athātaḥ saṃpravakṣāmi maṇḍalasya yathākramaṃ |
śiṣyam abhisicyate
yena vidhiñ cāpi pravakṣyate |
vasudhāṃ śodhayed yogī | prathamaṃ devatātmakaḥ |
hūṁvajrīkṛta yatnena paścān maṇḍalam āalikhet |
udyāne vijane deśe bodhisatvagṛheṣu ca |
maṇḍalāgāramadhye ca | varttayen maṇḍalam varaṃ |
divyena rajalekhena athavā madhyamena ca |
pañcaratnamayaiś cūrṇṇaiḥ | athavā taṇḍulodibhiḥ |
trayahastaṃ
maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ catuḥ |
vidyā tatra praveṣṭavyā divyā pañcakulodbhavā |
athavā yān tāṃ yathālabdhāṃ | ṣoḍaṣābdāt tathaiva ca |
tāvat sevyate mudrā yāva śukravatī bhavet |
mudrāyās tu mukham badvā | upāyasya mukhaṃ tathā |
sevayā tatra saṃbhūtaṃ śiṣyavaktre nipātayet |
kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ |
svasaṃvedyāt bhavet jñānaṃ
svaparasamvittivarjjitaṃ |
khasamaṃ viīrarajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ |
prajñopāyavyatimiśraṃ rāgaāvirāgavimiśritaṃ |
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ
sarvavyāpī sa evāsau sarvvadehe vyavasthitaḥ
sa evāsau jaganmayaḥ
bhāvābhāva tadudbhūto 'nyāni yāni tāni ca |
satvaṃ vijñānarūpañ ca puruṣaṃ purāṇam īśvaraṃ |
ātmā jīvañ ca satvañ ca kālaṃ pudgala eva ca |
sarvvabhāvasvabhāvo sau māyārūpī
vyavasthitaḥ |
prathamānandamātran tu paramānanda dvisaṃkhyataḥ |
tṛtīyaṃ vīramākhyan tu caturthaṃ sahajaṃ sṛtaṃ |
evaṃ śrutvā tu vai sarvve vajragarbhādayas tathāgatāḥ
paramavismaya
m āpannās tribhir vvarjjitam iti hetoḥ |
prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu | iti
bhagavān āha | hevajraḥ sarvvabuddhaikavigrahaḥ
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye |
na rāgo na virāgaś ca madhyamā nopalabhyate
trayāṇāṃ varjanād eva sahajaḥ sambodhir ucyate |
nātra prajñā na copāya samyak tatvopabodhataḥ |
athavā sarvvātmakaś caiva | athavā sarvvair vvivarjjitaḥ |
virāmādau lakṣayet tac cānandatrayavarjjitaṃ |
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgrataḥ | bhedataḥ
abhedyalakṣaṇāsiddhau
mudrāyogīti sidhyati |
ity āha maṇḍalaṃ śāstā | catuṣkoṇaṃ samujjvalaṃ |
caturdvāra mahādīptaṃ hārārddhahārabhūṣitaṃ |
śrakcitracāmarair yuktaṃ | aṣṭasta
mbhopaśobhitaṃ |
vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ |
dhūpaṃ dīpaṃ tathā gandhaṃ aṣṭakalasādibhir yutaṃ
te ca pallavāgrāḥ syuḥ vastrācchādi
takandharāḥ |
pañcaratnaparikṣiptā dadyād bījāyañ ca pūrvvataḥ |
navena suniyuktena supramāṇena cāruūṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ
cakreśasya japel lakṣaṃ | māṇḍaleyasya tathāyutaṃ |
pūrvvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ |
baliñ ca dāpayet tatra prāg akārādibhimantrataḥ |
rakṣāñ cai
va yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāsitās tu ye ṣekā vidhivad dadyāt svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca |
śubhaṃ dvipuṭa vilikhyāsu gauryādīnāṃ likhet tataḥ |
pūrvveṇa likhet karttiḥ | dakṣiṇe paścime tathā |
uttare agnikoṇe naiṛtye vāyavye tathā |
aiśānye yathākathitaṃ adhe cordve tathā tathā |
vajrasatvakṛtāṭopa kṛtam ālīḍha pādayoḥ
praveśena maṇḍalācāryaḥ | dvibhuhejarjje hevajrayogataḥ
snātaḥ śuci sugandhāṅgo vicitrābharaṇabhūṣitaḥ |
hūṁhūṁkārakṛtāṭopa hīhīkārabha
yānakaḥ |
paścāt tatvaṃ samākhyāti viśuddha jñānarūpiṇaṃ |
saṃsāraṃ vyavadānena nāsti bhedo manāg api |
paramaratau na ca bhāva na bhāvakaḥ |
na ca vigraha na ca grāhya na grāhakaḥ |
mānsa
na śoṇita viṣṭha na mūtraṃ
na ca ghṛṇa moha na śaucapavitraṃ
rāga na dveṣa na moha na īrṣyā |
na ca paiśunya na māna na ca dveṣaṃ
na bhāva na bhāvaka mitra na śatruṃ |
nistaraṅga sahajākhya vi
citram iti |
ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet |
dehaṃ svabhāvataḥ śuddhaṃ ādāv evāsvakabhāvakaṃ |
tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ |
nistaraṅgasvarūpātmā sarvvadehe vyavasthitaḥ |
bolakakkolayogena
pṛthivī tatra jāyate |
bodhicittaṃ dravākāraṃ āpdhātoś ca saṃbhavaḥ |
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrtti
taḥ |
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyaṃ na tatvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahajaṃ tan nigadyate |
svabhāva sahajam ity uktaṃ sarvvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ |
na mantrajāpo na tapo na homa
na māṇḍaleyaṃ na ca maṇdalañ ca |
sa mantrajāpaḥ sa tapaḥ sa homaḥ
samāsataś cittasamājarūpī |
hevajre ḍākinījālasamvare abhiṣekapaṭalo daśamaḥ || ||