samā krūrā lalāṭī ca pātanā kathithatā sadā |
vaśyā vāmāśṛtā dṛṣṭiḥ puttalī dvau ca vāmataḥ |
ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā recakenaiva kumbhakena va
sīkaret |
pūrakena tu cākṛṣṭiḥ stambhanā sāntikena tu |
pātanā snigdhavṛkṣeṣu | stambhanā sacale tṛṇe | vaśyā puṣpe prakīrttitāḥ |
ākṛṣṭi vajravṛkṣeṣu
ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ |
bhrāntir atra na karttavyā | acintā buddhaṛtiddhayaḥ |
sādhayitvā caturddṛṣṭiṃ satvān avatārayed budhaḥ |
māraṇaṃ nā
tra kāryaṃ syāt samayabheda paraṃ bhavet |
sarvvākāryan tu karttavyaṃ | hitvā satvasya vañcanaṃ |
satvāpakāramātreṇa mudrāsiddhir nna labhyate |
samayaeṃ ca bhakṣayet tatra
nādiṃ
gādiṃ tathā hādiṃ | antaśvam ādiśvañ ca vā |
pañcāmṛtaṃ tathā bhakṣaṃ | hevajre siddhihetunā |
saptāvarttaṃ tato lakṣeta hevajroktais tu lakṣaṇaiḥ
saptāvarttair bhavet siddhiḥ | viramānandadūṣakī |
susvaraṃ cakṣuṣmāṇaṃ | gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī hi lakṣayet |
tasya prāsitamātreṇa khecaro bhavati tatkṣaṇāt |
kurukullāsādhanaṃ
vakṣe sarvvasatvavaśāsānaya tu |
saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ
hrīḥkārasambhavā devī raktavarṇṇā caturbhujā |
iṣukārmmukahastā tu utpalāṅkuśadhāriṇī |
asyā bhāvanamātreṇa
trailokyaṃ vasam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena tu |
paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayena devāṃś ca | śatenaikena mantriṇaḥ |
vajragarbhābhisambo
dhir nnāma kalparājaḥ samāptaḥ || ||