samākrūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || 1 ||
ākṛṣṭir dakṣiṇe bhāge puttalī dvau hi cordhvataḥ |
madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare || 2 ||
pātanā recakenaiva kumbhakena vaśīkaret |
pūrakeṇaiva tv ākṛṣṭiḥ praśāntakena stambhanā || 3 ||
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrtitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacare tṛṇe || 4 ||
ṣaṇmāsābhyāsayogena siddhyati nātra saṃśayaḥ |
bhrāntir atra na kartavyā acintyā hi buddharddhayaḥ || 5 ||
sādhayitvā caturdṛṣṭiṃ sattvāni tārayed budhaḥ |
māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || 6 ||
sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanām |
sattvāpakāramātreṇa mudrāsiddhir na labhyate || 7 ||
samayaṃ bhakṣayet tatra pradīpyantaṃ samāhitaḥ |
nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || 8 ||
pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartaṃ tato lakṣet hevajroktais tu lakṣaṇaiḥ || 9 ||
saptāvarte bhavet siddhir viramānandadūṣakī |
susvarañ cakṣuṣmac caiva gandhakāyaṃ mahāvapuḥ || 10 ||
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet |
tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || 11 ||
atha kurukullāyāḥ sādhanaṃ vakṣye, yena sarvasattvāni vaśaṃ yānti |
saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || 12 ||
hrīḥkārasaṃbhavā devī raktavarṇā caturbhujā |
iṣukārmukahastā ca utpalāṅkuśadhāriṇī || 13 ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣeṇaikena rājānaḥ prajāloko 'yutena ca || 14 ||
paśuyakṣādayaḥ koṭyā saptalakṣeṇa cāsurāḥ |
lakṣadvayena devāś ca śatenaikena mantriṇaḥ || 15 ||
śrīhevajraḍākinījālasaṃvare vajragarbhābhisaṃbodhir nāma prathamaḥ kalparājaḥ samāptaḥ ||