Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
samā krūrā lalāṭī ca pātanā kathitā sadā | vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || 1 || ākṛṣṭir dakṣiṇe bhāge dvau ca urdhve niyojayet | madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare || 2 || pātanā recakenaiva kumbhakena vaśīkaret | pūrakeṇa tu cākṛṣṭiḥ stambhanā praśāntakena tu || 3 || pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrtitā | ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe || 4 || ṣaṇmāsābhyāsayogena sidhyante nātra saṃśayaḥ | bhrāntir atra na kartavyā acintyā buddhaṛddhayaḥ || 5 || sādhayitvā caturdṛṣṭiṃ sattvān avatārayed budhaḥ | māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || 6 || sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanam | sattvāpakāramātreṇa mudrāsiddhir na labhyate || 7 || samayaṃ ca bhakṣayet tatra | nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || 8 || pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā | saptāvartaṃ tato lakṣed dhevajroktais tu lakṣaṇaiḥ || 9 || saptāvartair bhavet siddhir viramānandadūṣakī | susvaraṃ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ || 10 || saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet | tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || 11 || kurukullāyāḥ sādhanaṃ vakṣye sarvasattvavaśāya tu | saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || 12 || hrīḥkārasambhavā devī raktavarṇā caturbhujā | iṣukārmukahastā ca utpalāṅkuśadhāriṇī || 13 || asyā bhāvanamātreṇa trailokyaṃ vaśam ānayet | lakṣam ekena rājānaṃ prajālokāyutena tu || 14 || paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān | lakṣadvayena devāṃś ca śatenaikena mantriṇaḥ || 15 ||

vajragarbhābhisaṃbodhir nāma kalparājaḥ samāptaḥ || ||