namaḥ śrīhevajrāya ||
evam mayā srutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra |
ta
tra bhagavān āha | sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram | aho vajragarbha sādhu sādhu mahākṛpa | mahābo
dhisatva vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrākhyaṃ sṛṇu |
vajragarbha uvāca ||
vajrasatvo bhavet kasmāt | mahā
satvo bhavet kathaṃ |
samayasatvo bhavet kena | kathayantu bhagavān mayi |
bhagavān āha |
abhedyaṃ vajram ity uktam satvaṃ tribhavasyaikatā |
anayā
prajñayā yuktyā vajrasatva iti smṛtaḥ ||
mahājñānarasaiḥ pūrṇṇa mahāsatveti nigadyate |
nityaṃ samayapravṛttatvāt samayasattvo bhi
dhīyate ||
vajragarbha uvāca ||
hevajraṃ tu bhavet kena īdṛsaṃ nāmasaṃgraham |
hekāreṇa kim ākhyātaṃ | vajreṇāpi tathā kimu ||
bhagavān ā
ha |
hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakan tantran tan me nigaditaṃ sṛṇu ||
dṛṣṭyākrṣṭim mahācchomaṃ sāmarthyam bahu