National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

oṁ namo vajrasatvāya ||

evam mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra |

tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃmm bhaṭṭārakaṃ guhyātiguhyataram iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisatvasya vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrākhyaṃ śṛṇu |

vajragarbha uvāca | vajrasatvam bhavet kathaṃ mahāsatvam bhavat kasmāt | samayasatvam bhavet kena kathayatu bhagavān mayi || bhagavān āha || abhedyaṃ vajram ity uktaṃ satvaṃ tṛbhavasyaikatā | anayā prajñayā yuktyā vajrasatva iti smṛtaḥ || mahājñānarasaiḥ pūrṇṇo mahāsatveti nigadyate | nityaṃ samayapravṛttatvāt samasatvo 'bhidhīyate | vajragarbha uvāca | hevajran tu bhavet kena īdṛśaṃ nāmasaṃgrahaṃ | hekāreṇa kim ākhyātaṃ vajreṇāpi ta..kimu bhagavān āha | hekāreṇa mahākaruṇā | vajraṃ prajñā ca bhaṇyate | prajñopāyātmakan tantran tan me nigaditaṃ śṛṇu | dṛṣṭyākrṣṭimahācchommaṃ sāmarthyaṃ bahuvidhan viduḥ | stambhanoccāṭanañ caiva sainyastambhābhicārukaṃ | yoginī1inīnāṃ yathānyāyaṃ utpattisthitikāraṇaṃ | sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ | prathaman tāvad bhaved ekaṃ herukotpattikāraṇaṃ | bhāvenaiva vimucyante vajragarbha mahākṛpa | badhyante bhāvakena mucyate tatparijñayā | bhāvyaṃ bhāvyaṃ1 bhāvyaṁ bhavet prājña abhāvañ ca parijñayā | tadvad dheherukaṃ bhāvyam abhāvañ ca parijñayā | dehasthaṃ mahājñānaṃ sarvvasaṅkalpavarjjitaṃ | vyāpaka sarvvavastūnāṃ dehastho pi na

| he bhagavan vajradehe katameā nāḍyaḥ | bhagavān āha | dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahāḥ | mahāsukhasthāne sravantyaḥ | tāsām madhye trīṇi nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti |

lalanā prajñāsvabhāvena | rasanopāyena saṃsthitā | avadhūtī madhyadeśe tu grāhyagrāhakavarjjitā || akṣobhyāvahā lalanā | rasanā raktapravāhinī | prajñācandrāvahākhyātā | avadhūtī sā prakīrttitā || abhedyā sūkṣmarūpā ca | divyā vāmā tu vāmanī | kūrmmajā bhāvakī sekā doṣā aviṣṭā ca | mātarā sarvvarī sītadā | coṣmā | lalanā | avadhūtī | rasanā | praṇavā surupā ca kṛṣṇavarṇṇā svaruṇī sāmānyā | hetudāyikā | viyogā | premaṇī | siddhā | pāvakī | sumanās tathā | tṛvṛttā | kāminī | gehā | caṇḍākā tyāyinī | māradārikāḥ |

etā dvātriṃśan nāḍyaḥ | vajragarbbhaṃ uvāca | bhagavan kīdṛśāḥ |

bhagavan āha | tṛbhavapariṇatāḥ sarvvā grāhyagrāhakavarjitāḥ | athavā sarvvopāyena bhāvalakṣaṇakalpitāḥ |

samvarabhedaś ca kathyate | ālikāli prajñopāya dharmmasambhoganirmmāṇa | kāyavākcitta

evaṃ mayā | ekāreṇa locanādevī | vaṃkāre māmakī smṛtā | makāre pāṇḍarādevī | yākāre tāriṇī smṛtā |

nirmmāṇacakre padmañ catuḥṣaṣṭidalaṃ | dharmmacakre aṣṭadalaṃ sambhogacakre ṣoḍaśadalaṃ | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanaṃ |

catvāraḥ kṣaṇāḥ | vicitravipākavimarddavilakṣaṇaś ceti |

caturāryasatyāni duḥkhasamudayanirodhamārgaḥ |

catvāras tatvāḥ | ātmatatvaṃ mantratatvaṃ devatātattvaṃ | jñānatattvaṃ |

catvāra anandāḥ | ānandaḥ | paramānandaḥ | viramānandaḥ | sahajānandaś ceti |

catvāro nikāyāḥ | sthāvarī | sarvvāstivādaḥ | samvidī | mahāsaṃghī |

candrasūrya vāmadakṣiṇa ālikāli prajñopāya ṣoḍaśasaṃkrānti | catuḥṣaṣṭidaṇḍaḥ | dvātriṃśan nāḍī | catvāraḥ praharāḥ | evaṃ sarvve catvāraḥ |

caṇḍālī jvalitā nābhau dahati pañcatathāgatān | dahati locanādīnāṃ dagdhe haṃ śravate śaśī ||

vajrakulapaṭalaḥ prathamaḥ || ||