NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
samā krūrā lalāṭī ca pātanā kathitā sadā | vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || ākṛṣṭi dakṣiṇe bhāge puttalī dvau ca ūrdvataḥ madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare || pātanā recakenaiva kumbhakena vaśībhavet | pūrakeṇa tu cākṛṣṭiḥ tabhanā śāntikena tu || pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttitā | ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe || ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ | bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ || sādhayitvā caturdṛṣṭiṃ satvān avatārayed budhaḥ | māraṇair nātra kārya syāt samayabhedaḥ paraṃ bhavet || sarvākāryan tu karttavyaṃ hitvā satvasya vañcanaṃ | satvāpakāramātreṇa mudrāsiddhir na labhyate || samayañ ca bhakṣayet tatra | nādiṃ gādiṃ tathā hādiṃ antasva ādisvaṃ ca vā || pañcāmṛta tathā bhakṣyaṃ hevajre siddhihetunā | saptāvartta to lakṣyaṃ hevajroktais tu lakṣaṇaiḥ | saptāvartte bhavet siddhir viramānandadūṣakī || susvaraṃ cakṣuṣmākaṃ gandhakāyaṃ mahāvapuḥ | saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet || tasya prāsitamātreṇa kṣecaratvaṃ bhavet kṣaṇāt || kurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu saṃkṣipta pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || hrīḥkārasaṃbhavā devī raktavarṇṇa caturbhujā | irṣukārmukahastā ca utpalāṃkuśadhāriṇī || asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet | lakṣam ekena rājānaṃ prajālokāyutena ca || paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān | lakṣadvayena devāṃś ca śatenaikena mantriṇaḥ || ||

vajragarbhābhisaṃbodhi nāma kalparājaḥ samāptaḥ || ||