇavidhiḥ || 27 ||

oṃ nagrā nagrā | ity anena mantreṇa vikālavelāyāṃ kumāryārthasādhanārthaṃ cakṣuṣy aṣṭottaraśatenābhimantrya puṣpadhūpadīpānāṃ pañcopacāreṇa saṃpūjya nimantrayet | *caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya tailam alaktakarasaṃ cānenaiva mantreṇāṣṭottaraśatavārān abhimantrayet* | paścād abhimantritālaktakarasena mantriṇo vṛddhāṅguṣṭhaṃ mrakṣayitvā tailenāpi snāpya kumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sa kathayati | amukeneti vajrajyotiṣo naṣṭadravyānveṣaṇavidhiḥ || 28 ||

oṃ veḍuyā veḍuyā ity ukte hastī palāyate || 29 ||

oṃ marmā marmā ity ukte vyāghraḥ palāyate || 30 ||

oṃ teliyā teliyā ity ukte gaṇḍā palāyate || 31 ||

ili mili phuḥ phuḥ ity ukte sarpaḥ palāyate || 32 ||

dhanapāla vaineyahastena hastaṃ darśayet | śvā palāyate || 33 ||

vajrā gaurī ca vārī ca vajraḍākī nairātmikā | bhūcarī khecarī yogāt stambhanādi kared vratī || 34 ||

mantrapaṭalo dvitīyaḥ |