athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ ||
śiṣyam abhiṣicyate yena vidhiṃ cāpi pravakṣyate |
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaṃ ||
hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet |
udyāne vijane deśe bodhisatvagṛheṣu ca ||
maṇḍalāgāramadhye ca varttayen maṇḍalam varaṃ |
di
vyena rajalekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ |
trihasta maṇḍalaṃ kāryaṃ trayāṃguṣṭhādhikañ ca tu ||
vidyā tatra praveṣṭavyāḥ divyāḥ pañcakulo
dbhavāḥ ||
athavā yāṃ tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca |
tāvat sevyate mudrā yāvac chukravatī bhavet |
mudrāyās tu mukhaṃ badvā upāyasya mukhan tathā |
sevayās tatra ya
d udbhūtaṃ śiṣyavaktre nipātayet |
kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaraṃ |
svasaṃvedyād bhavej jñānaṃ svaparasaṃvivarjitaṃ |
khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ |
prajñopāyavyatimisraṃ rāgārāgavimisritaṃ |
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvavyāpī sa evāsau sarvadehe vyavasthitaḥ |
sa e
vāsau jaganmayaḥ ||
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca |
sarvaṃ vijñānarūpaṃ ca puruṣaṃ purāṇam īsvaraṃ |
ātmā jīvaṃ ca satvaṃ ca kālaḥ pudgala eva ca |
sarvabhāvasva
bhāvo sau māyārūpī ca saṃsthitaḥ |
prathamānandamātraṃ tu paramānanda dvisaṃkhyataḥ |
dvitīyaṃ viramākhyaṃ tu caturthaṃ sahajaṃ sṛtaṃ ||
evaṃ srutvā tu vai sarve vajragarbhā
dayo budhaḥ |
paramavismayam āpannā mūrcchitāḥ patitācanauḥ |
prathamānandaṃ jagadrūpaṃ paramānandañ jagat tathā |
viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu ||
bhagavā
n āha || hevajraḥ sarvabuddhaikavigrahaḥ |
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye ||
na rāgo na virāgasya madhyamā nopalabhyate |
trayāṇāṃ varjanād eva sahajaḥ saṃbodhir ucyate ||
athavā sarvātmakaḥ saiva athavā sarvai vivarjitaḥ |
viramādau lakṣayet tac ca ānandatrayavarjitaṃ ||
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sa
hasā svapnavad bhāti svapijāgradabhedataḥ |
abhedalakṣaṇāt siddhau mudrāyogīti sidhyati ||
ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalaṃ |
caturdvāram mahādīptaṃ hārā
rddhahārabhūṣitaṃ ||
srakcitracāmarair yuktam aṣṭastambhopasobhitaṃ |
vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ ||
dhūpaṃ dīpaṃ tathā gandhaṃ aṣṭakalaśādibhir yutaṃ |
te ca pa
llavāgrāḥ syur vastrācchāditakandharāḥ ||
pañcaratnaparikṣiptaṃ dadyād vijaya pūrvataḥ |
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarū
pataḥ |
cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutaṃ ||
pūrvoktenaiva mantreṇa sodhayed dharaṇīṃ budhaḥ ||
baliṃ ca dāpayet tatra prāg ārādi tu mantrataḥ |
rakṣañ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca |
śuddhaṃ dvipuṭaṃ vilikhyāsu gauryādī
nāṃ likhet tataḥ ||
pūrveṇa likhet karttī dakṣiṇe paścime tathā |
uttare agnikoṇe ca naiṛtī vāyavye tathā ||
aiśāne ca yathākathitam asyordve ca tathā tathā |
vajrasatvakṛ
tāṭopaḥ kṛtam ālīḍha pādayoḥ ||
praviśen maṇḍalācāryor dvibhujahevajrayogataḥ |
snātaḥ śuciḥ sugandhāṃgo vicitrābharaṇabhūṣitaḥ ||
hūṁhūṁkārakṛtāṭopaḥ hīḥhīḥ
kārabhayānakaḥ |
paścāt tatvaṃ samākhyāti viśuddhiaṃ jñānarūpiṇaṃ |
saṃsāravyavadānena nāsti bhedo manāg api ||
paramaratau na ca bhāva na bhāvaka |
na ca vigraha na ca grāhya
na grāhaka |
māṃsa na sroṇita viṣṭha na mūtraṃ
na ca ghṛṇa moha na saucapavitraṃ |
rāga na dveṣa na moha na īrṣyān
na ca paiśūnyaṃ na māna na dṛśyaṃ ||
bhāva na bhāvaka śatru na mitraṃ
nistaraṅga sahajākhya vicitraṃ ||
ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet ||
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ |
tatrāha bhagavāṃ vajrī ḍākinīnāṃ su
khaṃdadaḥ |
niraṅgasvarūpātmā sarvadehe vyavasthitaḥ ||
he bhagavan kasmān mahābhautikaḥ skandhaḥ ||
bhagavān āha ||
sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate |
bodhi
cittadravākārād abdhātoś ca saṃbhavaḥ ||
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ |
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ ||
tasmāt saukhyaṃ na tatvā
khyam mahābhūtaṃ yataḥ sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahajaṃ tat prakīrttitaṃ ||
svabhāva sahajam ity uktaṃ sarvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyo
gataḥ ||
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ |
na mantrajāpo na tapo na homaḥ
na māṇḍaleyan na ca maṇdalaṃ ca |
sa mantrajāpaḥ sa tapaḥ sa homaḥ |
tan māṇḍaleyaṃ maṇḍala ca |
samāsataś cittasamājarūpī ||
|| abhiṣekapaṭalo nāma daśamaḥ || ||