oṁ namo vajrasatvāya ||
evam mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra |
tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃmm bhaṭṭārakaṃ guhyāti
guhyataram iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisatvasya vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrākhyaṃ śṛṇu |
vajragarbha uvāca |
vajrasatvam bhavet kathaṃ
mahāsatvam bhavat kasmāt |
samayasatvam bhavet kena kathayatu bhagavān mayi ||
bhagavān āha ||
abhedyaṃ vajram ity uktaṃ satvaṃ tṛbhavasyaikatā |
anayā prajñayā yuktyā vajrasatva iti smṛtaḥ ||
mahājñānara
saiḥ pūrṇṇo mahāsatveti nigadyate |
nityaṃ samayapravṛttatvāt samasatvo 'bhidhīyate |
vajragarbha uvāca |
hevajran tu bhavet kena īdṛśaṃ nāmasaṃgrahaṃ |
hekāreṇa kim ākhyātaṃ vajreṇāpi ta
..kimu
bhagavān āha |
hekāreṇa mahākaruṇā | vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakan tantran tan me nigaditaṃ śṛṇu |
dṛṣṭyākrṣṭimahācchommaṃ sāmarthyaṃ bahuvidhan viduḥ |
stambhanoccāṭanañ caiva sai
nyastambhābhicārukaṃ |
yoginī1inīnāṃ yathānyāyaṃ utpattisthitikāraṇaṃ |
sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ |
prathaman tāvad bhaved ekaṃ herukotpattikāraṇaṃ |
bhāvenaiva vimucyante vajragarbha mahākṛpa |
badhyante bhāvakena mucyate tatparijñayā |
bhāvyaṃ bhāvyaṃ1 bhāvyaṁ bhavet prājña abhāvañ ca parijñayā |
tadvad dheherukaṃ bhāvyam abhāvañ ca parijñayā |
dehasthaṃ mahājñānaṃ sarvvasaṅkalpavarjjitaṃ |
vyāpakaḥ sarvvavastūnāṃ dehastho pi na
| he bhagavan vajradehe katameā nāḍyaḥ |
bhagavān āha | dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahāḥ | mahāsukhasthāne sravantyaḥ | tāsām madhye trīṇi nāḍyaḥ pradhānāḥ | lalanā rasanā
avadhūtī ceti |
lalanā prajñāsvabhāvena | rasanopāyena saṃsthitā |
avadhūtī madhyadeśe tu grāhyagrāhakavarjjitā ||
akṣobhyāvahā lalanā | rasanā raktapravāhinī |
prajñācandrāvahākhyātā
| avadhūtī sā prakīrttitā ||
abhedyā sūkṣmarūpā ca | divyā vāmā tu vāmanī |
kūrmmajā bhāvakī sekā doṣā aviṣṭā ca | mātarā
sarvvarī sītadā | coṣmā | lalanā | avadhūtī | rasanā |
praṇavā surupā ca
kṛṣṇavarṇṇā svaruṇī sāmānyā | hetudāyikā |
viyogā | premaṇī | siddhā | pāvakī | sumanās tathā |
tṛvṛttā | kāminī | gehā | caṇḍākā tyāyinī | māradārikāḥ |
etā dvātriṃśan nāḍyaḥ | vajraga
rbbhaṃ uvāca | bhagavan kīdṛśāḥ |
bhagavan āha |
tṛbhavapariṇatāḥ sarvvā grāhyagrāhakavarjitāḥ |
athavā sarvvopāyena bhāvalakṣaṇakalpitāḥ |
samvarabhedaś ca kathyate | ālikāli prajñopāya dharmmasambho
ganirmmāṇa | kāyavākcitta
evaṃ mayā | ekāreṇa locanādevī | vaṃkāre māmakī smṛtā |
makāre pāṇḍarādevī | yākāre tāriṇī smṛtā |
nirmmāṇacakre padmañ catuḥṣaṣṭidalaṃ | dharmmacakre aṣṭadalaṃ sambhogacakre ṣoḍaśadalaṃ | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanaṃ |
catvāraḥ kṣaṇāḥ | vicitravipākavimarddavilakṣaṇaś ceti |
caturāryasatyāni duḥkhasamudayanirodhamārgaḥ |
catvāras tatvāḥ | ātmatatvaṃ mantratatvaṃ devatātattvaṃ | jñānatattvaṃ |
catvāra anandāḥ | ānandaḥ | paramānandaḥ | viramānandaḥ | sahajānandaś ceti |
catvāro nikāyāḥ | sthāvarī | sarvvāstivādaḥ | samvidī | mahāsaṃghī |
ca
ndrasūrya vāmadakṣiṇa ālikāli prajñopāya ṣoḍaśasaṃkrānti | catuḥṣaṣṭidaṇḍaḥ | dvātriṃśan nāḍī | catvāraḥ praharāḥ | evaṃ sarvve catvāraḥ |
caṇḍālī jvalitā nābhau dahati pañcatathāgatān |
daha
ti locanādīnāṃ dagdhe haṃ śravate śaśī ||
vajrakulapaṭalaḥ prathamaḥ || ||