String
IAST transliteration.
mantrapaṭalaṃ vyākhyāsyāmaḥ ||
sarvvabhautikabalimantraḥ | oṁ ākāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt āḥ | oṁ hūṁ phaṭ svāhā ||
tathāgatānāṃ bījam buṁ āṁ jrīṁ khaṁ hūṁ |
oṁ deva picu
vajra hūṁ 3 phaṭ svāhā
sarvve mantrapadā oṁkārādisvāhāntā
a ka ca ṭa ta pa ya śa purakṣobhamantraḥ |
yoginīnāṃ bījaṃ | a ā |
i ī | u ū | ṛ ṝ | ḷ ḹ | e ai | o au | aṁ ||
dvibhujasya
oṁ jvala 2 bhyo hūṁ 3 caturbhujasya ||
ṣaḍbujasya kiṭivajra hūṁ 3
adhiṣṭhānamantra oṁ āḥ
hūṁ |
bhūmiśodhanamantra | oṁ rakṣa 3 hūṃ 3
oṁ hūṁ svāhā ||
oṁ aāṁ svāhā vaśyaṃ ||
oṁ khaṃ svāhā | uccāṭanaṃ |
oṁ jrīṁ svāhā | dveṣa ||
oṁ buṁ svāhā
abhicārakaṃ ||
oṁ hūṁ svāhā | ākarṣaṇaṃ ||
oṁ ghuḥ svāhā | māraṇaṃ ||
kurukullāyāḥ oṁ kurukulle hrīḥ svāhā ||
oṁ aḥ phu koram anantapratikṛtiṃ kṛtvā |
vāyavyāṃ diśi puṣkariṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalaṃ varttayet | kṛṣṇarajo śmaśānāṅgāreṇa | sitarajo narāsthicūrṇṇena | pītarajo tālakena raktarajaḥ śma
śāneṣṭakena | haritarajo narāsthi
tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ
oṁ ghuru 2 ghoṭaya 2 anantakṣobhakarāya nāgādhipataye he 2 ru 2 kaṃ saptapātālān nāgān ākarṣaya varṣaya garjjaya tarjjaya phuḥ phuḥ phuḥ
phuḥ phuḥ phuḥ phuḥ phuḥ phaphaṭ 2 svāhā | yadā na varṣayanti tadā etan mantraṃ viparītena japet | yadi na varṣayanti | tadā mūrdhnā sphuṭanti | arjjakasyeva mañjarī | iti varṣāraṇa
vidhiḥ ||
meghānāṃ sphāṭanaṃ vakṣe | smaśānakarppaṭo copaviśya mantraṃ japet | sphāṭayet
parasainyavināsanāya khaṭi
t
devānāṃ sphāṭayitukāmena tilakaṃ sādhanīyaṃ |
brahmabjaṃ puṣyasādhitaṃ | kuṭhāracchinnāmiśritaṃ || sūryagrahe akṣo
ṭa ṭa svāhā | koṭiṃ japya tilakaṃ vandayet | yaṃ avalaggati
tāpajvaraṃ karttukāmena | arkkadale viṣarājikācitrakarasena |
śatror nnāmaṃ likhet | tuṣāgnau nikṣipet | mantraṃ āyutaṃ japet śa bhrūṃ
madyam udgiritukāmena | sādhyanābhau maṃkāraṃ bhāva
yet | maṃkārān niṣpannaṃ madyodaraṃ bhāvayet | vāntiṃ kurvvan dṛṣyate | madyam udgirati ||
pramadā vasīkarttukāmena | aśokāṣṭamyāṃ aśokatalaṃ gatvā | raktavastraṃ paridhāya |
candrasūryavidharttukāmena | śālipiṣṭakamayaṃ cakandrārkkaṃ kṛ
tvā | vajrodake nikṣipet | mantraṃ japet | oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya
dhāraṇavidhiḥ ||
oṁ nagrā 2 ity anena mantreṇa vikālavelāyāṃ
mantrayet | caturddaśyām aṣṭamyām vā prabhātakāle kalasādikaṃ sthāpya
laktakarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailena snāpya kumāryāṃ darśayet | vada kena mama dravyam apahṛtam iti | kathayati sā amukeneti | vajrajyotiṣavidhiḥ ||
veḍuyā 2 ity ukte hasti prapalāyate |
mammā 2 ity ukte vyāghraḥ palāyate |
telliyā 2 ity ukte gaṇḍā prapalāyate |
dhanapālavainateyahastena hastaṃ darśayet | śvā prapalāyate ||
mantrapaṭalo dvitīyaḥ ||