Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ | śiṣyam abhiṣicyate yena vidhiṃ cāpi pravakṣyate | vasudhā sodhayed yogī prathaman devatātmakaḥ | hūṁvajrīkṛtya yatnena paścāt maṇḍalam ālikhet | udyāne vijane deśe bodhisattve gṛheṣu ca maṇḍalāgāramadhye tu varttayet maṇḍalaṃ varaṃ | divyena rajolekhena athavā madhyamena tu || pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ | trihasta maṇḍalaṃ kāryyan tatrayāṅguṣṭhādhikaṃ ca tat || vidyās tatra praveṣṭavyā divyāḥ paṃcakulodbhavāḥ || athavā yān tāṃ yathālabdhāṃ ṣoḍaśābdikān tathaiva ca | tāvat sevyate mudrā yāvat sukravatī bhavet || mudrāyās tu mukham bathā upāyasya mukhan tathā sevayā tatra yad bhūtaṃ śiṣyavaktre niṣātayet | kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ | svasaṃvedyād bhavet jñānaṃ svaparasaṃvittivarjitaḥ | khasamam virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ | prajñopāyavyatimisraṃ rāgārāgavinisritaṃ | sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ || sa evāsau jagatmayaḥ sarvvavyāpī sa evāsau sarvvadehe vyavasthitaḥ || bhāvābhāvau tadbhūtau anyāni yāni ca | sarvvavijñānarūpañ ca puruṣaṃ purāṇam īśvaraṃ || ātma jīvaṃ ca satvañ ca kālaḥ pudgala eva ca | sarvabhāvasvabhāvo sau māyārūpī ca saṃsthitaḥ || prathamānandamātran tu paramānanda dvisaṃkhyataḥ | tṛtīyo viramākhyaṃ tu caturthaṃ sahajaṃ sṛtaṃ || evaṃ śrutvā tu vai sarvve vajragarbhādayo budhāḥ | paramavismayam āpannā mūrcchitāḥ patitāvanau || prathamānandaṃ jagadrūpam paramānandaṃ jagat tathā | viramānandaṃ jagac caiva na vidyet sahajaṃ triṣv iti || bhagavān āha || hevajraḥ sarvvasaṃbuddhaikasaṃgrahaḥ | saṃśayāpanayan divyaṃ vajragarbhasya bodhaye | na rāgo na virāgaś ca madhyamā nopalabhyate | trayāṇāṃ varjanād eva sahajaḥ sambodhir ucyate || athavā sarvātmaka syaiva athavā sarvvai vivarjitaḥ || bhagavān āha || viramānandau lakṣayet tac ca ānandatrayavarjita || prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet | sahasā svapnavad bhāti svapijāgrahabhedataḥ | abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati || ity āha maṇḍalaṃ śāstā | catuḥkoṇaṃ samujvalāṃ | caturdvāraṃ mahādīptaṃ hārārddhahāraṃ bhūṣitaṃ | srakcitracāmarair yuktam aṣṭastambhopaśobhitaṃ | puṣpaṃ dīpaṃ tathā gandhaṃ aṣṭakalaśādibhir yutaṃ | te ca satpallavāgrīvāḥ sa vastrācchāditakandharāḥ pañcaratnaparikṣiptā dadyād vijayañ ca | pūrvvataḥ | navena muniyuktena supramāṇena cāruṇā | sūtreṇa sūtrayen prājñaḥ sveṣṭadevatayogataḥ | cakreśasye japel lakṣaṃ māṇḍaleyasya tathāyutaṃ || pūrvvoktenaiva mantreṇa sodhayed dharaṇī budhaḥ | baliṃ ca dāpayet tatra prār ākārādimantrataḥ | rakṣāṃ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca | prakāśitās tu ye ṣekā vidhivad dadyāt svamaṇḍale | pūjanābhyarccanā caiva yathākhyātā tathā'tra ca | śuddhaṃ dvipuṭam vilikhyādau gauryyādīnāṃ likhyet tataḥ || pūrveṇa likhyet kartti dakṣiṇe paścime tathā || uttare agnikoṇe ca naiṛtye vāyavye tathā | aiśānye ca yathākathitam adhordve ca tathā | vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ | praviset maṇḍalācāryyaḥ dvibhujahevajrayogataḥ | snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ | hūṁhūṁkārakṛtāṭopo hīhīkārabhayānakaḥ | paścā tatvaṃ samākhyāti viśuddhaṃ jñānarūpiṇaḥ | saṃsāravyavadānena nāsti bhedo manāg api || paramaratau na ca bhāvya na bhāvaḥkaḥ | na ca vigraha na ca grāhya na grāhakaḥ | mānsa na soṇita viṣṭa na sūtraṃ | na ca ghṛṇa moha na saucapavitraṃ | rāga na dveṣa na moha na īrṣyā | na ca paiśūnya na māna na dṛsyaṃ bhāva na bhāvaka mitra na satruṃ nimtaraṃga sahajākhyam vicitraṃ || ity āha vajragarbhākhyaḥ || he bhagavan kasmād bhūtātmakaṃ bhavet | dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ | tatrāha bhagavān vajrī ḍākinīnāṃ sukhandadaḥ | nistaraṅgasvarūpātmā sarvadehe vyavasthitaḥ |

he bhagavan karmāt mahābhautikaḥ skandhaḥ ||

bhagavān āha || bolakakkolayogena pṛthvī tatra jāyate | bodhicittadravākārād atoś ca sambhavaḥ | tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitā | saukhyam ākāśadhātuś ca paṃcabhiḥ parivesthitaḥ | tasmāt saukhyan na tatvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ | sahajābhyāṃ yad utpannaṃ sahajan tat nigadyate || svabhāva sahajam ity uktaṃ | sarvvākāraikasamvaraṃ | kṛpopāyo bhaved yogī mudrā hetuviyogataḥ | śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ || na mantrajāpo na tapo na homo na māṇḍaleyaṃ na ca maṇdalañ ca | sa mantrajāpaḥ sa tapaḥ sa homas tan māṇḍalan taṇḍalaṃ ca samāsataḥ cittasamājarūpī || ||

iti abhiṣekapaṭalo daśamaḥ || ||