samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ ||
ākṛṣṭir ddakṣiṇe bhāge dvau ca ūrdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
tiyag dṛṣṭiś ca māraṇe puttali dvau ca nāsāgrataḥ |pātane recakenai
va kumbhakenai vaśīkaret |
paurakeṇa cākṛṣṭiḥ stambhanā śāntikena tu |
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena sidhyante nātra
saṃśayaḥ |
bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ ||
sādhayitvā caturdṛṣṭi sattvān avatārayed budhaḥ |
māraṇair nātra kārya syāt samayabhedaḥ param bhavet ||
sarvvākāryan tu karttavyaṃ hitvā satvasya
ṃ |
satvāpakāramātreṇa mudrāsiddhir nna labhyate ||
samayañ ca rakṣayet tatra
nādiṃ gādiṃ tathā hādim || antaśvam ādiśvañ ca vā |
pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā ||
saptāvarttan ta
hevajroktais tu lakṣaṇaiḥ |
saptāvarttair bhavet siddhir viramānandadūṣakī ||
susvarañ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tasya
tvam bhavet kṣaṇāt ||
kurukullāyāḥ sādhanam vakṣye sarvvasatvavaśam āyātu
saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistaraiḥ kalpadvādaśaiḥ ||
hrīḥkārasambhavā devī raktavarṇṇā caturbhujā |
i
dhāriṇī ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajāloko 'yutena tu |
paśuyakṣyādayaḥ koṭyā saptalakṣena cāsurān |
lantriṇaḥ ||
vajragarbhābhisambodhir nāma kalparājaḥ samāptaḥ || ||