National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
athātaḥ sampravakṣyāmi maṇḍalasya yathā vidhiś cāpi pravakṣyate || vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ | hūṁvajrīkṛtya yatnena paścān maṇḍalam ālikhet || udyāne vijane deśe bodhisatvagṛheṣu ca | marttayen maṇḍalam varaṃ || divyena rajolekhena athavā madhyamena tu | pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ || trihastaṃ maṇḍalakaṅ kāyan trayāṅguṣṭhādhikaṃ catuḥ | vidyās tatra praveṣṭavyā divyāḥ dbhavāḥ || athavā yān tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca || tāvat sevyate mudrā yāvac chukravatī bhavet | mudrāyās tu mukhaṃ baddhvā upāyasya mukhan tathā | sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || kāritavyañ ca tatraiva śamarasaṃ śiṣyagocaraṃ | svasaṃvedyād bhavej jñānaṃ svaparasamvittivarjitaṃ || khasamam virajaṃ śūnya bhāvābhāvātmakaḥ paraṃ | prajñopāyavyatimiśraṃ rāgārāgavimiśritam | sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ | sarvvavyāpī sa evāsau sarvvadehe vyavasthitaḥ || sa evāsau jaganmayaḥ | bhāvābhāvau tadudbhūtau anyāni yāni tāni ca | sarvvavijñānarūpañ ca puruṣaṃ purāṇām īśvaram || ātmā jīvañ ca satvañ ca kālaṃ pudgala eva ca | sarvvabhāvasvabhāvo sau māyārūpīva saṃsthitaḥ | prathamānandamātran tu paramānandaṃ dvisaṃkhyataḥ | tṛtīyaṃ viramākhyan tu caturthaṃ sahajan tathā || evaṃ śrutvā tu vai sarvve vajragarbhādayo budhāḥ | paramavismayam āpannā mūrcchitāḥ patitā'vanau || prathamānandaṃ jagadrūpaṃ paramānandañ jagat tathā | viramānandaṃ jagac caiva na vidyeta sahajan triṣv iti | bhagavān āha | hevajraḥ sarvvabuddhaikavigrahaḥ | saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye | na rāgo na virāgaś ca madhyamā nopalabhyate | trayāṇāṃ varjaṃnād eva sahajaḥ saṃbodhir ucyate na rāgau na virāgaś ca madhyamā nopalabhyate | athavā sarvvātmakaḥ saiva athavā sarvvair vivarjitaḥ || bhagavān āhaviramādau lakṣayet tac ca ānandatrayavarjitaṃ | prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet | sahasā svapnavad bhāti svapijāgradabhedavat | abhedalakṣaṇāsiddhau mudrāyogī prasidhyati | ity āha maṇḍalaṃ śāstā | catuṣkoṇaṃ samujjvalaṃ | caturdvāraṃ mahādīptaṃ | hārārddhahārabhūṣitaṃ | srakcitracāmarair yuktam aṣṭastambhopaśobhitaṃ | vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ | dhūpaṃ dīpan tathā gandham aṣṭakalaśādibhir yutaṃ | te ca pallavāgrā syur vastrādicchāditakandharāḥ | pañcaratnaparikṣiptā dadyād vijayañ ca pūrvvataḥ | navena suniyuktena supramāṇena cāruṇā | sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ | cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutaṃ | pūrvvoktenaiva mantreṇa śodhad dharaṇīn budhaḥ | baliñ ca dāpayet tatra prāg akārādimantrataḥ | rakṣāñ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca | prakāśitās tu ye set svamaṇḍale | pūjā cābhyarthanā caiva yathākhyātā tathātra ca | śubhaṃ dvipuṭan tadvat vilikhyāsu gauryādīnāṃ tu likhet tataḥ | pūrvveṇa likhet karttrī | dakṣiṇe paścime tathā | uttare agnikoṇe ca | aiśānye yathākathitam adhordve tathā puna vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ | praviśen maṇḍalācāryo dvibhujo hevajrayogataḥ | snātaḥ śuciḥ sugandhāṅgo nānābharaṇa kārabhayānakaḥ | paścāt tatvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇaṃ | saṃsāravyavadānena nāsti bhedo manāg api | paramaratau na ca bhāvana na ca bhāvakaḥ | na ca vigraha na ca śoṇitaṃ na viṣṭha na mūtraṃ na ca ghṛṇa moha na saucapavitraṃ | rāga na dveṣa na moha na īrṣyāṃ | na ca paiśūnyaṃ na māna na krodhaṃ bhāva na bhāvaka mitra na śatruṃ | nistaraṅga sahajākhya vici rbhākhyaḥ | bhagavān āha | kasmād bhūtātmākam bhavet | dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ || tatrāha bhagavān vajrī ḍākinīnāṃ sukhandadaḥ | nistaraṅgasvarūpātmā sarvvadeha

he bhagavan kasmān mahābhautika skandhaḥ ||

bhagavān āha || bolakakkolayogena sparśāt kāṭhinyadharmmeṇa pṛthivī tatra jāyate | bodhicittadravākārād abdhātoś ca sambhavaḥ | tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ | saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ | tasmāt saukhyan na tatvākhyaṃ mahābhūtaṃ yat sukhaṃ | sahajābhyāṃ yad utpanna sahajaṃ tan nigadyate | svabhāvaṃ sahajam ity uktaṃ sarvvākāraikasamvaraṃ | kṛpopāyo bhaved yogī mudrā hetuviyogataḥ || śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ || na mantrajā na tapo na homo na māṇḍaleyaṃ na ca maṇdalañ ca | sa mantrajāpaḥ sa tapaḥ sa homas tan māṇḍaleyan tan maṇḍalañ ca samāsataś cittasamājarūpī ||

abhiṣekapaṭalo daśamaḥ || ||