athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ |
śiṣyam abhiṣicyate yena vi
dhiṃ cāpi pravakṣyate |
vasudhā sodhayed yogī prathaman devatātmakaḥ |
hūṁvajrīkṛtya yatnena paścāt maṇḍalam ālikhet |
u
dyāne vijane deśe bodhisattve gṛheṣu ca
maṇḍalāgāramadhye tu varttayet maṇḍalaṃ varaṃ |
divyena rajolekhena athavā ma
dhyamena tu ||
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ |
trihasta maṇḍalaṃ kāryyan tatrayāṅguṣṭhādhikaṃ ca tat ||
vidyās tatra praveṣṭavyā divyāḥ paṃcakulodbhavāḥ ||
athavā yān tāṃ yathālabdhāṃ ṣoḍaśābdikān tathaiva ca |
tāvat sevyate mudrā yāvat sukravatī bhavet ||
mudrāyās tu mukham bathā upāyasya mukhan tathā
sevayā tatra yad bhūtaṃ śiṣyavaktre niṣātayet |
kāritavyañ ca tatraiva sama
rasaṃ śiṣyagocaraṃ |
svasaṃvedyād bhavet jñānaṃ svaparasaṃvittivarjitaḥ |
khasamam virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ |
prajñopāyavyatimisraṃ rāgārāgavinisritaṃ |
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ ||
sa evāsau jagatmayaḥ sarvvavyā
pī sa evāsau sarvvadehe vyavasthitaḥ ||
bhāvābhāvau tadbhūtau anyāni yāni ca |
sarvvavijñānarūpañ ca puruṣaṃ purāṇam īśva
raṃ ||
ātma jīvaṃ ca satvañ ca kālaḥ pudgala eva ca |
sarvabhāvasvabhāvo sau māyārūpī ca saṃsthitaḥ ||
prathamānandamātran tu paramānanda dvisaṃkhyataḥ |
tṛtīyo viramākhyaṃ tu caturthaṃ sahajaṃ sṛtaṃ ||
evaṃ śrutvā tu vai sarvve vajragarbhādayo budhāḥ |
paramavismayam ā
pannā mūrcchitāḥ patitāvanau ||
prathamānandaṃ jagadrūpam paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyet saha
jaṃ triṣv iti ||
bhagavān āha || hevajraḥ sarvvasaṃbuddhaikasaṃgrahaḥ |
saṃśayāpanayan divyaṃ vajragarbhasya bodhaye |
na rāgo
na virāgaś ca madhyamā nopalabhyate |
trayāṇāṃ varjanād eva sahajaḥ sambodhir ucyate ||
athavā sarvātmaka syaiva athavā sa
rvvai vivarjitaḥ ||
bhagavān āha || viramānandau lakṣayet tac ca ānandatrayavarjita ||
prathamaṃ meghavad bhāti siddhe tu mā
yāvad bhavet |
sahasā svapnavad bhāti svapijāgrahabhedataḥ |
abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati ||
ity āha maṇḍalaṃ śāstā | catuḥkoṇaṃ samujvalāṃ |
caturdvāraṃ mahādīptaṃ hārārddhahāraṃ bhūṣitaṃ |
srakcitracāmarair yuktam aṣṭastambhopaśobhitaṃ |
pu
ṣpaṃ dīpaṃ tathā gandhaṃ aṣṭakalaśādibhir yutaṃ |
te ca satpallavāgrīvāḥ sa vastrācchāditakandharāḥ
pañcaratnaparikṣi
ptā dadyād vijayañ ca | pūrvvataḥ |
navena muniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayen prājñaḥ sveṣṭadevatayoga
taḥ |
cakreśasye japel lakṣaṃ māṇḍaleyasya tathāyutaṃ ||
pūrvvoktenaiva mantreṇa sodhayed dharaṇī budhaḥ |
baliṃ ca dāpayet tatra
prār ākārādimantrataḥ |
rakṣāṃ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāśitās tu ye ṣekā vidhivad dadyāt sva
maṇḍale |
pūjanābhyarccanā caiva yathākhyātā tathā'tra ca |
śuddhaṃ dvipuṭam vilikhyādau gauryyādīnāṃ likhyet tataḥ ||
pūrveṇa likhyet kartti dakṣiṇe paścime tathā ||
uttare agnikoṇe ca naiṛtye vāyavye tathā |
aiśānye ca yathākathitam adhordve ca tathā |
vajra
satvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ |
praviset maṇḍalācāryyaḥ dvibhujahevajrayogataḥ |
snātaḥ śuciḥ suga
ndhāṅgo citrābharaṇabhūṣitaḥ |
hūṁhūṁkārakṛtāṭopo hīhīkārabhayānakaḥ |
paścā tatvaṃ samākhyāti viśuddhaṃ jñānarū
piṇaḥ |
saṃsāravyavadānena nāsti bhedo manāg api ||
paramaratau na ca bhāvya na bhāvaḥkaḥ |
na ca vigraha na ca grāhya na
grāhakaḥ |
mānsa na soṇita viṣṭa na sūtraṃ |
na ca ghṛṇa moha na saucapavitraṃ |
rāga na dveṣa na moha na īrṣyā |
na ca paiśū
nya na māna na dṛsyaṃ
bhāva na bhāvaka mitra na satruṃ
nimtaraṃga sahajākhyam vicitraṃ ||
ity āha vajragarbhākhyaḥ || he bhagavan kasmād bhūtātmakaṃ bhavet |
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ |
tatrāha bhagavān vajrī ḍākinīnāṃ sukhandadaḥ |
nistaraṅgasvarūpātmā sa
rvadehe vyavasthitaḥ |
he bhagavan karmāt mahābhautikaḥ skandhaḥ ||
bhagavān āha ||
bolakakkolayogena
pṛthvī tatra jāya
te |
bodhicittadravākārād atoś ca sambhavaḥ |
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitā |
saukhyam ākāśadhātu
ś ca paṃcabhiḥ parivesthitaḥ |
tasmāt saukhyan na tatvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahajan tat niga
dyate ||
svabhāva sahajam ity uktaṃ | sarvvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaru
ṇābhinnaṃ bodhicittam iti smṛtaṃ ||
na mantrajāpo na tapo na homo
na māṇḍaleyaṃ na ca maṇdalañ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
tan māṇḍalan taṇḍalaṃ ca
samāsataḥ cittasamājarūpī || ||
iti abhiṣekapaṭalo daśamaḥ || ||