National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
samā krūrā lalāṭī ca pātanā kathitā sadā | vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || ākṛṣṭir ddakṣiṇe bhāge dvau ca ūrdve niyojayet | madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare | tiyag dṛṣṭiś ca māraṇe puttali dvau ca nāsāgrataḥ |pātane recakenaiva kumbhakenai vaśīkaret | paurakeṇa cākṛṣṭiḥ stambhanā śāntikena tu | pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttitā | ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe | ṣaṇmāsābhyāsayogena sidhyante nātra saṃśayaḥ | bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ || sādhayitvā caturdṛṣṭi sattvān avatārayed budhaḥ | māraṇair nātra kārya syāt samayabhedaḥ param bhavet || sarvvākāryan tu karttavyaṃ hitvā satvasya ṃ | satvāpakāramātreṇa mudrāsiddhir nna labhyate || samayañ ca rakṣayet tatra nādiṃ gādiṃ tathā hādim || antaśvam ādiśvañ ca vā | pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā || saptāvarttan ta hevajroktais tu lakṣaṇaiḥ | saptāvarttair bhavet siddhir viramānandadūṣakī || susvarañ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ | saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet || tasya tvam bhavet kṣaṇāt || kurukullāyāḥ sādhanam vakṣye sarvvasatvavaśam āyātu saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistaraiḥ kalpadvādaśaiḥ || hrīḥkārasambhavā devī raktavarṇṇā caturbhujā | idhāriṇī || asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet | lakṣam ekena rājānaṃ prajāloko 'yutena tu | paśuyakṣyādayaḥ koṭyā saptalakṣena surān | lantriṇaḥ ||

vajragarbhābhisambodhir nāma kalparājaḥ samāptaḥ || ||