Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ || śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || (1) vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ || hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet || (2) udyāne vijane deśe bodhisattvagṛheṣu ca || maṇḍalāgāramadhye ca vartayen maṇḍalam varaṃ || (3) divyena rajolekhena athavā madhyamena tu || pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || (4) trihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikan tataḥ ||| vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || (5) athavā yā kā yathālabdhā ṣoḍaśābdā tathaiva ca || tāvad dhi sevyate mudrā yāvac chukravatī bhavet || (6) mudrāyāś ca mukhaṃ baddhvā upāyasya mukhaṃ tathā || sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || (7) kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaraṃ || svasaṃvedyād bhaved jñānaṃ svaparavittivarjitaṃ || (8) khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ || prajñopāyavyatimiśraṃ rāgārāgavimiśritaṃ || (9) sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ || sarvavyāpī sa evāsau sarvadehavyavasthitaḥ || (10) sa evāsau mahāprāṇaḥ sa evāsau jaganmayaḥ || bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || (11) sarvaṃ vijñānarūpaṃ ca puruṣaḥ purāṇa īśvaro || ātmā jīvaṃ ca sattvaṃ ca kālaḥ puḍgala eva ca || sarvabhāvasvabhāvo 'sau māyārūpī ca saṃsthitaḥ || (12) prathamānandamātran tu paramānandaṃ dvisaṃkhyataḥ || tṛtīyaṃ viramākhyaṃ ca caturthaṃ sahajaṃ sṛtaṃ || (13) evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ || paramavismayāpannā mūrchitāḥ patitāvanau || (14) prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā || viramānandaṃ jagac caiva na vidyate sahajaṃ triṣu || (15) iti || bhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ || saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || (16) na rāgo na virāgaś ca madhyamaṃ nopalabhyate || trayāṇāṃ varjanād eva sahajaṃ bodhir ucyate || (17) athavā sarvātmakaḥ saivāthavā sarvair vivarjitaḥ || viramādau sa lakṣyata ānandatrayavarjitaḥ || (18) prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet || sahasā svapnavad bhāti svapijāgradabhedavat || (19) abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati || ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalaṃ || (20) caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitaṃ || śrakcitracāmarair yuktaṃ aṣṭastambhopaśobhitaṃ || (21) vajrasūtrair samāyuktaṃ nānāpuṣpopaśobhitaṃ || dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutaṃ || (22) te ca sapallavāgrāḥ syur vastrācchāditakandharāḥ || pañcaratnaparikṣiptaṃ dadyād vijayaṃ pūrvataḥ || (23) navena suniyuktena supramāṇena cāruṇā || sūtreṇa sūtrayet prājñaḥ sveṣṭadevatārūpataḥ || (24) cakreśasya japel lakṣaṃ māṇḍaleyasya cāyutaṃ || pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || (25) baliṃ ca dāpayet tatra prāg akārādimantrataḥ || rakṣāṃ caiva yathādiṣṭāṃ yathā dhyāne tathātra ca || (26) prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale || pūjā cābhyarcanā caiva yathākhyātā tathātra ca || (27) śuddhaṃ dvipuṭam ālikhya cakraṃ gauryādīnāṃ tatha || pūrveṇa likhet kartṛkāṃ dakṣiṇe paścime tathā || (28) uttare cāgnikoṇe ca nairṛtye vāyave tathā || aiśāne ca yathākhyātam adhaś cordhvaṃ tathā tathā || (29) vajrasattvakṛtāṭopaḥ kṛtālīḍhaś ca pādayoḥ || praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || (30) snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ || hūṃhūṃkārakṛtāṭopo hīhīkārabhayānakaḥ || (31) paścāt tattvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇaṃ || saṃsāravyavadānena nāsti bhedo manāg api || (32) paramaratau na ca bhāva na bhāvaka || na ca vigraha na ca grāhya na grāhaka || māṃsa na śoṇita viṣṭa na mūtraṃ || na charda na moha na śaucapavitraṃ || (33) rāga na dveśa na moha na īrṣyā || na ca paiśunya na ca māna na dṛśyaṃ || bhāva na bhāvaka mitra na śatru || nistaraṅga sahajākhyavicitraṃ || (34)

ity āha vajragarbhākhyaḥ [he bhagavan] kasmād bhūtātmakaṃ bhavet ||| dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ || (35)

tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ || nistaraṅgaḥ svarūpātmā sarve dehe vyavasthitaḥ || (36)

vajragarbha āha || he bhagavan kasmān mahābhautikaskandhaḥ ||

bhagavān āha | (37) bolakakkolayogena kunduruṃ kurute vratī || sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || (38) bodhicittadravākārād abdhātoś caiva saṃbhavaḥ || gharṣaṇād jāyate tejo gamanād vāyuḥ prakīrtitaḥ || (39) saukhyam ākāśadhātus ca pañcabhiḥ pariveṣṭitaḥ || tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ || (40) sahajātyāṃ yad utpannaṃ sahajaṃ tat prakīrtitaṃ || svabhāvaṃ sahajaṃ proktaṃ sarvākāraikasaṃvaraṃ || (41) kṛpopāyo bhaved yogī mudrā hetuviyogataḥ || śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ || (42) na mantrajāpo na tapo na homo na maṇḍaleyaṃ na ca maṇdalañ ca || sa mantrajāpaḥ sa tapaḥ sa homas tan maṇḍaleyaṃ tan maṇḍalañ ca || samāsataś cittasamājarūpī || (43)

abhiṣekapaṭalo daśamaḥ ||