Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
samā krūrā lalāṭī ca pātanā kathithatā sadā | vaśyā vāmāśṛtā dṛṣṭiḥ puttalī dvau ca vāmataḥ | ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet | madhyamā stambhanā dṛṣṭi dvau ca jaḍāntare | pātanā recakenaiva kumbhakena vasīkaret | pūrakena tu cākṛṣṭiḥ stambhanā sāntikena tu | pātanā snigdhavṛkṣeṣu | stambhanā sacale tṛṇe | vaśyā puṣpe prakīrttitāḥ | ākṛṣṭi vajravṛkṣeṣu ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ | bhrāntir atra na karttavyā | acintā buddhaṛtiddhayaḥ | sādhayitvā caturddṛṣṭiṃ satvān avatārayed budhaḥ | māraṇaṃ nātra kāryaṃ syāt samayabheda paraṃ bhavet | sarvvākāryan tu karttavyaṃ | hitvā satvasya vañcanaṃ | satvāpakāramātreṇa mudrāsiddhir nna labhyate | samayaeṃ ca bhakṣayet tatra nādiṃ gādiṃ tathā diṃ | antaśvam ādiśvañ ca vā | pañcāmṛtaṃ tathā bhakṣaṃ | hevajre siddhihetunā | saptāvarttaṃ tato lakṣeta hevajroktais tu lakṣaṇaiḥ saptāvarttair bhavet siddhiḥ | viramānandadūṣakī | susvaraṃ cakṣuṣmāṇaṃ | gandhakāyaṃ mahāvapuḥ | saptacchāyā bhavet tasya dṛṣṭvā yogī hi lakṣayet | tasya prāsitamātreṇa khecaro bhavati tatkṣaṇāt | kurukullāsādhanaṃ vakṣe sarvvasatvavaśāsānaya tu | saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ hrīḥkārasambhavā devī raktavarṇṇā caturbhujā | iṣukārmmukahastā tu utpalāṅkuśadhāriṇī | asyā bhāvanamātreṇa trailokyaṃ vasam ānayet | lakṣam ekena rājānaṃ prajālokāyutena tu | paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān | lakṣadvayena devāṃś ca | śatenaikena mantriṇaḥ |

vajragarbhābhisambodhir nnāma kalparājaḥ samāptaḥ || ||