Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
samākrūrā lalāṭī ca pātanā kathitā sadā || vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || (1) ākṛṣṭir dakṣiṇe bhāge puttalī dvau <hi> cordhvataḥ || madhyamā stambhanādṛṣṭir dvau ca nāsājaḍāntare || (2) pātanā recakenaiva kuṃbhakena vaśīkaret || pūrakeṇaiva tv ākṛṣṭiḥ praśāntakena stambhanā || (3) pātanā snigdhavṛkṣeṣu vaśyā puṣpaprakīrtitā || ākṛṣṭir vajravṛkṣeṣu staṃbhanā sacare tṛṇe || (4) ṣaṇmāsābhyāsayogena siddhyati nātra saṃśayaḥ || bhrāntir atra na kartavyā ācintyā <hi> buddharddhayaḥ || (5) sādhayitvā caturdṛṣṭiṃ sattvāni tārayed budhaḥ || māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || (6) sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanāṃ || sattvāpakāramātreṇa mudrāsiddhir na labhyate || (7) samayaṃ bhakṣayet tatra pradīpyantaṃ samāhitaḥ || nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || (8) pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā || saptāvartan tato lakṣet hevajroktais tu lakṣaṇaiḥ || (9) saptāvarte bhavet siddhir viramānandadūṣakī || susvarañ cakṣuṣmac caiva gandhakāyaṃ mahāvapuḥ || (10) saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet || tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || (11) atha kurukullāyāḥ sādhanaṃ vakṣye yena sarvasattvāni vaśaṃ yānti || saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || (12) hrīḥkārasambhavā devī raktavarṇā caturbhujā || iṣukārmukahastā ca utpalāṅkuṣadharaṇā || (13) asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet || lakṣeṇaikena rājānaḥ prajāloko 'yutena ca || (14) paśuyakṣādayaḥ koṭyā saptalakṣeṇa cāsurāḥ || lakṣadvayena devāś ca śatenaikena mantriṇaḥ || (15)

śrīhevajraḍākinījālasamvaravajragarbhābhisaṃbodhināma prathamaḥ kalparājā samāptaḥ ||