Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

namaḥ śrīhevajrāya ||

evam mayā srutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra |

tatra bhagavān āha | sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram | aho vajragarbha sādhu sādhu mahākṛpa | mahābodhisatva vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrākhyaṃ sṛṇu |

vajragarbha uvāca || vajrasatvo bhavet kasmāt | mahāsatvo bhavet kathaṃ | samayasatvo bhavet kena | kathayantu bhagavān mayi | bhagavān āha | abhedyaṃ vajram ity uktam satvaṃ tribhavasyaikatā | anayā prajñayā yuktyā vajrasatva iti smṛtaḥ || mahājñānarasaiḥ pūrṇṇa mahāsatveti nigadyate | nityaṃ samayapravṛttatvāt samayasattvo bhidhīyate || vajragarbha uvāca || hevajraṃ tu bhavet kena īdṛsaṃ nāmasaṃgraham | hekāreṇa kim ākhyātaṃ | vajreṇāpi tathā kimu || bhagavān āha | hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate | prajñopāyātmakan tantran tan me nigaditaṃ sṛṇu || dṛṣṭyākrṣṭim mahācchomaṃ sāmarthyam bahu