samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī
dvau ca vāmataḥ ||
ākṛṣṭi dakṣiṇe bhāge puttalī dvau ca ūrdvataḥ
madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare ||
pātanā recakenaiva kumbhakena vaśībhavet |
pūrakeṇa tu cākṛṣṭiḥ ta
bhanā śāntikena tu ||
pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe ||
ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ |
bhrāntir atra na ka
rttavyā acintyā buddhaṛddhayaḥ ||
sādhayitvā caturdṛṣṭiṃ satvān avatārayed budhaḥ |
māraṇair nātra kārya syāt samayabhedaḥ paraṃ bhavet ||
sarvākāryan tu karttavyaṃ hitvā satvasya vañcanaṃ |
satvā
pakāramātreṇa mudrāsiddhir na labhyate ||
samayañ ca bhakṣayet tatra |
nādiṃ gādiṃ tathā hādiṃ antasva ādisvaṃ ca vā ||
pañcāmṛta tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartta to lakṣyaṃ hevajroktais tu lakṣaṇaiḥ |
saptāvartte bhavet siddhir viramānandadūṣakī ||
susvaraṃ cakṣuṣmākaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yo
gī tu lakṣayet ||
tasya prāsitamātreṇa kṣecaratvaṃ bhavet kṣaṇāt ||
kurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu
saṃkṣipta pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ ||
hrīḥkāra
saṃbhavā devī raktavarṇṇa caturbhujā |
irṣukārmukahastā ca utpalāṃkuśadhāriṇī ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena ca ||
paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayena devāṃś ca śatenaikena mantriṇaḥ || ||
vajragarbhābhisaṃbodhi nāma kalparājaḥ samāptaḥ || ||