NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

mṛtā | makāre paṇḍaravāsinī | yākāre tāriṇī smṛtāḥ |

nirmmmāṇacakre padmaṃ catuṣaṣṭidalaḥ | dharmmacakre aṣṭadalaḥ | saṃbhogacakre ṣoḍasaḥ | mahāsukhacakre dvātriṃśaddala | cakrasaṃkhyākrameṇa vyavasthāpanaṃ ||

catvāraḥ kṣaṇāḥ | vicitra vipāka vimarda vilakṣaṇa |

caturāryasatyaḥ | duḥkhasamudayanirodhamārggaḥ ||

catvāras tatvaḥ | ātmatatva mantratatva devatātatva jñānatattvaṃ ||

catvāro ānandāḥ | ānanda paramānanda viramānanda sahajānandaḥ ||

catvāro nikāyāḥ | sthāvarī sarvāstivāda saṃvidī mahāsaṅghī ||

candrasūrya ālikāli ṣoḍaśasaṃkrānti catuḥṣaṣṭidaṇḍaḥ | dvātriṃśannālī | catvāra praharāḥ || evaṃ sarve catvāraḥ ||

caṇḍālī jvalitā nābhau dahati pañcañcatathāgatān | dahati locanādīnāṃ dagdhe haṃ sravate sasī ||

|| vajrakulapaṭalaḥ prathamaḥ ||