NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ || śiṣyam abhiṣicyate yena vidhiṃ cāpi pravakṣyate | vasudhāṃ śodhayed yogī prathamaṃ devatātmakaṃ || hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet | udyāne vijane deśe bodhisatvagṛheṣu ca || maṇḍalāgāramadhye ca varttayen maṇḍalam varaṃ | divyena rajalekhena athavā madhyamena tu | pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ | trihasta maṇḍalaṃ kāryaṃ trayāṃguṣṭhādhikañ ca tu || vidyā tatra praveṣṭavyāḥ divyāḥ pañcakulodbhavāḥ || athavā yāṃ tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca | tāvat sevyate mudrā yāvac chukravatī bhavet | mudrāyās tu mukhaṃ badvā upāyasya mukhan tathā | sevayās tatra yad udbhūtaṃ śiṣyavaktre nipātayet | kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaraṃ | svasaṃvedyād bhavej jñānaṃ svaparasaṃvivarjitaṃ | khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ | prajñopāyavyatimisraṃ rāgārāgavimisritaṃ | sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ | sarvavyāpī sa evāsau sarvadehe vyavasthitaḥ | sa evāsau jaganmayaḥ || bhāvābhāvau tadudbhūtau anyāni yāni tāni ca | sarvaṃ vijñānarūpaṃ ca puruṣaṃ purāṇam īsvaraṃ | ātmā jīvaṃ ca satvaṃ ca kālaḥ pudgala eva ca | sarvabhāvasvabhāvo sau māyārūpī ca saṃsthitaḥ | prathamānandamātraṃ tu paramānanda dvisaṃkhyataḥ | dvitīyaṃ viramākhyaṃ tu caturthaṃ sahajaṃ sṛtaṃ || evaṃ srutvā tu vai sarve vajragarbhādayo budhaḥ | paramavismayam āpannā mūrcchitāḥ patitācanauḥ | prathamānandaṃ jagadrūpaṃ paramānandañ jagat tathā | viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu || bhagavān āha || hevajraḥ sarvabuddhaikavigrahaḥ | saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || na rāgo na virāgasya madhyamā nopalabhyate | trayāṇāṃ varjanād eva sahajaḥ saṃbodhir ucyate || athavā sarvātmakaḥ saiva athavā sarvai vivarjitaḥ | viramādau lakṣayet tac ca ānandatrayavarjitaṃ || prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet | sahasā svapnavad bhāti svapijāgradabhedataḥ | abhedalakṣaṇāt siddhau mudrāyogīti sidhyati || ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalaṃ | caturdvāram mahādīptaṃ hārārddhahārabhūṣitaṃ || srakcitracāmarair yuktam aṣṭastambhopasobhitaṃ | vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ || dhūpaṃ dīpaṃ tathā gandhaṃ aṣṭakalaśādibhir yutaṃ | te ca pallavāgrāḥ syur vastrācchāditakandharāḥ || pañcaratnaparikṣiptaṃ dadyād vijaya pūrvataḥ | navena suniyuktena supramāṇena cāruṇā | sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ | cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutaṃ || pūrvoktenaiva mantreṇa sodhayed dharaṇīṃ budhaḥ || baliṃ ca dāpayet tatra prāg ārādi tu mantrataḥ | rakṣañ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca | prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale | pūjā cābhyarthanā caiva yathākhyātā tathātra ca | śuddhaṃ dvipuṭaṃ vilikhyāsu gauryādīnāṃ likhet tataḥ || pūrveṇa likhet karttī dakṣiṇe paścime tathā | uttare agnikoṇe ca naiṛtī vāyavye tathā || aiśāne ca yathākathitam asyordve ca tathā tathā | vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ || praviśen maṇḍalācāryor dvibhujahevajrayogataḥ | snātaḥ śuciḥ sugandhāṃgo vicitrābharaṇabhūṣitaḥ || hūṁhūṁkārakṛtāṭopaḥ hīḥhīḥkārabhayānaka | paścāt tatvaṃ samākhyāti viśuddhiaṃ jñānarūpiṇaṃ | saṃsāravyavadānena nāsti bhedo manāg api || paramaratau na ca bhāva na bhāvaka | na ca vigraha na ca grāhya na grāhaka | māṃsa na sroṇita viṣṭha na mūtraṃ na ca ghṛṇa moha na saucapavitraṃ | rāga na dveṣa na moha na īrṣyān na ca paiśūnyaṃ na māna na dṛśyaṃ || bhāva na bhāvaka śatru na mitraṃ nistaraṅga sahajākhya vicitraṃ || ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet || dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ | tatrāha bhagavāṃ vajrī ḍākinīnāṃ sukhaṃdadaḥ | niraṅgasvarūpātmā sarvadehe vyavasthitaḥ ||

he bhagavan kasmān mahābhautikaḥ skandhaḥ ||

bhagavān āha || sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate | bodhicittadravākārād abdhātoś ca saṃbhavaḥ || tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ | saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ || tasmāt saukhyaṃ na tatvākhyam mahābhūtaṃ yataḥ sukhaṃ | sahajābhyāṃ yad utpannaṃ sahajaṃ tat prakīrttitaṃ || svabhāva sahajam ity uktaṃ sarvākāraikasamvaraṃ | kṛpopāyo bhaved yogī mudrā hetuviyogataḥ || śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ | na mantrajāpo na tapo na homaḥ na māṇḍaleyan na ca maṇdalaṃ ca | sa mantrajāpaḥ sa tapaḥ sa homaḥ | tan māṇḍaleyaṃ maṇḍala ca | samāsataś cittasamājarūpī ||

|| abhiṣekapaṭalo nāma daśamaḥ || ||