samā krūrā lalāṭī ca pātanā kathitā sadā |
vasyā vāmāśritā dṛṣṭiḥ puttalī dve ca vāmataḥ |
ā
kṛ|| || kṣiṇe bhāge dvau cordve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā recakenai
va kumbhakena vaśīkaret |
pūrakatu na cākṛṣṭi stambhanā sāntikena tuḥ |
pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttitā |
ā
kṛṣṭi vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena sidhyante nātra saṃsayaḥ |
bhrānti tatra na karttavyā acintyā buddha
ṛddhayaḥ |
sādhayitvā caturddṛṣṭiṃ satvān avatārayed budhaḥ |
māraṇe nāvakāryaṃ syāt samayabhedaḥ paraṃ bhavet |
sarvākāryan tu kartta
vyaṃ hitvā satvasya vañcanaṃ |
satvāpakāramātreṇa mudrāsiddhir na labhyate |
samayaṃ ca bhakṣayet tatra
nādiṃ gādiṃ tathā hādi antasvam ādisvañ ca |
pañcāmṛta tathā bhakṣaṃ hevajre susiddhihetunā |
saptāvarttan tato lakṣed dhevajroktais tu lakṣaṇaiḥ |
saptāvarttai bhave
t siddhi viramānandadūṣakī |
susvarañ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī te lakṣayet |
tasya
prāsitamātreṇa khecaraṃ bhavati tatkṣaṇāt || ||
kurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu |
saṃkṣiptaṃ pūrvam uddi
ṣṭaṃ vistareṇa dvādaśakalpaiḥ |
hrīḥkārasaṃbhavā devī raktavarṇṇā caturbhujāḥ |
iṣukārmukahastā ca utpalāṃkuśadhāriṇī
|
asyā bhāvanamātreṇa trailokyam vasam ānayet |
lakṣaikena rājānaṃ prajālokāyutena tu |
paśupakṣādayaḥ koṭyā saptala
kṣena cāsurān |
lakṣyadvayena devāṃś ca śatenaikena mantriṇaḥ ||
vajragarbbhābhisaṃbodhir nnāma kalparājaḥ samāptaḥ || ||