Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
athātaḥ saṃpravakṣāmi maṇḍalasya yathākramaṃ | śiṣyam abhisicyate yena vidhiñ cāpi pravakṣyate | vasudhāṃ śodhayed yogī | prathamaṃ devatātmakaḥ | hūṁvajrīkṛta yatnena paścān maṇḍalam āalikhet | udyāne vijane deśe bodhisatvagṛheṣu ca | maṇḍalāgāramadhye ca | varttayen maṇḍalam varaṃ | divyena rajalekhena athavā madhyamena ca | pañcaratnamayaiś cūrṇṇaiḥ | athavā taṇḍulodibhiḥ | trayahastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ catuḥ | vidyā tatra praveṣṭavyā divyā pañcakulodbhavā | athavā yān tāṃ yathālabdhāṃ | ṣoḍaṣābdāt tathaiva ca | tāvat sevyate mudrā yāva śukravatī bhavet | mudrāyās tu mukham badvā | upāyasya mukhaṃ tathā | sevayā tatra saṃbhūtaṃ śiṣyavaktre nipātayet | kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ | svasaṃvedyāt bhavet jñānaṃ svaparasamvittivarjjitaṃ | khasamaṃ viīrarajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ | prajñopāyavyatimiśraṃ rāgaāvirāgavimiśritaṃ | sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ sarvavyāpī sa evāsau sarvvadehe vyavasthitaḥ sa evāsau jaganmayaḥ bhāvābhāva tadudbhūto 'nyāni yāni tāni ca | satva vijñānarūpañ ca puruṣaṃ purāṇam īśvaraṃ | ātmā jīvañ ca satvañ ca kālaṃ pudgala eva ca | sarvvabhāvasvabhāvo sau māyārūpī vyavasthitaḥ | prathamānandamātran tu paramānanda dvisaṃkhyataḥ | tṛtīyaṃ vīramākhyan tu caturthaṃ sahajaṃ sṛtaṃ | evaṃ śrutvā tu vai sarvve vajragarbhādayas tathāgatāḥ paramavismayam āpannās tribhir vvarjjitam iti hetoḥ | prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā | viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu | iti bhagavān āha | hevajraḥ sarvvabuddhaikavigrahaḥ saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye | na rāgo na virāgaś ca madhya nopalabhyate trayāṇāṃ varjanād eva sahajaḥ sambodhir ucyate | nātra prajñā na copāya samyak tatvopabodhataḥ | athavā sarvvātmakaś caiva | athavā sarvvair vvivarjjitaḥ | virāmādau lakṣayet tac cānandatrayavarjjitaṃ | prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet | sahasā svapnavad bhāti svapijāgrataḥ | bhedataḥ abhedyalakṣaṇāsiddhau mudrāyogīti sidhyati | ity āha maṇḍalaṃ śāstā | catuṣkoṇaṃ samujjvalaṃ | caturdvāra mahādīpta hārārddhahārabhūṣitaṃ | śrakcitracāmarair yuktaṃ | aṣṭastambhopaśobhitaṃ | vajratrasamāyuktaṃ nānāpuṣpopaśobhitaṃ | dhūpaṃ dīpaṃ tathā gandhaṃ aṣṭakalasādibhir yutaṃ te ca pallavāgrāḥ syuḥ vastrācchāditakandharāḥ | pañcaratnaparikṣiptā dadyād bījāyañ ca pūrvvataḥ | navena suniyuktena supramāṇena cāruūṇā | sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ cakreśasya japel lakṣaṃ | māṇḍaleyasya tathāyutaṃ | pūrvvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ | baliñ ca dāpayet tatra prāg akārādibhimantrataḥ | rakṣāñ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca | prakāsitās tu ye ṣekā vidhivad dadyāt svamaṇḍale | pūjā cābhyarthanā caiva yathākhyātā tathātra ca | śubhaṃ dvipuṭa vilikhyāsu gauryādīnāṃ likhet tataḥ | pūrvveṇa likhet karttiḥ | dakṣiṇe paścime tathā | uttare agnikoṇe naiṛtye vāyavye tathā | aiśānye yathākathitaṃ adhe cordve tathā tathā | vajrasatvakṛtāṭopa kṛtam ālīḍha pādayoḥ praveśena maṇḍalācāryaḥ | dvibhuhejarjje hevajrayogataḥ snātaḥ śuci sugandhāṅgo vicitrābharaṇabhūṣitaḥ | hūṁhūṁkārakṛtāṭopa hīhīkārabhayānakaḥ | paścāt tatvaṃ samākhyāti viśuddha jñānarūpiṇaṃ | saṃsāraṃ vyavadānena nāsti bhedo manāg api | paramaratau na ca bhāva na bhāvakaḥ | na ca vigraha na ca grāhya na grāhakaḥ | mānsa na śoṇita viṣṭha na mūtraṃ na ca ghṛṇa moha na śaucapavitraṃ rāga na dveṣa na moha na īrṣyā | na ca paiśunya na māna na ca dveṣaṃ na bhāva na bhāvaka mitra na śatruṃ | nistaraṅga sahajākhya vicitram iti | ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet | dehaṃ svabhāvataḥ śuddhaṃ ādāv evāsvakabhāvakaṃ | tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ | nistaraṅgasvarūpātmā sarvvadehe vyavasthitaḥ |

bolakakkolayogena pṛthivī tatra jāyate | bodhicittaṃ dravākāraṃ āpdhātoś ca saṃbhavaḥ | tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ | saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ | tasmāt saukhyaṃ na tatvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ | sahajābhyāṃ yad utpannaṃ sahajaṃ tan nigadyate | svabhāva sahajam ity uktaṃ sarvvākāraikasamvaraṃ | kṛpopāyo bhaved yogī mudrā hetuviyogataḥ | śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ | na mantrajāpo na tapo na homa na māṇḍaleyaṃ na ca maṇdalañ ca | sa mantrajāpaḥ sa tapaḥ sa homaḥ samāsataś cittasamājarūpī |

hevajre ḍākinījālasamvare abhiṣekapaṭalo daśamaḥ || ||