Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
samā krūrā lalaṭī ca pātanā kathitā sadā | vaśyā vāmāsṛtā dṛṣṭiḥ puttalī dvau ca vāmataḥ | ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet | madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare | pātanā recakenaiva kumbhakena vaśīkaret | pūrakena tu cākṛṣṭiḥ stambhanā śāntina tu | pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttitā | ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe | ṣaṇmāsābhyāsayogena sidhyante nātra saṃśayaḥ | bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ | sādhayitvā caturdṛṣṭi satvān avatārayed budhaḥ | māraṇan nātra kārya syāt mayaḥ bhedaḥ param bhavet | sarvākāryyan tu karttavyaṃ hitvā satvasya vañcanaṃ || satvāpakāramātreṇa mudrāsiddhir nna labhyate || samayaṃ ca bhakṣayet tatra nādiṃ gādiṃ tathā hādim antasvām ādisvaṃ ca vā | pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā | saptāvartta to lakṣed dhevajroktais tu lakṣaṇaiḥ | saptāvarttai bhavet siddhir viramānandadūṣakī | samvaraṃ cakṣuṣyāṇaṃ gandhakāyaṃ mahāvapuḥ | saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet || tasya praśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || kurukulāyāḥ sādhanaṃ vakṣye sarvasatvavasāya tu | saṃkṣiptaṃ pūrvam udiṣṭaṃ vistare kalpadvādasaiḥ hrīkārasambhavā devī raktavarṇṇā caturbhujā | iṣukārmukahastā ca utpalāṅkuśadhāraṇī | asyā bhāvanāmātreṇa trailokyaṃ vasam ānayet | lakṣam ekena rājānaṃ prajālokāyutena tu | pasupadayaḥ koṭyā saptalakṣeṇa cāsurān | lakṣatrayayeṇa devāś ca satam ekena mantriṇaḥ ||

|| || vajragarbhābhisambodhir nāma prathamakalparājaḥ samāptaḥ || ||