Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
samā krūrā lalāṭī ca pātanā kathitā sadā | vasyā vāmāśritā dṛṣṭiḥ puttalī dve ca vāmataḥ | ākṛ|| || kṣiṇe bhāge dvau cordve niyojayet | madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare | pātanā recakenaiva kumbhakena vaśīkaret | pūrakatu na cākṛṣṭi stambhanā sāntikena tuḥ | pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttitā | ākṛṣṭi vajravṛkṣeṣu stambhanā sacale tṛṇe | ṣaṇmāsābhyāsayogena sidhyante nātra saṃsayaḥ | bhrānti tatra na karttavyā acintyā buddhaṛddhayaḥ | sādhayitvā caturddṛṣṭiṃ satvān avatārayed budhaḥ | māraṇe nāvakāryaṃ syāt samayabhedaḥ paraṃ bhavet | sarvākāryan tu karttavyaṃ hitvā satvasya vañcanaṃ | satvāpakāramātreṇa mudrāsiddhir na labhyate | samayaṃ ca bhakṣayet tatra nādiṃ gādiṃ tathā hādi antasvam ādisvañ ca | pañcāmṛta tathā bhakṣaṃ hevajre susiddhihetunā | saptāvarttan tato lakṣed dhevajroktais tu lakṣaṇaiḥ | saptāvarttai bhavet siddhi viramānandadūṣakī | susvarañ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ | saptacchāyā bhavet tasya dṛṣṭvā yogī te lakṣayet | tasya prāsitamātreṇa khecaraṃ bhavati tatkṣaṇāt || || kurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu | saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa dvādaśakalpaiḥ | hrīḥkārasaṃbhavā devī raktavarṇṇā caturbhujāḥ | iṣukārmukahastā ca utpalāṃkuśadhāriṇī | asyā bhāvanamātreṇa trailokyam vasam ānayet | lakṣaikena rājānaṃ prajālokāyutena tu | paśupakṣādayaḥ koṭyā saptalakṣena cāsurān | lakṣyadvayena devāṃś ca śatenaikena mantriṇaḥ ||

vajragarbbhābhisaṃbodhir nnāma kalparājaḥ samāptaḥ || ||