Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramam | śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || 1 || vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ | hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet || 2 || udyāne vijane deśe bodhisattvagṛheṣu ca | maṇḍalāgāramadhye ca vartayen maṇḍalam varam || 3 || divyena rajolekhena athavā madhyamena tu | pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || 4 || trihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ tataḥ | vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || 5 || athavā yā kā yathālabdhā ṣoḍaśābdā tathaiva ca | tāvad dhi sevyate mudrā yāvac chukravatī bhavet || 6 || mudrāyāś ca mukhaṃ baddhvā upāyasya mukhaṃ tathā | sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || 7 || kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram | svasaṃvedyād bhaved jñānaṃ svaparavittivarjitam || 8 || khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ param | prajñopāyavyatimiśraṃ rāgārāgavimiśritam || 9 || sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ | sarvavyāpī sa evāsau sarvadehavyavasthitaḥ || 10 || sa evāsau mahāprāṇaḥ sa evāsau jaganmayaḥ | bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || 11 || sarvaṃ vijñānarūpaṃ ca puruṣaḥ purāṇa īśvaraḥ | ātmā jīvaṃ ca sattvaṃ ca kālaḥ pudgala eva ca | sarvabhāvasvabhāvo 'sau māyārūpī ca saṃsthitaḥ || 12 || prathamānandamātraṃ tu paramānandaṃ dvisaṃkhyataḥ | tṛtīyaṃ viramākhyaṃ ca caturthaṃ sahajaṃ sṛtam || 13 || evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ | paramavismayāpannā mūrchitāḥ patitāvanau || 14 || prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā | viramānandaṃ jagac caiva na vidyate sahajaṃ triṣu || 15 || iti || bhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ | saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || 16 || na rāgo na virāgaś ca madhyamaṃ nopalabhyate | trayāṇāṃ varjanād eva sahajaṃ bodhir ucyate || 17 || athavā sarvātmakaḥ saivāthavā sarvair vivarjitaḥ | viramādau sa lakṣyata ānandatrayavarjitaḥ || 18 || prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet | sahasā svapnavad bhāti svapijāgradabhedavat || 19 || abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati | ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalam || 20 || caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam | srakcitracāmarair yuktam aṣṭastambhopaśobhitam || 21 || vajrasūtraiḥ samāyuktaṃ nānāpuṣpopaśobhitam | dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutam || 22 || te ca sapallavāgrāḥ syur vastrācchāditakandharāḥ | pañcaratnaparikṣiptaṃ dadyād vijayaṃ pūrvataḥ || 23 || navena suniyuktena supramāṇena cāruṇā | sūtreṇa sūtrayet prājñaḥ sveṣṭadevatārūpataḥ || 24 || cakreśasya japel lakṣaṃ māṇḍaleyasya cāyutam | pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || 25 || baliṃ ca dāpayet tatra prāg akārādimantrataḥ | rakṣāṃ caiva yathādiṣṭāṃ yathā dhyāne tathātra ca || 26 || prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale | pūjā cābhyarcanā caiva yathākhyātā tathātra ca || 27 || śuddhaṃ dvipuṭam ālikhya cakraṃ gauryādīnāṃ tatha | pūrveṇa likhet kartrikāṃ dakṣiṇe paścime tathā || 28 || uttare cāgnikoṇe ca nairṛtye vāyave tathā | aiśāne ca yathākhyātam adhaś cordhvaṃ tathā tathā || 29 || vajrasattvakṛtāṭopaḥ kṛtālīḍhaś ca pādayoḥ | praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || 30 || snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ | hūṁhūṁkāra kṛtāṭopo hīhīkāra bhayānakaḥ || 31 || paścāt tattvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇam | saṃsāravyavadānena nāsti bhedo manāg api || 32 || paramaratau na ca bhāva na bhāvaka | na ca vigraha na ca grāhya na grāhaka | māṃsa na śoṇita viṣṭa na mūtra | na charda na moha na śaucapavitram || 33 || rāga na dveṣa na moha na īrṣyā | na ca paiśunya na ca māna na dṛśyam | bhāva na bhāvaka mitra na śatru | nistaraṅga sahajākhyavicitram || 34 || ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet | dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakam || 35 || tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ | nistaraṅgaḥ svarūpātmā sarva dehe vyavasthitaḥ || 36 ||

vajragarbha āha—he bhagavan, kasmān mahābhautikaskandhaḥ || 37 ||

bhagavān āha— bolakakkolayogena kunduruṃ kurute vratī | sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || 38 || bodhicittadravākārād abdhātoś caiva saṃbhavaḥ | gharṣaṇād jāyate tejo gamanād vāyuḥ prakīrtitaḥ || 39 || saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ | tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukham || 40 || sahajātyāṃ yad utpannaṃ sahajaṃ tat prakīrtitam | svabhāvaṃ sahajaṃ proktaṃ sarvākāraikasaṃvaram || 41 || kṛpopāyo bhaved yogī mudrā hetuviyogataḥ | śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtam || 42 || na mantrajāpo na tapo na homo na maṇḍaleyaṃ na ca maṇdalaṃ ca | sa mantrajāpaḥ sa tapaḥ sa homas tan maṇḍaleyaṃ tan maṇḍalaṃ ca || 43 || samāsataś cittasamājarūpī || 44 ||

abhiṣekapaṭalo daśamaḥ ||