Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramam | śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || 1 || vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ | hūṁvajrīkṛtya yatnena paścān maṇḍalam ālikhet || 2 || udyāne vijane deśe bodhisattvagṛheṣu ca | maṇḍalāgāramadhye ca vartayen maṇḍalaṃ varam || 3 || divyena rajolekhena athavā madhyamena tu | pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || 4 || trihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ catuḥ | vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || 5 || athavā yāṃ tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca | tāvat sevyate mudrā yāvac chukravatī bhavet || 6 || mudrāyās tu mukhaṃ baddhvā upāyasya mukhaṃ tathā | sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || 7 || kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram | svasaṃvedyād bhavej jñānaṃ svaparasaṃvittivarjitam || 8 || khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ param | prajñopāyavyatimiśraṃ rāgārāgavimiśritam || 9 || sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ | sarvavyāpī sa evāsau sarvadehe vyavasthitaḥ || 10 || sa evāsau jaganmayaḥ | bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || 11 || sarvavijñānarūpaṃ ca puruṣaṃ purāṇam īśvaram | ātmā jīvaṃ ca sattvaṃ ca kālaḥ pudgala eva ca | sarvabhāvasvabhāvo 'sau māyārūpīva saṃsthitaḥ || 12 || prathamānandamātraṃ tu paramānandaṃ dvisaṃkhyataḥ | tṛtīyaṃ viramākhyaṃ tu caturthaṃ sahajaṃ sṛtam || 13 || evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ | paramavismayam āpannā mūrchitāḥ patitāvanau || 14 || prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā | viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu || 15 || iti || bhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ | saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || 16 || na rāgo na virāgaś ca madhyamā nopalabhyate | trayāṇāṃ varjanād eva sahajaḥ saṃbodhir ucyate || 17 || athavā sarvātmakaḥ saiva athavā sarvair vivarjitaḥ | viramādau lakṣayet tac ca ānandatrayavarjitam || 18 || prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet | sahasā svapnavad bhāti svapijāgradabhedavat || 19 || abhedalakṣaṇāsiddhau mudrāyogīti sidhyati | ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalam || 20 || caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam | srakcitracāmarair yuktam aṣṭastambhopaśobhitam || 21 || vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitam | dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutam || 22 || te ca pallavāgrāḥ syur vastrācchāditakandharāḥ | pañcaratnaparikṣiptaṃ dadyād vijayaṃ ca pūrvataḥ || 23 || navena suniyuktena supramāṇena cāruṇā | sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ || 24 || cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutam | pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || 25 || baliṃ ca dāpayet tatra prāg akārādimantrataḥ | rakṣāṃ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca || 26 || prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale | pūjā cābhyarthanā caiva yathākhyātā tathātra ca || 27 || śuddhaṃ dvipuṭam vilikhyāśu gauryādīnāṃ likhet tataḥ | pūrveṇa likhet kartiṃ dakṣiṇe paścime tathā || 28 || uttare agnikoṇe ca nairṛtye vāyave tathā | aiśāne ca yathākathitam adhordhve ca tathā tathā || 29 || vajrasattvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ | praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || 30 || snātaḥ śuciḥ sugandhāṅgo vicitrābharaṇabhūṣitaḥ | hūṁhūṁkārakṛtāṭopo hīhīkārabhayānakaḥ || 31 || paścāt tattvaṃ samākhyāti viśuddhaṃ jñānarūpiṇam | saṃsāravyavadānena nāsti bhedo manāg api || 32 || paramaratau na ca bhāva na bhāvaka | na ca vigraha na ca grāhya na grāhaka | māṃsa na śoṇita viṣṭa na mūtraṃ | na ca ghṛṇa moha na śaucapavitram || 33 || rāga na dveṣa na moha na īrṣyā na ca paiśunya na māna na dṛśyam | bhāva na bhāvaka mitra na śatruṃ nistaraṅga sahajākhya vicitram || 34 || ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet | dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakam || 35 || tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ | nistaraṅgasvarūpātmā sarvadehe vyavasthitaḥ || 36 ||

he bhagavan | kasmān mahābhautikaḥ skandhaḥ || 37 ||

bhagavān āha— bolakakkolayogena | sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || 38 || bodhicittadravākārād abdhātoś ca sambhavaḥ | tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrtitaḥ || 39 || saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ | tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukham || 40 || sahajābhyāṃ yad utpannaṃ sahajaṃ tan nigadyate | svabhāvaṃ sahajam ity uktaṃ sarvākāraikasaṃvaram || 41 || kṛpopāyo bhaved yogī mudrā hetuviyogataḥ | śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtam || 42 || na mantrajāpo na tapo na homo na māṇḍaleyaṃ na ca maṇdalaṃ ca | sa mantrajāpaḥ sa tapaḥ sa homas taṃ māṇḍaleyaṃ taṃ maṇḍalaṃ samāsataś cittasamājarūpī || 44 ||

abhiṣekapaṭalo daśamaḥ ||