Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.
samākrūrā lalāṭī ca pātanā kathitā sadā | vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || 1 || ākṛṣṭir dakṣiṇe bhāge puttalī dvau hi cordhvataḥ | madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare || 2 || pātanā recakenaiva kumbhakena vaśīkaret | pūrakeṇaiva tv ākṛṣṭiḥ praśāntakena stambhanā || 3 || pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrtitā | ākṛṣṭir vajravṛkṣeṣu stambhanā sacare tṛṇe || 4 || ṣaṇmāsābhyāsayogena siddhyati nātra saṃśayaḥ | bhrāntir atra na kartavyā acintyā hi buddharddhayaḥ || 5 || sādhayitvā caturdṛṣṭiṃ sattvāni tārayed budhaḥ | māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || 6 || sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanām | sattvāpakāramātreṇa mudrāsiddhir na labhyate || 7 || samayaṃ bhakṣayet tatra pradīpyantaṃ samāhitaḥ | nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || 8 || pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā | saptāvartaṃ tato lakṣet hevajroktais tu lakṣaṇaiḥ || 9 || saptāvarte bhavet siddhir viramānandadūṣakī | susvarañ cakṣuṣmac caiva gandhakāyaṃ mahāvapuḥ || 10 || saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet | tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || 11 || atha kurukullāyāḥ sādhanaṃ vakṣye, yena sarvasattvāni vaśaṃ yānti | saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || 12 || hrīḥkārasaṃbhavā devī raktavarṇā caturbhujā | iṣukārmukahastā ca utpalāṅkuśadhāriṇī || 13 || asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet | lakṣeṇaikena rājānaḥ prajāloko 'yutena ca || 14 || paśuyakṣādayaḥ koṭyā saptalakṣeṇa cāsurāḥ | lakṣadvayena devāś ca śatenaikena mantriṇaḥ || 15 ||

śrīhevajraḍākinījālasaṃvare vajragarbhābhisaṃbodhir nāma prathamaḥ kalparājaḥ samāptaḥ ||