athātaḥ sampravakṣyāmi maṇḍalasya yathā
vidhiś cāpi pravakṣyate ||
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ |
hūṁvajrīkṛtya yatnena paścān maṇḍalam ālikhet ||
udyāne vijane deśe bodhisatvagṛheṣu ca |
ma
rttayen maṇḍalam varaṃ ||
divyena rajolekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ ||
trihastaṃ maṇḍalakaṅ kāyan trayāṅguṣṭhādhikaṃ catuḥ |
vidyās tatra praveṣṭavyā divyāḥ
dbhavāḥ ||
athavā yān tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca ||
tāvat sevyate mudrā yāvac chukravatī bhavet |
mudrāyās tu mukhaṃ baddhvā upāyasya mukhan tathā |
sevayā tatra yad bhūtaṃ śiṣyavaktre nipātaye
t ||
kāritavyañ ca tatraiva śamarasaṃ śiṣyagocaraṃ |
svasaṃvedyād bhavej jñānaṃ svaparasamvittivarjitaṃ ||
khasamam virajaṃ śūnya bhāvābhāvātmakaḥ paraṃ |
prajñopāyavyatimiśraṃ rāgārāgavimiśritam |
sa eva prā
ṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvvavyāpī sa evāsau sarvvadehe vyavasthitaḥ ||
sa evāsau jaganmayaḥ |
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca |
sarvvavijñānarūpañ ca puruṣaṃ purāṇām īśvaram ||
ātmā jīvañ ca satvañ ca kālaṃ pudgala eva ca |
sarvvabhāvasvabhāvo sau māyārūpīva saṃsthitaḥ |
prathamānandamātran tu paramānandaṃ dvisaṃkhyataḥ |
tṛtīyaṃ viramākhyan tu caturthaṃ sahajan tathā ||
evaṃ śrutvā tu vai sarvve vajraga
rbhādayo budhāḥ |
paramavismayam āpannā mūrcchitāḥ patitā'vanau ||
prathamānandaṃ jagadrūpaṃ paramānandañ jagat tathā |
viramānandaṃ jagac caiva na vidyeta sahajan triṣv iti |
bhagavān āha | hevajraḥ sarvvabuddhaikavigrahaḥ |
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye |
na rāgo na virāgaś ca madhyamā nopalabhyate |
trayāṇāṃ varjaṃnād eva sahajaḥ saṃbodhir ucyate
na rāgau na virāgaś ca madhyamā nopalabhyate |
athavā sarvvātmakaḥ saiva athavā sarvvair vivarjitaḥ ||
bhagavān āhaviramādau
lakṣayet tac ca ānandatrayavarjitaṃ |
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgradabhedavat |
abhedalakṣaṇāsiddhau mudrāyogī prasidhyati |
ity āha maṇḍalaṃ śāstā | catuṣko
ṇaṃ samujjvalaṃ |
caturdvāraṃ mahādīptaṃ | hārārddhahārabhūṣitaṃ |
srakcitracāmarair yuktam aṣṭastambhopaśobhitaṃ |
vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ |
dhūpaṃ dīpan tathā gandham aṣṭakalaśādibhir yutaṃ |
te
ca pallavāgrā syur vastrādicchāditakandharāḥ |
pañcaratnaparikṣiptā dadyād vijayañ ca pūrvvataḥ |
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ |
cakreśasya
japel lakṣaṃ māṇḍaleyasya tathāyutaṃ |
pūrvvoktenaiva mantreṇa śodhad dharaṇīn budhaḥ |
baliñ ca dāpayet tatra prāg akārādimantrataḥ |
rakṣāñ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāśitās tu ye se
t svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca |
śubhaṃ dvipuṭan tadvat vilikhyāsu gauryādīnāṃ tu likhet tataḥ |
pūrvveṇa likhet karttrī | dakṣiṇe paścime tathā |
uttare agnikoṇe ca
|
aiśānye yathākathitam adhordve tathā puna
vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ |
praviśen maṇḍalācāryo dvibhujo hevajrayogataḥ |
snātaḥ śuciḥ sugandhāṅgo nānābharaṇa
hīkārabhayānakaḥ |
paścāt tatvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇaṃ |
saṃsāravyavadānena nāsti bhedo manāg api |
paramaratau na ca bhāvana na ca bhāvakaḥ |
na ca vigraha na ca
śoṇitaṃ na viṣṭha na mūtraṃ
na ca ghṛṇa moha na saucapavitraṃ |
rāga na dveṣa na moha na īrṣyāṃ |
na ca paiśūnyaṃ na māna na krodhaṃ
bhāva na bhāvaka mitra na śatruṃ |
nistaraṅga sahajākhya vici
rbhākhyaḥ | bhagavān āha | kasmād bhūtātmākam bhavet |
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ ||
tatrāha bhagavān vajrī ḍākinīnāṃ sukhandadaḥ |
nistaraṅgasvarūpātmā sarvvadeha
he bhagavan kasmān mahābhautika skandhaḥ ||
bhagavān āha ||
bolakakkolayogena
sparśāt kāṭhinyadharmmeṇa pṛthivī tatra jāyate |
bodhicittadravākārād abdhātoś ca sambhavaḥ |
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ |
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyan na tatvākhyaṃ mahābhūtaṃ yat sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahajaṃ tan nigadya
te |
svabhāvaṃ sahajam ity uktaṃ sarvvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ ||
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ ||
na mantrajā na tapo na homo
na māṇḍaleyaṃ na ca ma
ṇdalañ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
tan māṇḍaleyan tan maṇḍalañ ca
samāsataś cittasamājarūpī ||
abhiṣekapaṭalo daśamaḥ || ||