athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramam |
śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || 1 ||
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ |
hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet || 2 ||
udyāne vijane deśe bodhisattvagṛheṣu ca |
maṇḍalāgāramadhye ca vartayen maṇḍalam varam || 3 ||
divyena rajolekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || 4 ||
trihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ tataḥ |
vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || 5 ||
athavā yā kā yathālabdhā ṣoḍaśābdā tathaiva ca |
tāvad dhi sevyate mudrā yāvac chukravatī bhavet || 6 ||
mudrāyāś ca mukhaṃ baddhvā upāyasya mukhaṃ tathā |
sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || 7 ||
kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram |
svasaṃvedyād bhaved jñānaṃ svaparavittivarjitam || 8 ||
khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ param |
prajñopāyavyatimiśraṃ rāgārāgavimiśritam || 9 ||
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvavyāpī sa evāsau sarvadehavyavasthitaḥ || 10 ||
sa evāsau mahāprāṇaḥ sa evāsau jaganmayaḥ |
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || 11 ||
sarvaṃ vijñānarūpaṃ ca puruṣaḥ purāṇa īśvaraḥ |
ātmā jīvaṃ ca sattvaṃ ca kālaḥ pudgala eva ca |
sarvabhāvasvabhāvo 'sau māyārūpī ca saṃsthitaḥ || 12 ||
prathamānandamātraṃ tu paramānandaṃ dvisaṃkhyataḥ |
tṛtīyaṃ viramākhyaṃ ca caturthaṃ sahajaṃ sṛtam || 13 ||
evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ |
paramavismayāpannā mūrchitāḥ patitāvanau || 14 ||
prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyate sahajaṃ triṣu || 15 || iti ||
bhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ |
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || 16 ||
na rāgo na virāgaś ca madhyamaṃ nopalabhyate |
trayāṇāṃ varjanād eva sahajaṃ bodhir ucyate || 17 ||
athavā sarvātmakaḥ saivāthavā sarvair vivarjitaḥ |
viramādau sa lakṣyata ānandatrayavarjitaḥ || 18 ||
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgradabhedavat || 19 ||
abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati |
ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalam || 20 ||
caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam |
srakcitracāmarair yuktam aṣṭastambhopaśobhitam || 21 ||
vajrasūtraiḥ samāyuktaṃ nānāpuṣpopaśobhitam |
dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutam || 22 ||
te ca sapallavāgrāḥ syur vastrācchāditakandharāḥ |
pañcaratnaparikṣiptaṃ dadyād vijayaṃ pūrvataḥ || 23 ||
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatārūpataḥ || 24 ||
cakreśasya japel lakṣaṃ māṇḍaleyasya cāyutam |
pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || 25 ||
baliṃ ca dāpayet tatra prāg akārādimantrataḥ |
rakṣāṃ caiva yathādiṣṭāṃ yathā dhyāne tathātra ca || 26 ||
prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale |
pūjā cābhyarcanā caiva yathākhyātā tathātra ca || 27 ||
śuddhaṃ dvipuṭam ālikhya cakraṃ gauryādīnāṃ tatha |
pūrveṇa likhet kartrikāṃ dakṣiṇe paścime tathā || 28 ||
uttare cāgnikoṇe ca nairṛtye vāyave tathā |
aiśāne ca yathākhyātam adhaś cordhvaṃ tathā tathā || 29 ||
vajrasattvakṛtāṭopaḥ kṛtālīḍhaś ca pādayoḥ |
praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || 30 ||
snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ |
hūṁhūṁkāra kṛtāṭopo hīhīkāra bhayānakaḥ || 31 ||
paścāt tattvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇam |
saṃsāravyavadānena nāsti bhedo manāg api || 32 ||
paramaratau na ca bhāva na bhāvaka |
na ca vigraha na ca grāhya na grāhaka |
māṃsa na śoṇita viṣṭa na mūtra |
na charda na moha na śaucapavitram || 33 ||
rāga na dveṣa na moha na īrṣyā |
na ca paiśunya na ca māna na dṛśyam |
bhāva na bhāvaka mitra na śatru |
nistaraṅga sahajākhyavicitram || 34 ||
ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet |
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakam || 35 ||
tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ |
nistaraṅgaḥ svarūpātmā sarva dehe vyavasthitaḥ || 36 ||
vajragarbha āha—he bhagavan, kasmān mahābhautikaskandhaḥ || 37 ||
bhagavān āha—
bolakakkolayogena kunduruṃ kurute vratī |
sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || 38 ||
bodhicittadravākārād abdhātoś caiva saṃbhavaḥ |
gharṣaṇād jāyate tejo gamanād vāyuḥ prakīrtitaḥ || 39 ||
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukham || 40 ||
sahajātyāṃ yad utpannaṃ sahajaṃ tat prakīrtitam |
svabhāvaṃ sahajaṃ proktaṃ sarvākāraikasaṃvaram || 41 ||
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtam || 42 ||
na mantrajāpo na tapo na homo
na maṇḍaleyaṃ na ca maṇdalaṃ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
tan maṇḍaleyaṃ tan maṇḍalaṃ ca || 43 ||
samāsataś cittasamājarūpī || 44 ||
abhiṣekapaṭalo daśamaḥ ||