Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

mantrapaṭalaṃ vyākhyāsyāmaḥ || sarvvabhautikabalimantraḥ | oṁ ākāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt āḥ | oṁ hūṁ phaṭ svāhā ||

tathāgatānāṃ bījam buṁ āṁ jrīṁ khaṁ hūṁ |

oṁ deva picuvajra hūṁ 3 phaṭ svāhā hevajrasya hṛdayaṃ

sarvve mantrapadā oṁkārādisvāhāntā phaṭkārāntā vidarbhitāḥ |

a ka ca ṭa ta pa ya śa purakṣobhamantraḥ |

yoginīnāṃ bījaṃ | a ā | i ī | u ū | ṛ ṝ | ḷ ḹ | e ai | o au | aṁ ||

dvibhujasya || trailokyākṣepa hūṁ 3 ||

oṁ jvala 2 bhyo hūṁ 3 caturbhujasya ||

ṣaḍbujasya kiṭivajra hūṁ 3

adhiṣṭhānamantra oṁ āḥ hūṁ |

bhūmiśodhanamantra | oṁ rakṣa 3 hūṃ 3 phaṭ svāhā5

oṁ hūṁ svāhā || stambhanaṃ ||

oṁ aāṁ svāhā vaśyaṃ ||

oṁ khaṃ svāhā | uccāṭanaṃ |

oṁ jrīṁ svāhā | dveṣa ||

oṁ buṁ svāhā abhicārakaṃ ||

oṁ hūṁ svāhā | ākarṣaṇaṃ ||

oṁ ghuḥ svāhā | māraṇaṃ ||

kurukullāyāḥ oṁ kurukulle hrīḥ svāhā ||

oṁ aḥ phu koram anantapratikṛtiṃ kṛtvā | pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāgadamanakarasena lepayet | hastimadena śiro lepayet | śarāvadvaye sthāpayet | kṛṣṇagaukṣīreṇa pūrayet | kṛṣṇakumārikākarttitasūtreṇa veṣṭayet | vāyavyāṃ diśi puṣkariṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalaṃ varttayet | kṛṣṇarajo śmaśānāṅgāreṇa | sitarajo narāsthicūrṇṇena | pītarajo tālakena raktarajaḥ śmaśāneṣṭakena | haritarajo narāsthicauryapatrābhyāṃ | nīlarajo narāsthismaśānāṅgārābhyāṃ | rajobhir ebhir mmaṇḍalaṃ varttayitvā | smaśānasūtreṇa saṃsūtrya trayahastaṃ | tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitaṃ | caturvviṅśatinetrāḍhyaṃ paścād ācārya adhmātmaḥkrūracetasā mantraṃ japet | vijane deśe | oṁ ghuru 2 ghaḍa 2 masa 2 ghaṭa 2 ghoghoṭaya 2 anantakṣobhakarāya nāgādhipataye he 2 ru 2 kaṃ saptapātālān nāgān ākarṣaya varṣaya garjjaya tarjjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ 3 phaphaṭ 2 svāhā | yadā na varṣayanti tadā etan mantraṃ viparītena japet | yadi na varṣayanti | tadā mūrdhnā sphuṭanti | arjjakasyeva mañjarī | iti varṣāraṇavidhiḥ ||

meghānāṃ sphāṭanaṃ vakṣe | smaśānakarppaṭo copaviśya mantraṃ japet | sphāṭayet oṁ āryasmaśāpriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ ||

parasainyavināsanāya khaṭikāsādhanaṃ vakṣye | khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā śārddhaṃ khaṭikāṃ kārayet | mantraṃ | oṁ vajrakarttari hevajrāya phaṭ | siddhyarthaṃ koṭiṃ japet | pūrvvasevā lakṣaṃ japet | tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarvve satvatravaḥ śirohīnā bhavanti | vajrakarttarisamāptā || ||

devānāṃ sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ | kuṭhāracchinnāmiśritaṃ || sūryagrahe akṣobhyena pīṣayet | piṣṭvā paraśuṃ kārayet | taṃ vāmapādenākramya mantraṃ japet | oṁ vajrakuṭhāra sphāṭaya 2 ṭa ṭa svāhā | koṭiṃ japya tilakaṃ vandayet | yaṃ avalaggati sa sphuṭati | devatāsphāṭayati |

tāpajvaraṃ karttukāmena | arkkadale viṣarājikācitrakarasena | śatror nnāmaṃ likhet | tuṣāgnau nikṣipet | mantraṃ āyutaṃ japet | oṁ hevajra jvara 2 śatrūṃ śa bhrūṃ hūṁ 3 svāhā ayutajāpena sidhyati4 || ||

madyam udgiritukāmena | sādhyanābhau maṃkāraṃ bhāvayet | maṃkārān niṣpannaṃ madyodaraṃ bhāvayet | vāntiṃ kurvvan dṛṣyate | madyam udgirati ||

pramadā vasīkarttukāmena | aśokāṣṭamyāṃ aśokatalaṃ gatvā | raktavastraṃ paridhāya | madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṁ amukī me hrīḥ vasībhavatu svāhā | ayutenāgacchati ||

candrasūryavidharttukāmena | śālipiṣṭakamayaṃ cakandrārkkaṃ kṛtvā | vajrodake nikṣipet | mantraṃ japet | oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ || 2svāhā | saptakoṭiṃ japet | tiṣṭhataḥ tau candrasūryau rātriṃ divaṃ viśeṣo na bhavati | candrasūryayor vvidhāraṇavidhiḥ ||

oṁ nagrā 2 ity anena mantreṇa vikālavelāyāṃ kumāryyā arthasādhanārthaṃ | cakṣuṣā aṣṭottaraśatenābhimantrya puṣpadhūpādinā pañcopacāreṇa saṃpūjya nimantrayet | caturddaśyām aṣṭamyām vā prabhātakāle kalasādikaṃ sthāpya tailam alaktakarasañ ca | anenaiva mantreṇāṣṭottaraśatavāram abhimantrayet | paścād abhimantritā alaktakarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailena snāpya kumāryāṃ darśayet | vada kena mama dravyam apahṛtam iti | kathayati sā amukeneti | vajrajyotiṣavidhiḥ || ||

veḍuyā 2 ity ukte hasti prapalāyate |

mammā 2 ity ukte vyāghraḥ palāyate |

telliyā 2 ity ukte gaṇḍā prapalāyate |

dhanapālavainateyahastena hastaṃ darśayet | śvā prapalāyate || ili mili phuḥ phur ity ukte | ahiḥ prapalāyate ||

vajra gaurī ca vārī ca vajraḍākinī nairātmikā bhūcarī khecarī yogāt stambhanādīna kared vratī

mantrapaṭalo dvitīyaḥ || ||