samā krūrā lalaṭī ca pāta
nā kathitā sadā |
vaśyā vāmāsṛtā dṛṣṭiḥ puttalī dvau ca vāmataḥ |
ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet |
madhyamā
stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā recakenaiva kumbhakena vaśīkaret |
pūrakena tu cākṛṣṭiḥ stambhanā śānti
na tu |
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena
sidhyante nātra saṃśayaḥ |
bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ |
sādhayitvā caturdṛṣṭi satvān avatārayed budhaḥ |
māraṇan nātra kārya syāt mayaḥ bhedaḥ param bhavet |
sarvākāryyan tu karttavyaṃ hitvā satvasya vañcanaṃ ||
satvāpakāramātreṇa mudrāsiddhir nna labhyate ||
samayaṃ ca bhakṣayet tatra
nādiṃ gādiṃ tathā hādim antasvām ādisvaṃ ca vā |
pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartta
to lakṣed dhevajroktais tu lakṣaṇaiḥ |
saptāvarttai bhavet siddhir viramānandadūṣakī |
samvaraṃ cakṣuṣyāṇaṃ gandhakāyaṃ mahāvapuḥ |
sa
ptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tasya praśitamātreṇa khecaratvaṃ bhavet kṣaṇāt ||
kurukulāyāḥ sādhanaṃ
vakṣye sarvasatvavasāya tu |
saṃkṣiptaṃ pūrvam udiṣṭaṃ vistare kalpadvādasaiḥ
hrīkārasambhavā devī raktavarṇṇā caturbhujā |
iṣukārmukahastā ca utpalāṅkuśadhāraṇī |
asyā bhāvanāmātreṇa trailokyaṃ vasam ānayet |
lakṣam ekena rājānaṃ prajā
lokāyutena tu |
pasupadayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣatrayayeṇa devāś ca satam ekena mantriṇaḥ ||
|| || vajragarbhābhisambodhir nāma prathamakalparājaḥ samāptaḥ || ||