IAST transliteration.
sārvabhautikabalimantraḥ—oṃ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt—oṃ āḥ hūṁ phaṭ svāhā || 1 ||
tathāgatānāṃ bījam—buṃ aṃ jrīṃ khaṃ hūṃ || 2 ||
sarvamantrapadāḥ—oṃ kārādi svāhāntā hūṁ phaṭkāra vidarbhitāḥ || 4 ||
purakṣobhamantraḥ—oṃ a ka ca ṭa ta pa ya śa svāhā || 5 ||
yoginīnāṃ bījaṃ—a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || 6 ||
caturbhujasya—oṃ jvala jvalabhyo hūṃ hūṃ hūṃ phaṭ svāhā || 8 ||
ṣaḍbhujasya—oṃ kiṭi kiṭi vajra hūṃ hūṃ hūṃ phaṭ svāhā || 9 ||
kāyavākcittādhiṣṭhānamantraḥ—oṃ āḥ hūṃ || 10 ||
bhūmiśodhanamantraḥ—oṃ rakṣa rakṣa hūṃ hūṃ hūṃ phaṭ svāhā || 11 ||
stambanam—oṃ hūṁ svāhā || 12 ||
uccāṭanam—oṃ khaṃ svāhā || 14 ||
vidveṣaṇam—oṃ jrīṃ svāhā || 15 ||
abhicārukam—oṃ buṃ svāhā || 16 ||
ākarṣaṇam—oṃ hūṃ svāhā || 17 ||
māraṇam—oṃ ghuḥ svāhā || 18 ||
oṃ kurukulle hrīḥ svāhā || 19 ||
oṃ āḥ phuḥ kāram anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārcayet | nāgadamanakarasena lepayet | hastimadena śiro lepayet | śarāvadvayena saṃpuṭīkṛtya sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkartitasūtreṇa veṣṭayet | vāyavyāṃ diśi puṣkariṇīṃ kṛtvā tam anantaṃ sthāpayet |
caturviṃśatinetrādyaṃ *bhayasyāpi bhayaṅkaram* ||
oṃ ghuru ghuru ghuḍu ghuḍu masa masa ghaṭa ghaṭa ghoṭaya ghoṭaya |
anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān karṣaya karṣaya varṣaya varṣaya garjaya garjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ hūṁ hūṁ phaṭ svāhā |
yadi na varṣanti tadā etan mantraṃ viparītaṃ japet | varṣanti | yadi na varṣanti tadā mūrdhā sphuṭati arjakasyeva mañjarī | varṣāyan (varṣāpaṇa) vidhiḥ || 20 ||
meghānāṃ sphāṭanaṃ vakṣye | śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet | oṃ āryaśmaśānapriyāya hūṃ hūṃ hūṃ phaṭ svāhā | meghasphāṭanavidhiḥ || 21 ||
devān sphāṭayitukāmena tilakaṃ sādhanīyam | brahmabījaṃ puṣyasādhitaṃ kuṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet | piṣṭvā paraśuṃ saṃskaret | taṃ pādenākramya mantraṃ japet |
oṃ vajrakuṭhāra pāṭaya pāṭaya hūṃ hūṃ hūṃ phaṭ svāhā | koṭiṃ japya tilakaṃ vandayet | yaṃ ca lagati sa sphuṭati | devatāsphāṭanavidhiḥ || 23 ||
oṃ hevajra jvala jvala śatrūn bhrūṃ hūṃ hūṃ hūṃ phaṭ svāhā | ayutajāpena sidhyati || 24 ||
madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntiṃ kurvan dṛṣyate | madyam udgirati || 25 ||
pramadāṃ vaśīkartukāmena aśokāṣṭamyām aśokatalaṃ gatvāraktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṃ hrīḥ amukī me vaśībhavatu svāhā | ayutajāpenāgacchati || 26 ||
oṃ nagrā nagrā | ity anena mantreṇa vikālavelāyāṃ kumāryārthasādhanārthaṃ cakṣuṣy aṣṭottaraśatenābhimantrya puṣpadhūpadīpānāṃ pañcopacāreṇa saṃpūjya nimantrayet | *caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya tailam alaktakarasaṃ cānenaiva mantreṇāṣṭottaraśatavārān abhimantrayet* | paścād abhimantritālaktakarasena mantriṇo vṛddhāṅguṣṭhaṃ mrakṣayitvā tailenāpi snāpya kumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sa kathayati | amukeneti vajrajyotiṣo naṣṭadravyānveṣaṇavidhiḥ || 28 ||
oṃ marmā marmā ity ukte vyāghraḥ palāyate || 30 ||
oṃ teliyā teliyā ity ukte gaṇḍā palāyate || 31 ||
ili mili phuḥ phuḥ ity ukte sarpaḥ palāyate || 32 ||
dhanapāla vaineyahastena hastaṃ darśayet |
śvā palāyate || 33 ||
mantrapaṭalo dvitīyaḥ |